पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2 -आग्नेयस्नानाधिकारः] पूर्वार्धे नवमः पटलः । हस्ते तूक्तं दक्षिणे तत्तले स्यादाग्नेयाख्यं तीर्थमन्यत्र सौम्यम् । दैवाद्यं यत् कर्म कुर्यात् स्वतीर्थादाचामेत् तु ब्रह्मतीर्थेन तोयैः ॥ ४८ ॥ ज्येष्ठाग्रेऽग्निभिस्तर्जनीमूर्ध्नि वायुर्मध्यामेऽकर्कोऽनामिकाग्रे सुरेन्द्रः । प्रजापत्या स्यात् कनिष्ठेति देवैरङ्गुल्यः स्युर्दक्षिणे विप्रपाणौ ॥ ४९ ॥ प्राग्वक्रो वोदङ्मुखः सोपवीतो बद्ध्वा चूडां जानुमध्यस्थवाहुः । तोयोत्क्षेपी सूपविष्टोऽथ मौनी स्यादाप्रहस्त्वेकधीरा चमिष्यन् ॥ ५० ॥ अदुष्टरसगन्धाद्यैर कीटाफेनबुद्बुदैः । अनुष्णैरम्बुभिः शुद्धैराचामेदभिवीक्षितैः ॥ ५१ ॥ हृत्कण्ठास्यगताः पुनन्ति विधिनैवापो द्विजातीन् क्रमात् त्रिः पीता वृषलस्त्रियावपि तथा कुण्डानुलोमादिकान् । आचम्य त्रिरपस्त्रिवेदपुरुषान् प्रीणाति निर्मार्ष्टि यद् द्विः साथर्वषडङ्गयज्ञपुरुषाः प्रीताः स्युरप्यग्नयः ॥ ५२ ॥ प्रीणात्यर्कमनामिकानयनयोः स्पर्शात् तथाङ्गुष्ठयुक् साङ्गुष्ठा त्वथ तर्जनीसममिता प्राणद्वये मारुतान् । अङ्गुष्ठेन कनिष्ठिकाश्रवणयोराशाश्च नाभेर्वसू- नात्मानं तु हृदोंऽसयोर्दिवमृषीन् मूर्ध्नः समस्ताङ्गुलैः ॥ ५३ ॥ आचम्येत्थं द्विर्विशुध्येत सर्वेषूच्छिष्टेषु क्षालने पादयोश्च । कक्ष्यामोक्षे वा शिखाबन्धमोक्षे निष्ठीव्यार्थो जृम्भिकायां क्षुते च॥ ५४॥ आत्मविद्याशिवैस्तत्त्वैरीश्वरायनमोन्तकैः । अपः पिबेत् त्रिरभ्यस्तास्तच्छैवाचमनं स्मृतम् ॥ ५५ ॥ ओष्ठावस्त्रेण संसृज्य खानि सर्वात्मना स्पृशेत् । एवं सन्ध्यामसङ्गेन वारुणस्नानमीरितम् ॥ ५६ ॥ वारुणस्नानाचमनाधिकारः । आमेयादीनि चान्यानि कुर्यात् स्नानानि संभवे ॥ ५७ ।। आग्नेयं भस्मना स्नानं निखिलाघनिबहर्णम् । स्वतेजः संभवेनैव येन स्नातः स्वयं शिवः ॥ ५८ ।। ८५