पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| तृतीयं काण्डम्. नाम प्राकाश्यसंभाव्यकोघोपगमकुत्सने ॥ २५० ।। अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।। हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ २५१ ॥ पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ॥ स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥ २५२ ॥ ३४७ 250-251 स्तुतौ । मौनलङ्घनयोचापि” इति हैमः । पृच्छायां किम् । यथा । “किमाद्रिये- रन् रसिकाः कृतिं ते” । जुगुप्सने किम् | यथा । स किंराजा यः प्रजां न रक्षति । " किं वितर्के परिप्रश्ने क्षेपनिन्दाप्रकारयोः" इति विश्वः । प्राका- श्यादिपञ्चके नामशब्दः । प्राकाश्यं प्रसिद्धिः । यथा “हिमालयो नाम नगा- घिराजः” । संभाव्ये कथञ्चिदर्थे यथा । भविष्यति युद्धं नाम | क्रोधे यथा । मम बैरी रावणो नाम पापः | उपगमः सद्वेषाङ्गीकारः । यथा | शत्रोः सकाशाद्धृह्णाति नाम | कुत्सने यथा । को नामार्य प्रलपति मे विशतः सभा- याम् । “नाम कोपेऽभ्युपगमे विस्मये सरणेऽपि च । संभाव्यकुत्साप्राका- श्यविकल्पेष्वपि दृश्यते” इति मेदिनी ॥ २५० ॥ भूषणमलङ्कारः | पर्याप्तिः परिपूर्णता | शक्तिः सामर्थ्यम् । वारणं चैतदर्थेऽलंशब्दः । क्रमेण यथा । अलङ्कृतः शिशुः । अलं भुक्तवान् | अलं मल्लो मलाय । अलं महीपाल तब श्रमेण । “अलं निरर्थके” इति हैमः । वितर्कपरिप्रश्नयोहुकारः । बितर्फे हुं जलं मृगतृष्णा हुम् । परित्र हुं देवदत्तोऽयम् । “हुं वितर्फे चानुमतौ " इति त्रिकाण्डशेषः । “हुं वितर्फे परिप्रश्ने रुषोक्त्यनुनीतिषु” इति विश्वः । “हुं वितर्फे परिप्रने हुं लजायां निवारणे" इति हैमः । समीपमध्ययोः समया । समीपे यथा । समया पत्तनं नदी | मध्ये यथा । समया शैलयो- ग्रमः ॥ २५१ || प्रथमाभावे यथा | पुनरुक्तम् | भेदे यथा । किं पुनर्मा- क्षणाः पुण्या: । “पुनरप्रथमे मतम् । अधिकारे च भेदे च तथा पक्षान्त- रेऽपि च " इति मेदिनी । निश्रये निर्यथा | निरुक्तम् । निषेधे निर्धनो राजा । "निर्निश्चये कान्ताधर्ये निःशेषप्रतिषेधयोः” इति हैमः । प्रबन्धा- दिषु पुराशब्दः । प्रबन्धे गया । पुराधीते । अविरतमपाठीदित्यर्थः । चिर- न्तनम् । पुराणमिति यावत् । तत्र यथा । पुरातनम् । अतीतं भूतम् । निकटः सम्मिहितः । आगामिकं मावि । “पुरा पुराणे निकटे प्रबन्धातीतभाविषु" इति बिश्वमेदिन्यौ ॥ २५२ ॥ ऊररीत्येको दीर्घादिः शब्दः । उररीत्यपरो Dightired by Google