पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रपर्म काण्डम्ः ४९ 32-35 ७] . द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२॥ व्याजोपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ॥ धर्मो निदाघः खेदः स्यात्सलयो नष्टचेष्टता ॥ ३३॥ अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ ।। स्थादाच्छुरितकं हासः सोत्लासः स मनाक् स्मितम् ॥३४॥ मध्यमः स्यादिहसितं रोमाञ्चो रोमहर्षणम् ॥ क्रन्दितं रुदितं कुष्टं जृम्भस्तु त्रिषु जृम्भणम् ।। ३५ ॥ । मतम् । विहतम् । वक्तव्याभाषणव्याजाद्विहतं दर्शितेजितम् । " द्रवः केलि: परीहासः । "परिहास" । "उपसर्गस्य पनि" इति बहुल दीर्षः। क्रीडा लीला "लीलेत्यत्र खेलेति केचित्" नामपदं क्रीडामात्रस्य । केलिः पुसि । मित्र- लिङ्गानां द्वन्द्वाभावात् ॥३२॥ अभीप्सितार्थसिअर्थमर्थान्तरानुष्ठानं व्याजः । घम् । अजेवीमावो न । तत्र व्याजः अपदेशः लक्ष्यमिति अयं स्वरूपाच्छा- दनस । लक्षमपि । “लक्ष्य सादपदेशेऽपि शरव्येऽपि नपुंसकम्" इत्युक्तम् । व्याख्यायां च न ना लक्ष क्लीय व्याजशरन्ययोरिति मूर्दन्यान्ते रमसः । क्रीडा खेला कर्दन त्रयं बाललीलायाः। धर्मः निदापः नितरां दयतेऽने- नेति । खेदः त्रयं खेदस्य । प्रलयः नष्टचेष्टता द्वे परिस्पन्दनाशस ॥३३॥ अवहित्था आकारगुतिः द्वे शोकादिजनितमुखग्लान्यादेः आकारगोप- नख । संवेगः संभ्रमः वे हर्षादिना कर्मसु त्वरणस । सोत्मासः साभिप्रायो हासः । उत्सासेनाधिक्येन क्षपणेन वा सहित इति वा । आच्छुरितक- मुच्यते एक "परमस्यामर्षजनकसशब्दहासस्य ।" स हासोमनाक ईषत् चेरिस- तमुच्यते । “ ईषद्विकसितैर्दन्तैः कटाक्षैः सौष्ठवान्वितम् । अवेशितद्विजद्वारमुक्त- मानां सितं भवेत् " ॥ ३४ ॥ स हासो मध्यमवेदनल्पाधिकस्तर्हि विहसितं खात् । “ आकृश्चितकपोलाक्षं सवनं निखनं तथा । प्रस्तावोत्थं सानुराग- माहुर्विहसित सुधा" ॥ एकम् । रोमाञ्चः रोमहर्षणम् । पुलककण्ठकरो- मविक्रियारोमोगमायात्रैव । द्वे रोमोद्गमस । क्रन्दितं रुदितं कुष्टं त्रीणि रुदितस्य । जम्मा जम्मण दे जम्भिकायाः । जामई इति ख्यातायाः । तत्र अम्मलिषु ॥ ३५ ॥ विप्रलम्भः विसंवादः कश्चनायुक्तभाषणस । अङ्गी- कृतासंपादनखेति वा । रिङ्गणं " रिहणं " स्खलन हे स्वधर्मादेवलनस । Dighizde by Google । «