पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ] तृतीयं काण्डम्. प्रतियतावुभौ लिप्सोपग्रहावथ सादिनौ ।। १०६ ।। दौ सारथिहयारोहौ वाजिनोऽश्वेषुपक्षिणः ॥ कुलेऽप्यभिजनो जन्मभूम्यामप्यथहायनाः ॥ १०७ ॥ वर्षार्निर्जीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः || क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः ॥ १०८ ।। आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च || शको घातकमत्तेभो वर्षकान्दो घनाघनः ॥ १०९ ॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरंतरे || अभिमानोर्थादिदर्फे ज्ञाने प्रणयहिसयोः ११० ।। 102 - 415 संस्कारलिप्सोपग्रहणेषु च " इति मेदिनी ॥ १०६ ॥ सारथिरश्वारोह सादिनौ । “सादी तुरङ्गमारोहे निषादिरथिनोरपि " इति हैमः । अश्वो इयः । चैते वाजिनः । कुले कलमख्येच जन्मभूम्यां जननस्थाने प्रोक्तः" इति विश्वः । रुने उद्योगे । तत्रं कुटुम्बकृत्ये स्यात्सिद्धान्ते ॥ समे । समिविष्टस्योगमे ऊर्ध्वमषने । “उत्थानमुद्यमे तत्रे पौरुषे पुस्तके रमे । प्राङ्गणोद्गमहर्षेषु मलरोगेऽपि न द्वयोः" इति मेदिनी ॥ ११७ ॥ प्रतिरोषे तिरस्कारे । “खातन्त्र्यकत्येऽपि व्युत्थानम् ” । मारणाद्यष्टके सैन्ये मे च साधनमिति नाम । तत्र मारणे यथा पारदसाधनम् । मृतसंस्कारेऽग्नि- दाहे । गतौ गमने | द्रव्ये धने । अर्थस्य धनादेर्दापने ॥ ११८ । निर्वर्तन अर्थ- निष्पादनम् । उपकरणं परिकरः । उपाय इति केचित् । अनुव्रज्या अनुगमनम् । दाने त्यागे । न्यासार्पणे निश्चितद्रव्यस्यार्पणे निर्यातनम् ॥ ११९ ॥ अंशे अपाये पतने वा । दोष इत्यस्य प्रत्येकं संबन्धः । कामजदोषस्तु मृगयास्तत्रीमद्यपानेषु प्रसक्तिः । कोपजदोषस्तु वाक्यारुम्यादिः । “व्यसनं स्वशुमे सक्तौ पानसी- मृगयादिषु । दैवानिष्टफले पापे बिपत्तौ निम्फलोयमे " इति मेदिनी । अक्षि- लोनि चक्षुर्लोसि फिझल्के केसरे । अनीयसि तन्त्वायंशे अल्पतरे सूत्रा- ग्रंशे | पक्ष्मेति नान्तम् ॥ १२० || तिथिभेदेऽष्टमीदर्शादौ क्षने उत्सवे पर्व । " वर्ष प्रस्तावोत्सवयोर्ब्रन्थौ विषुवदादिषु । दर्शप्रतिपत्सन्धौ च तिथिग्रन्थ- विशेषयोः” इति हैमः | नेत्रपिधायकचर्मपुढे अध्वनि मार्गे वर्त्म ॥ अकार्ये ४० Digitized by Google