पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिपिन्यासस्थानाधिकारः] द्वितीयः पटलः । स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः । ‘ऋग्वेदब्रह्मसृष्टयर्थाः प्रपञ्चे कथितं यथा ॥ ३५ ॥ जरा च पालिनी शान्तिरैश्वरी रतिकामिके | वैरदाह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः || ३६ || यजुर्विष्णुसमायुक्ता जगतः स्थितिहेतवः | तीक्ष्णा रौद्रा भया निद्रा तन्द्री क्षुत् क्रोधनी क्रिया ॥ २७ ॥

3 उत्कारिका च मृत्युश्च मकारप्रभवा: कला: । सरुद्रसामवेदास्ताः ख्याताः संहृतये कलाः ॥ ३८ ॥ पीता श्वेतारुणा गौरी बैन्दवाः सूर्यदेवताः । चतस्रः साथर्ववेदाः सेश्वराः सर्वकामदाः ॥ ३९ ॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | इन्धिका दीपिका चैव रेचिका मोचिका ततः ॥ ४० ॥ सूक्ष्मासूक्ष्मामृताज्ञाना मृता चाप्यायनी ततः । व्यापिनी व्योमरूपा च अनन्ता चापि नादजाः ॥ ४१ ।। कलाः षोडश संख्याता भुक्तिमुक्तिप्रदायिकाः । सदाशिवात्मिकास्त्वेताः सामान्येनं व्यवस्थिताः ॥ ४२ ॥ इति प्रणवकलाधिकारः । केशान्ते मुखवृत्तेऽक्ष्णोः श्रोत्रयोर्घ्राणयोरपि । गण्डयोरोष्ठयोर्दन्तपङ्कयोर्मूर्धास्ययोः स्वरान् || ४३ ॥ कवर्गं दक्षिणे हस्ते चवर्गमितरे भुजे । टतवर्गौ तथा पद्भयां पफौ पार्श्वद्वये न्यसेत् || ४४ ॥ पृष्ठे नाभौ च हृदये न्यसेद् बभमसंज्ञितान् । त्वगसृङ्मांस मेदोस्थिमज्जाशुक्लासुपङ्कजे ॥ ४५ ॥ १. 'ट्युत्थात् प्र', २. 'परताहा' ३. श्री चैवमत्युग्रा म', ४. ख्या:' ग. पाठः, ५. 'ह्ये', ६. 'नि' ग. पाठः,