पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-235-233 सटीकामरकोशस्य [ नानार्थवर्गः दार्यापीडे काथरसे निर्व्यूहो नागदन्तके ॥ २३५ ।। तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ॥ पत्नी परिजनादानमूलशापाः परिग्रहाः || २३६ ॥ दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः || ब्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यमीन्दर्कास्तमोऽपहाः ॥ २३७ ॥ परिच्छदे नृपायें परिबर्हो ॥ इति हान्ताः ॥ ऽव्ययाः परे । आङीषदर्थे ऽभिव्याप्तो सीमार्थे धातुयोगजे ॥ २३८ ।। ३४२ न्द्रार्कग्रहणम् । “ग्रहो निग्रहनिर्बन्धग्रहणेषु रणोधमे । सूर्यादौ पूतनादौ च सहि- केयोपरागयोः" इति विश्वः ॥ द्वारि द्वारे । आपीडे शेखरे | काथरसे कथितद्र- भ्यरसे । नागदन्तके गृहादिभित्तिस्वकीलद्वये निर्व्यूहः || २३५ ॥ हस्ते यद्भु- हीत्या तुलया द्रव्यमुन्मीयते तत्तुलासूत्रं तत्र । अश्ववृषादिरश्मौ च प्रग्राहम- ग्रहौ । “प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने” । “प्रग्रहः किरणे भुजे । तुलासूत्रेऽवादिरश्मौ सुवर्णे हरिपादपे । बन्धे बन्याम्" इति हैमः | परिजनः परिवारः । आदानं स्वीकारः "परिग्रह कलत्रे च मूलस्वीकारयोरपि । शपथे परिवारे च राहुवक्त्रस्य भास्करे " इत्यजयः ॥ २३६ || दारेषु पन्याम् । चकारात्सअनि गृहाः पुंभूति | या वरखी उत्तमा स्त्री तस्याः भोयां कव्या- मारोहः । यथा बरारोहा । अपिशब्दादवरोहे गजारोहे च । “आरोहो दैर्ध्य उच्छ्राये स्त्रीकव्यां मानभिद्यपि । आरोहणे गजारोहे" इति हेमचन्द्रः । अपिशब्दायूहः स्याद्धलविन्यासे । अहिईत्रासुरे सर्पे " निर्माणतर्कयोध" ! बहिचन्द्रसूर्यास्तमोपहाः । “जिने च तमोपहः” ॥ २३७ ॥ नृपाईंऽयें राज- योग्यद्रव्ये सितच्छत्रादौ । “परिवईस्तु राजाईवस्तुन्यपि परिच्छद” इति । “परि- बई: परिवारः " । परेऽतऊर्ध्वं वक्ष्यमाणा आढादिशब्दा अव्यया उच्यन्ते । अव्ययलक्षणं तु । “सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु || वचनेषु च सर्वेषु यत्र व्येति तदव्ययम्” इति । तेषामत्र वर्गे उपन्यासस्तु पूर्ववमानार्थत्वात् । इति हान्ताः || आङित्यम्पयं ईषदर्थादिचतुष्के । तस्य डकारोऽनुबन्धः । ईषदर्चे यथा । आपिङ्गलः ईषत्पिङ्गल इत्यर्थः । अभिष्यातौ यथा । आसत्यलोकादापावालात् । सीमार्थे यथा । आसमुद्रं राजदण्डः । धातु- योगजे क्रियायोगजेऽयें यथा । आहरति “आक्रामतीत्यादि " ॥ २३८ ॥ Digitized by Google