पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
अलङ्कारसर्वस्वम्


रसभावतदाभासतत्प्रशमानां निबन्धनेन रसवत्प्रेय ऊर्जस्विसमाहितानि ।

उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्चित्तवृत्तिविशेषस्वभावत्वाच्च रसादीनामिह तदलंकाराणां प्रस्तावः। अत एव चत्वारोऽलंकारा युगपल्लक्षिताः। तैत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्चित्तवृत्तिविशेषो रसः । भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिंशद्भेदः। देवादिविषयश्च रत्यादिर्भावः ।

तदाभासो रसाभासो भावाभासश्च । आभासत्वमविषयप्रवृत्त्यानौचित्यम् । तत्प्रशम उक्तप्रकाराभ्यां निवर्तमानत्वेन प्रशाम्यदवस्था । तत्रापि रसस्य परविश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदविषयो द्र-


विधिः शक्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्भिरत्राहृतः। दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितस्तस्थाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कष्ठाटवी ।' इत्यत्र तु रामस्य सीतां प्रयुक्तावुपलक्षणीभूतदेशविशेषं पाशबन्धनाद्वेव साक्षाद्विवक्षितमिति न महापुरुषचरितस्य वस्त्वन्तरं प्रत्यङ्गभाव इति नायमलंकारः । रसभावेति। अत एवेति । चतुर्णामपि चित्तवृत्तिविशेषस्वभावात् । तत्रेति । युगपल्लक्षणे स्थिते सतीत्यर्थः । विभावा ललनोद्यानादयः आलम्बनोद्दीपनकारणानि । अनुभावाः कटाक्षभुजक्षेपादयः कार्याः । व्यभिचारिणो निर्वेदादयः सहकारिणः । प्रकाशित इति । व्यञ्जितः । यदुक्तम्-'विभावानुभावयभिचारिसंयोगाद्रसनिष्पत्तिःइति । इत्यादीत्यादिशब्देन हासादीनां स्थायिनां ग्रहणम् । निर्वेदादिरिति । यदुक्तम्-'निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलयं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः। त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ।' इति । देवतादिविषयाणामानन्त्यादनेकप्रकारत्वेऽप्येकप्रकार एव रत्यात्मभावः । अत एव रत्यादािरित्यादिशब्दः प्रकारे । चः समुच्चये । यदुक्तम्-‘रतिर्देवादिविषया व्यभिचारी तथाच्चितः । भावः प्रोक्तः’ इति । तथा ‘तदाभासा अनौचित्यप्रवर्तिताः’ इति । प्रशाम्यदवस्थेति । न तु ध्वंसरूपा प्रशान्तावस्येत्यर्थः । तथात्वे हि सर्वत्रैव कस्यचित्प्रकृतत्वे सर्वेषामन्येषां प्रशान्तत्वादेवंभावः स्यात् । ननूक्तप्रकारत्वेन परामृष्टस्य रसस्यापि कथं प्रशाम्यदवस्था संगच्छत इत्याशङ्कयाह-तत्रापीत्यादि । परिशिष्टेति ।


१. ‘निबन्धने’ ख. २. ‘अत्र' क. ३. ‘देवतादिविषयश्च' क. २४