पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22-86 सटीकामरकोशस्य [ नानार्थवर्ग: दौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ ॥ ८२ ॥ सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् || पुरस्कृतः पूजितेरात्यभियुक्तेऽअतः कृते ॥ ८३ ॥ निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् || जातोन्नद्धवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी ॥ ८४ ॥ वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ ॥ इति तान्ताः ॥ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ॥ ८५ ॥ निपनागमयोस्तीर्थसृषिजुष्टे जले गुरौ ॥ समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च ॥ ८६ ।। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि || मेचकः कृष्णवर्णः । “शिञ् निशाने” इति धातोः क्तिनि शितिः । “निशिते- ऽपि शितिर्भूर्जे ना सितासितयोखिषु " इति मेदिनी ॥ ८२ || धर्ममात्रे क्ली तक्ते त्रिषु सत् । अम् धातोः शतृप्रत्यये अलोपः । साघौ मान्ये । अरात्य- भियुक्ते शत्रुणाक्रान्ते । अग्रतः कृते पुरःस्थिते || ८३ || आश्रयो निवासः | अवातो वातवर्जितः । उभौ निवातौ । यच्छखामेधं धर्म कवचं तदपि निषाता- ख्यम् । यथा । निवातकवचो वीरः । “निवातो दृढसमाहः" इत्यजयः। जात उत्प नः उन्नद्धो हसः प्रवृद्धभैते उच्छ्रिताः । अमी वक्ष्यमाणा वृद्धिमदादय उत्थिताः ||८४|| वृद्धिमांच प्रोद्यतश्रोत्पन्नश्चेति । अत्र कचित् केचित् उदास्थितेत्यादयः सन्ति तेऽमूलकत्वादुपेक्ष्याः । इति तान्ताः ॥ अथ थान्तानाह || अभिषेयो वाच्यः । राः धनम् । वस्तु तवम् | निवृत्तिर्निवर्त्तनम् । अत्र विषयेऽप्यर्थः । " अर्थों हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु" इति हैमः ॥८५॥ निपानसुपकूपजलाशयः । आगमो बौद्धशाखादन्यच्छासम् | ऋषिजुष्टे जले ऋषिभिः सेवितोदके गुरावुपाध्याये च तीर्थम् । “तीर्थ शाखाध्वरक्षे- श्रोपायनारीरजःसु च । अवतारर्षिजुष्टाम्बुपात्रोपाध्यायमत्रिषु” इति मेदिनी । "निपानेलपत्र निदानमित्यपि पाठः । निदानमुपाय: " ॥ शक्तिस्थे शक्तिमति । संपदायें गया । समर्थः पदविधिः । हितेनुकूले ॥ ८६ || क्षीणो रागो रसोऽख क्षीणरागः । वृद्धोऽतिवृद्धः । उभौ दशमीस्यो । “दशमीस्थो नष्टजीजे स्वविरे च" इति विश्वः पदवी मार्गः अपिशब्दात् पहिरपि । आस्थामी समा:। Digtized by Google