पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

‘दशाधिकारः] - पूर्वार्धे पञ्चमः पटलः । ग्रहभूतपिशाचनिग्रहादौ विषसंहारविनाशमारणेषु ।

अरिचाटनसादनेषु तेषामपि विद्वेषविधौ च पल्लवं स्यात् ॥ ६ ॥ 

परमोहनकर्मणां तु रोधः परसंस्तम्भनकेषु योगमाहुः । जनशील केषु संपुटं स्याद् वशकृच्छान्तिकपुष्टिदो विदर्भः ॥ ७ ॥ पल्लवाद्यधिकारः वृषशान्तिकपौष्टिकेषु पूर्वा त्वनलाशा खलु चाटने ज्वरे च ।

ननु मारणमोहयोर्यमाशा कथिता द्वेषणकेषु राक्षसाशा ॥ ८ !!
जलदिग् जलवृष्टिदाहशान्त्यां भ्रमणस्तम्भनयोश्च मारुताशा !
शिववाग्यजनेषु वश्यकृत्ये धनदाशा कथितेशदिग् विमुक्त्यै ॥९॥
शिवदक्षिणमूर्तिपश्चिमाशा मुखशर्वालयगोष्ठपुण्यनद्यः । 

परदेवहुताशविप्रगेहैर्वनशैलाः खलु शान्तिकेषु देशाः ॥ १० ॥

वटपिप्पलबिल्वमूलदेशाः प्रथमोक्ताः शुभपौष्टिकेषु शस्ताः ।
अपि कर्षणवश्यकर्मणोस्ते खलु शस्ताः स्वगृहादिकं च रम्यम् ॥ ११ ॥ 

परिशोध्य भुवं तु शल्यहीनां गतलोष्टात्ममषीतुषादिदोषाम् ।

सिकतासममृत्स्नयाभिपूर्णां मुकुराभामुदगिन्द्रदिक्प्लवान्ताम् ॥ १२ ॥
अभिपूजितवास्तुपाधिदैवों सुरभेः सूतकरोगवर्जितायाः ।
गगनात्तनवेन गोमयेनाप्युपलिप्याम्बरगालितैश्च तोयैः ॥ १३ ॥
प्रकृतानुगुणं तु तत्र कुर्यात् परिशुद्धष्टकदारुबल्बजाद्यैः ।
अपि यज्ञियसाधनैर्यथेष्टं मठशालादिकभिष्टदण्डमानम् ॥ १४ ॥ 

परमाणुरजः कचश्च लिक्षाः सहयूकाश्च यवाः क्रमाष्टसंख्याः । यवकोटरकोष्ठकं तु तिर्यक् खलु मानाङ्गुलमिष्यते स्म तन्त्रे ॥ १५ ॥

प्रवदन्ति वितस्तिका द्विषट्कैरिति मानाङ्गुलकैर्वितस्तियुग्मम् ।
कथयन्ति हि किष्कुसंज्ञहस्तं निपुणा हस्तचतुष्टयं च दण्डम् ॥ १६ ॥

. 'करणेषु' ग. पाठः. २. 'हि', ३. 'वाः' ख. पाठः,