पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरामण्डलाधिकार:] पूर्वार्धे षष्ठः पटलः । वक्ष्येऽथ बिम्बं त्रिपुराभिधानं क्षेत्रं तु कुर्याच्चतुरश्रदीर्घम् । युक्त्या पुरोवच्च परैश्च सूत्रैः स्याद् द्वित्रिहस्तायतविस्तृतं तत् ॥ १३९ ॥ प्रागायतं त्रयस्त्रिंशत्सूत्राण्यत्र निपातयेत् । याम्योदगायतं सप्तचत्वारिंशच्च संख्यया ॥ १४० ॥ कोष्ठानि चास्मित्रथवर्य(?)संख्यं मध्येऽस्य कोष्ठैरपि तत्त्वसंख्यैः । स्यात् पङ्कजं तत्परितस्तु पङ्किं त्यक्त्वास्य पूर्वापरतोऽम्बुजे स्ताम् ॥ १४१ ॥ परितोऽब्जत्रयस्यात्र पङ्क्तिमेकां विलोपयेद् । चतुरश्राकृतिर्दीर्घा सा चान्तर्वीथिसंज्ञिता || १४२ ॥ तद्बाह्यपङ्क्तया परितस्तु पीठं कोष्ठैस्तथा पञ्चभिरस्य कोणात् । कुर्याच्च पूर्वापरदक्षिणोदगात्राणि वस्वष्टचतुष्कवेदैः ॥ १४३ ॥ कोणागात्रकमध्येषु पञ्च कोष्ठानि लोपयेत् । पीठमेकं त्रिपद्मानां स्याद् दीर्घचतुरश्रकम् ॥ १४४ ।। तद्बाह्याम्योत्तरपूर्वपश्चालिङ्गानि षट्सप्तककोष्ठकैः स्युः । तिर्यग्रसैस्तद्दिशि सप्तपाङ्क्तैः कोष्ठैर्यथोक्तं चतुरश्रकेषु ॥ १४५ ॥ लिङ्गानां पार्श्वयोर्द्वन्द्वे चतुरश्रे विलोपयेत् । पृथक्पृथग्वै षट्त्रिंशत्कोष्ठैस्तानि भवन्ति हि ॥ १४६ ॥ तद्वत् कोणचतुष्केषु षट्त्रिंशत्संख्यकोष्ठकैः । दीर्घेषु चतुरश्रेषु नृत्यद्धंसान् समालिखेत् ॥ १४७ ।। रक्तानि पद्मच्छदनानि लक्ष्मीजयार्थसौभाग्यकराणि कुर्यात् । शुक्लाानि विद्याकवितादिसिद्ध्यै शेषं पुरोवत् खलु कर्णिकाद्यम् ।। १४८ ॥ 3 अन्तर्वीथीं तु पीतेन चतुरश्रेष्वथाष्टसु । शङ्खौ चक्रे च संलिख्य चत्वार्यब्जानि चालिखेत् ॥ १४९ ॥ वीथ्यां लता स्यात् परिशिष्टपङ्कित्रयेण दिग्द्वार चतुष्टयाद्यम् । लुम्पेत् षडष्टौ दश कोष्ठकानि द्वारद्वये दक्षिणतश्च सौम्ये ।। १५० ।। शोभोपशोभासिद्ध्यर्थं कोष्ठान्युत्तरयाम्ययोः । चतुःषडष्टौ प्रागाप्ये द्वे चतुःषट् च लोपयेत् ॥ १५१ ॥ १. 'अ', २. 'णै' ख. पाठ:. ३. 'थितानिास' ग. पाठ: