पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८६ ईशानशिवगुरुदेवपद्धतौ सामान्यपादः । स्नानं प्राग् वारुणं कृत्वा पश्चादाग्नेयमाचरेत् आपद्यपि तथा शक्तौ देहस्याग्नेयमेव वा ॥ ५९॥

सन्ध्यात्रये च जप्यादौ चर्या पूर्वावसानयोः ।
भुक्त्वा सुप्त्वाम्बु पीत्वा वा कृत्वाप्यावश्यकादिकम् ॥ ६ ॥
स्त्रियं वाप्यनुलोमादीन् स्पृष्ट्वा वा मूषिकाशुचीन् ।
आचरेत् स्नानमाग्नेयं यथैवाथर्वचोदितम् ।। ६१ ॥
देवाग्निगुरु(विद्या ? वृद्धा)नां समीपेऽन्त्यजदर्शने ।
अशुद्धभूमौ मार्गे वा स्थितो नोद्धृलयेद् बुधः ॥ ६२ ॥
कल्पानुकल्पोपकल्पभेदात् तद्वदकल्पकम् ।
चतुर्धा भस्म शैवोक्तं पूर्वं पूर्वं गुणाधिकम् ॥ ६३ ॥ 

अरोगायाः सवत्साया भूमावपतितं तु गोः । गोमयं पद्मपालाशपत्राद्यन्यतमेन तु ॥ १४ ॥

गृहीत्वा तु विशुद्धात्मा गायत्र्या तु द्विजोऽपरः। 

साङ्गमूलेन शैवानौ कल्पं तद्भस्म कीर्तितम् ॥ १५ ॥

आरण्यगोमयं दूरे ग्रामादेः पूतमाहरेत् ।
प्राग्वच्छिवाग्निना दग्धं यत्तत् स्यादनुकल्पकम् ॥ ६६ ॥
अग्निदग्धेप्वरण्येषु गृहीत्वा भस्म तत् पुनः ।
गोमूत्राबद्धपिण्डं तु विशोध्याथ शिवानले ॥ ६७ ॥
दग्धं भस्मोपकल्पं स्यादकल्पकमोच्यते ।
विशिष्टविप्रगोवाटजातं वा देवतालयात् ॥ ६८ ॥
गृहीत्वा साधितं प्राग्वत् तद् भस्म स्यादकल्पकम् ।
चतुर्विधं च तद् भस्म जातिसङ्करवर्जितम् ॥ १९ ॥
अपरिग्रहमन्येषां कर्मस्पर्शाद्यदूषितम् ।
लक्ष्णं पूतमरोगं च पात्रस्थं भसितं सितम् ॥ ७० ॥ 

आग्नेयस्नानयोग्यं स्याद् यथोक्तं ब्रह्मशम्भुना।

तद्भस्म शिवमन्त्रेण शक्त्याभ्यस्तं सुरक्षितम् ॥ ७१ ॥