पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[सामान्यपादः ईशान शिवगुरुदेवपद्धतौ ग्रन्थी भास्करवर्तिनी च कथिता ह्यश्वत्थबिल्वौ गुहा- रक्तश्चापि लवङ्गकुम्भिसहिता वन्दिन्यथोदुम्बरः ॥ २६ ॥ कार्ष्मर्यम्बुदशङ्खपुष्पिशिखिनीप्लक्षाग्निमन्थास्तथा सिंहींदंर्भकुशापराजितयुतः स्याद् रोहिणो. डुण्डुकः । ख्याता स्याद् बृहती च पाटलतरं चैत्रातुलस्यावपा- मार्गः शक्रलतामधुव्रतहरिकान्तामुसल्योऽपि च ॥ २७ ॥ स्याद् भीता हरितालिका हरिवधूस्तद्वत् सहा श्रीलता भद्रा चेति यथाक्रमेण तु लिपेरोषध्य उक्तास्त्विमाः । याभिः स्याद् गुलिकाकषायभसितैरा लेपनस्नापना- ल्लक्ष्मीर्वाग्विभवोऽपमृत्युविजयो रक्षाकरं पावनम् ॥ २८ ॥ लिप्योषध्यधिकारः । अमृता मानदा पूषा तुष्टिपुष्टयौ रतिर्धृतिः ॥ २९ ॥ शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना । पूर्णा पूर्णामृता चेति कलाः स्युः स्वरसम्भवाः ॥ ३० ॥ तपनी तापनी धूम्रा मरीचिर्ज्वालिनी रुचः । सुषुम्ना भोगदा विश्वा बोधनी धारणी क्षमा ॥ ३१ ॥ कादिद्वादशवर्णानां ठान्तानां क्रमशः कलाः | धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥ ३२ ॥ सुश्रीः सुरूपा कपिला हव्यकव्यवहे तथा । याद्यर्णयुक्ताः कथिता दशैतास्तु कलाः क्रमात् || ३३ ॥

अष्टत्रिंशत्कलाधिकारः । पञ्चभेदस्य तारस्य पञ्चाशदभवन् कलाः | सृष्टिश्चर्द्धिंः स्मृतिर्मेधा कान्तिर्लक्ष्मीधृतिः स्थिरा ॥ ३४ ॥ १. 'म्ला', २. 'दा' ग. पाठः ३. 'वैता क' ख. पाठः. ४. 'धु' ग. पाठः,