पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५] तृतीयं काण्डम्. ३७३ मैत्री मैत्र्यं वुञ् प्रागुदाहृतः ॥ ३९ ॥ औचित्यमौचिती षष्ट्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः || स्यादा नृसेनं वनिशं गोशालमितरे च दिक् ॥ ४० ॥ आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् || त्रिखट्वं च त्रिखनी च त्रितक्षं च त्रितक्ष्यपि ॥ ४१ ॥ ॥ इति स्त्रीनपुंसकशेषः ।। त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ ॥ इति त्रिलिङ्गशेषसंग्रहः || 39-41 आईन्ती " । वृ॒न्प्रत्ययस्तु वैरमैथुनिकादिवृन् । इत्थं प्रागुदाहृतः । तथा मिथु - नस्य भावः कर्म वा मैथुनिका मैथुनकं च । मनोज्ञादित्वाञ् ॥ ३९ ॥ तत्पुरुषे षष्ठ्यन्तं षष्ठीविभक्तयन्तं प्राक्पदं यासां ताः षष्ठयन्तप्राक्पदाः सेनाद्याः स्त्रियां क्लीबे च स्युः । उदाहरति । नृणां सेना नृसेनम् । वेति विकल्पानृसे- नापि | इतर इति । एवमन्यत्राप्युदाहर्तव्यमित्यर्थः । यवसुरं यवसुरा । फुड्यस्य छाया कुढ्यच्छायं कुड्यच्छाया वा । षष्ठीबहुवचनान्तप्राक्पदा चेच्छाया क्लीन एवेति प्राग्दर्शितम् ॥ ४० ॥ आगन्तोत्तरपदोऽनन्तोत्तरपदव द्विगुसमासः पुंसि न स्यात् । किंतु स्त्रीनपुंसकयोः । अनन्तोत्तरपदस्य योऽन्त्यनकारस्तस्य लुप् लोपञ्च स्यात् । आबन्तान्त्यपदमुदाहरति । त्रिखद्वमिति । तिस्रः खट्ट्टाः समाहृताः त्रिखम् | त्रिखद्द्वी च । अनन्तोचरपदो यथा । त्रयस्तक्षाणः समाहृतात्रितक्षम् | त्रितक्षी च । तक्षन्शब्दस्यान्त्यनकारो लुप्तः ॥ ४१ ॥ इति स्त्रीनपुंसकसंग्रहः || पात्रादयो दाडिमान्तास्त्रिषु त्रिलिङ्गाः । पात्रं पात्रः इत्यादि । पात्र्यमत्रे त्रिष्विति मेदिनी । “पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि" इति हैमः । “बाटः पथि वृतौ वाटं वरण्डे गात्रभेदयोः । वाटी वास्तौ गृहोद्यानकव्योः" इति हैमः । कुबलं बदरीफलम् । “कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले । कुडले सुकरे पुंसि न द्वयोर्नरकान्तरे" इति मेदिनी ॥ इति त्रिलिङ्गशेषः || द्वन्द्वैकत्वस्याव्ययीभावस्य च लिङ्गं प्रागुक्तम् । स्वप्रधाने उमयपदप्रधाने इतरेतराख्ये द्वन्द्वसमासे घ तत्पुरुषे च यत्परमग्रिमपदस्यं लिङ्गं तदेव लिङ्गं स्यात् तत्र परवलिङ्गं इन्द्रतत्पुरुषयोरिति पाणिनिस्त्रम् । तत्र द्वन्द्वे गया । Diglized by Google 2