पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

॥ श्रीः॥ ईशानशिवगुरुदेवपद्धतिः श्रीमदीशानशिवगुरुदेवमिश्रविरचिता । (प्रथमः सामान्यपादः।) वागीश्वरं तं गिरिशं गिरं तां गौरीं गणेशं च मतङ्गजास्यम् ।

दुर्गां च दुर्गातिहरां विरिञ्चं लक्ष्मीं च लक्ष्मीशमपि प्रपद्ये ॥ १ ॥ 

गुरूनलं गौरवतो गरीयसः समाहितः सर्वसमान् महीयसः । महामहिम्ना मिहिरानिवोदितांस्तमोमहामोहहरान् नतोऽस्म्यहम् ॥ २॥ विस्तृतानि विशिष्टानि तन्त्राणि विविधान्यहम् । यावत्सामर्थ्यमालोच्य करिष्ये तन्त्रपद्धतिम् ॥ ३ ॥ अनन्यतन्त्रसापेक्षस्वार्थसन्दोहसङ्गतिम् ।

ऋद्धैर्विधानमन्त्रार्थैर्वेद्यां श्रुतिमिवापराम् ॥ ४ ॥ 

प्रसन्नां नातिकुटिलां नातिसंक्षेपविस्तराम् । चित्रां बहुगुणां विष्णोः शय्यां भोगवतीमिव ॥ ५॥

विविधच्छन्दसं नानावृत्तालङ्कारवर्णकाम् 
सेव्यां कामिजनस्येष्टां ललितां प्रमदामिव ॥ ६ ॥
विषग्रहामयादीनां प्रशमोपायदर्शिनीम् ।
मन्त्रबिम्बौषधिध्यानैर्विद्यां सञ्जीविनीमिव ॥ ७ ॥
असुहृन्निग्रहोच्चाटविद्वेषस्तम्भमोहनैः । 

उत्सादमारणोपायैर्दण्डनीतिमिवापराम् ॥ ८ ॥

पूतनानरकारिष्टदमनादौ विचक्षणाम् ।
सत्यभामासमाश्लिष्टां यथा मूर्ति मुरद्विषः ॥ ९ ॥

१. 'री' ग. पाठः. २.. 'र' ख. पाटा. ३. 'दि' ग. पाठ:. G. P: T. 3139. 500. 22-8-19