पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

f3-77. [ नानार्थवर्ग: ७३ ॥ ३०४ सटीकामरकोशस्य वनिता जनितात्यर्थानुरागायां च योषिति ॥ गुतिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि ७४ ॥ वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ वार्तं फल्गुन्यरोगे च विष्वप्सु च वृतामृते ॥ ७५ ॥ कलधौतं रूप्यहेनोर्निमित्तं हेतुलक्ष्मणोः ॥ श्रुतं शास्त्रावटतयोर्युगपर्याप्तयोः कृतम् ॥ ७६ ।। अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ युक्ते क्षमादावृते भूतं प्राण्यतीते समे त्रिषु ॥ ७७ ॥ व शर्करायां च कीर्तितः । श्रवसि कर्णे । “श्रुतिः श्रोत्रे तथानाये वार्तायां श्रोत्रकर्मणि" इति विश्वः । जनतोऽत्यन्तानुरागो यस्यां तस्यां योषिन्मात्रे च बनिता । “वनिता जनितात्यर्थरागयोषिति योषिति” इति विश्वः ॥ ७३ ॥ क्षितिव्युदासे भूविवरे । “गतार्थक्षितेरुत्खनने” इति सुभूतिः । अपिशब्दाद्रक्षणे च गुप्तिः | "गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणेऽधमे " इति विश्वः । तुष्टौ योगभेदे “अध्वरे " च धृतिः । क्षुद्रवार्ता की ओषधिविशेषः । “बृहती क्षुद्र- वार्ताक्यां कण्टकार्यो च वाचि च” इति विश्वः । छन्दोभेदो नवमं छन्दो बृहती । महती विपुला सापि बृहती स्यात् ॥ ७४ ॥ स्त्रीकरिण्योर्योषिद्धस्तिन्योर्वा - सिताशब्दः । रामस्वामी तु वाशितेति तालव्यमध्यमाह । “बाश शब्दे” इत्यस्य रूपम् । धान्ये पक्षिशब्दे च वासित क्लीनम् । वृत्तौ जीविकायाम् । जनभु- तिर्वृचान्तः फल्गुन्यसारे क्लीबम् । रोगरहिते त्रिषु । घृवामृते द्वे अप्सु वर्तेते । चकारात् घृतमाज्ये जले लीषम् | अमृतं तु वृते पीयूष यज्ञशेषे च ॥ ७५ ।। रूप्यं रजतम् । लक्ष्म चिह्नम् । अवधृतमाकर्णितम् । युगे प्रथमयुगे पर्याप्ते अलमर्थे कृतम् ||७६|| जीवानपेक्षि साहसरूपं कर्म । महाभीतिर्महन्वयं अत्या- हितं स्यात् । युक्ते न्याय्ये | क्ष्मादौ क्षित्यादिपञ्चके । ऋते सत्ये । प्राणिनि जन्तौ । अतीते वृते । प्राण्यतीत इति द्वंद्वैक्यम् | समे सदृशम् | "भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमानयोः” इति । ॥७७॥ पद्ये लोके । अतीते भूने । Diglized by Google