पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] द्वितीयं काण्डम्. रथ्या प्रतोली विशिखा स्याजयो वप्रमस्त्रियाम् || प्राकारो वरणः सॉलः प्राचीनं प्राततो वृतिः ॥ ३ ॥ भित्तिः स्त्री कुष्पमेकं यदन्तर्न्यस्तकीकसम || गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥ निशान्तर्पस्त्यसदनं भवनागारमन्दिरम् || गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥ वासः कुटी दयोः शाला सभा संजवनं त्विदम् ॥ चतुःशालं मुनीनां तु पर्णशालोटजो स्त्रियाम् ॥ ६ ॥ ७३ 2-6 ग्रामाभ्यन्तरमार्गस्य | चयः वयं द्वे परिखोद्धृतमृत्तिकाकूटस्य | प्राकाराधारस्य या । प्राकारः वरण: साल: "शाल : " । "तालव्यो नृपशषयोः शालो वृक्षे वृत्तौ ब्रुमेदे च | तालव्यदन्त्य उक्तस्तथा त्रियां वृक्षशाखायाम्" इत्यूष्मनिवेकः । “ सालो वरणसर्जयोः” इति रमसः । त्र्यं यष्टिकाकण्टकादिरचितषेष्टनस्य । नगरादेः प्रान्तभागे या वृतिः वेष्टन वेणुकण्टकादीनां तत्प्राचीनमित्युच्यते । "प्राचीरमित्यपि" । एकम् ॥ ३ ॥ भित्तिः कुब्यं द्वे भित्तेः । तत्कुब्धं अन्त- यतकीकर्स चेदेडूकसंशम् । एडुकं एडोकम् । “भवेदेडोकमेडुकम्” इति द्विरू- पकोशः । एकम् । अन्तर्न्यस्तानि कीकसानि अस्थीनि दार्थ यत्र तत् । कीकसं कठिनद्रव्यस्योपलक्षणम् | गृहं गेहूं उदवसितं बेश्म सम्म निकेतनम् ॥ ४ ॥ निशान्तं पस्त्यं वस्त्यं वसेस्तिः “तत्र साधुः" इति यत् । सदनं " साद- नम् ।" "सदनं सादनं समम्” इति द्विरूषकोशः । भवनं अगारम् आगारम् । “विद्यादगारमागारमपगामापगामपि” इति द्विरूषकोशः । मन्दिरं गृहाः निकाय्यः निलयः आलयः षोडश गृहस्य । तत्र गृहशब्दः बहुत्वे नित्यं पुंसि च । “क्लीबेऽपि । ” ॥ ५ ॥ वासः कुटी झाला सभा भत्वारि सभागृहस्य | तत्र कुटो द्वयोः स्त्रियां तु कुटी कुटिभ | "कुटः कोटे पुमानस्त्री घटे स्त्रीपुं- सयोर्गृहे " इति मेदिनी । गृहादिसभान्तानि विंशतिर्नामानि गृहस्येत्यन्ये । संजवनं चतुःशालम् । चतसृणां शालानां समाहारः । द्वे अन्योन्याभिमुखशाला- चतुष्कल "चौसोपी, चौपट, चौक इति प्रसिद्धस" | पर्णशाला उटज: द्वे मुनिगृहस्य । “उटजस्सृषपर्णादिः" इति देशिकोशः ॥ ६ ॥ चैत्यं आय- १० Digitized by Google