पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०३ ईशान शिवगुरुदेवपद्धतौ [सामान्यपाद: वास्त्वीशनामा ह्यसुरोऽतिकायो देवैः पुरा दत्तवरोऽतिपूज्यः । शेते स्म भूम्यां प्रविसार्य पादौ हस्तौ तथाघोवदनः सदैवः ॥ ६ ॥ तद्देहसंस्थाः खलु देवतास्ता द्वात्रिंशदन्ये प्रकृतिप्रसंख्याः । पूज्याश्चतुःषष्टिपदेषु विप्रैरेकोत्तराशीर्तिपदे नृपाद्यैः ॥ ७ ॥ उद्दिष्टदेशे नवगोमयाम्भः सेकोपलिप्ते चतुरश्रमादौ । कृत्वाष्टधा तद् विभजेदथैवमुक्तं चतुष्षष्टिपदं तु तत् स्यात् ॥ ८ ॥ ● तस्मिन् विभक्ते नवधा तु सूत्राण्यास्फाल्य संमिश्रितपिष्टचूर्णम् । एकोत्तराशीतिपदं तदुक्तं देवालयानामपि भूमिपानाम् ॥ ९ ॥ कृत्वा चतुष्षष्टिपदं तु तस्मिन् कोणेषु सूत्रेऽपि निवेश्य तत्र । मध्ये पदानां हि चतुष्टये स्याद् ब्रह्मादिपूज्यस्तदनन्तरंश्च ॥ १० ॥ पूर्वादिदिक्कोष्ठयुगेषु तद्वच्चार्यो विवस्वानथ मित्रनामा | महीधराख्यश्च तदन्तराले कोणार्धयुग्मेषु वदामि देवान् ॥ ११ ॥ सावित्रः सविता च वह्निदिशि तत् स्यातां पदार्घे गता- विन्द्रश्वेन्द्रजयश्च राक्षसदिशि (ख्या स्या) तामथो मारुते । रुद्रो रुद्र जयस्तथेशदिशि चाप्यापापवत्साह्वयौ बाह्ये कोणचतुष्टयेऽपि च पुनर्वक्ष्यामि देवाष्टकम् ॥ १२ ॥ शर्वस्कन्दो यमाह्नश्च जम्भकः पिलिपिञ्जकः । चरकी च विदारी च पूतना पापराक्षसी ॥ १३ ॥ अथ प्रान्तचतुष्पङ्किद्वात्रिंशत्कोष्ठदेवताः । प्रागादिक्रमशो ज्ञेयाश्चतुर्धैव चतुर्दिशम् ॥ १४ ॥ प्राच्यामीशानपर्जन्यजयन्तेन्द्रार्कसत्यकाः । भृशान्तरिक्षावित्यष्टौ देवताः स्युः प्रतिक्षणम् ॥ १५ ॥ अग्निः पूषाथ वितथो यमश्च गृहरक्षकः । गन्धर्वराजौ च मृगाख्योऽपि च दक्षिणे ॥ १६॥ निऋतिर्दौवारिकश्च सुग्रीववरुणावपि । पुष्पदन्तासुरौ शोषः पापयक्ष्मा च पश्चिमे ।। १७ ।। 'मनच' ग. पा १.