पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29-31 ४८ सटीकामरकोशस्य [नाट्यवर्ग: उत्साहोऽध्यवसायः स्यात्सवीर्यमतिशक्तिभाक् ॥ २९ ॥ कपटोऽस्त्री व्याजदम्भोपधयश्छनकैतवे ॥ कुसृतिर्निकृतिः शाव्यं प्रमादोऽनवधानता ॥३०॥ कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥ स्त्रीणां विलासविधोकविभ्रमा ललितं तथा ॥३१॥ हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः॥ उत्साहोऽतिशक्तिभाक् सातिशक्तिवेद्वीर्यमुच्यते । “अतिशयशक्तिीर्या" इति त्वमरमालायां स्त्रीत्वम् एकम् ॥२९ ॥ कपटः व्याजः दम्भः उपधि: छम कैतवम् । कितवस्य कर्म । युवादित्वादश् । “कैतवं द्यूतदम्भयोः" इति हैमः। कुसूतिः निकृतिः शायं नव शाव्यस्य ! "शठ कैतवे" । कपटः पुनपुंसकयोः । प्रमादः अनवधानता द्वे कर्तव्यानवधानस ॥ ३० ॥ कौतूहलं कौतुक कुतुक कुतूहलं चत्वारि कौतुकस्य । विलासः विब्बोक: विभ्रमः ललितम् ॥ ३१ ॥ हेला लीला अभी खीणां शृङ्गारभावजाः शृङ्गाररससमुद्भूताः क्रियाश्चेष्टाः षडमी हावा उच्यन्ते एकैकम् । तत्र रामा- नयनवदनभूप्रभृतीनां यः कश्चिदुत्पद्यते विशेषः स विलासः । गर्वाभिमा- नसंभूतो विकारोऽनादरात्मको विश्वोका । वाग्वत्रभूषणादीनां सान- विपर्यासो विश्रमः । सकलासमीचीनविन्यासो ललितम् । अवगण- नापूर्वकमभिनयप्रदर्शन हेला । प्रियभूषणवचनाद्यनुकृतिीला । रामादिलीलान्तस्य मूलं त्वेवम् । “विलासोऽङ्गे विशेषो यः प्रियाप्तावासनादिषु । विवोकोऽमिमतप्राप्तावपि गर्वादनादरः । चित्तवृत्त्यनवस्थानं शुकाराद्विश्रमो मतः । अनाचार्योपदिष्टं खाल्ललितं रतिचेष्टितम् । साभावसूचको हावो हेलास्सैषानुभावनम् । प्रौढेच्छा सुरते हेलेति वा । प्रियस्थानुकृतिीला लिष्टा वाग्वेषचेष्टितैः" । इतिशब्दात्प्रकारार्थादन्येऽपि ज्ञेयाः। "लीला विलासो विच्छित्तिर्विāमः किलेंकिंचितम् । मोटयितं कुट्टमितं विवोको ललित तथा। विहतं चेति मन्तव्या दश स्त्रीणां स्वभावजा" इति नाटकरतकोशः। विच्छित्तिः । मण्डनानादरन्यासो विच्छित्ती रूपदर्पतः । किलकिंचितम् । हर्षा- दुदितगीतादिव्यामिश्र किलकिंचितम् । मोट्टायितम् । मोडायितं प्रियं स्मृत्वा सानमा विजुम्भणम् । कुट्टमितम् । दुःखोपचारः सौख्येऽपि हर्षात्कुट्टमित Digitized by Google तत्र