पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३]
२८७
तृतीयं काण्डम्.


भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥
पद्ये यशसि च श्लोकः शरे खङ्गे च सायकः ॥ २ ॥
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ ॥
आलोकौ दर्शनद्योतौ भेरीपटहमानकौ ॥ ३ ॥
उत्सङ्गचिह्नयोरङ्कः कलङ्कोङ्कापवादयोः ॥
(तक्षको नागवर्धक्योरर्कः स्फटिकसूर्ययोः ) ॥ ४ ॥ ( १ )

वक्ष्यमाणेषु कान्तादिवर्गेष्वेव केऽपि नानार्था उक्ता नतु प्रागुक्तपर्यायेषु । यथा । मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोरिति । भूरिप्रयोगा यत्र कुत्रापि काव्यादिषु कविभिः प्राचुर्येण प्रयुक्ता ये नाकलोकादयः शब्दास्ते पूर्वोक्तेषु येषु पर्यायेषु दृश्यंते तेषु पर्यायेषु अपिशब्दादत्रापि कान्तादिषु कीर्तिताः । यथा नाकशब्दः प्रचुरप्रयोगत्वात्प्राक् स्वर्गाकाशयोरुक्तोपि पुनरिहोक्तः। जम्बुकशब्दस्तु सृगालपर्यायेष्वेवोक्तो नतु वरुणपर्यायेषु । भूरिप्रयोगत्वाभावात् । इह तु जम्बुकौ क्रोष्टुवरुणावित्युभयत्रोच्यते ॥ १ ॥ नाक इत्येकं नाम ककारान्तं आकाशे स्वर्गे च वर्तते । न अकं दुःखमत्र नाकः “नम्राद्” इति सूत्रे निपातितः । • भुबने स्वर्गादौ जने च लोक इत्येकम् । “लोक्यते लोकः " । पये अनुष्टुवादौ पचे यशसि कीर्तौ श्लोक इत्येकम् । श्लोक्यते श्लोकः । “श्लोक संघाते" | यक्षसि यथा । उत्तमलोको हरिः । श्चरे बाणे खड्ने च सायकः ॥ २ ॥ कोष्टा सृगालः बरुणः प्रसिद्ध उभौ जम्मुकशब्दवाच्यौ । “जम्बुक: फेरवे नीचे पश्चिमाशापतावपि " इति मेदिनी । चिपिटो भ्रष्टव्रीहितण्डुलः पोहे इति लौकिक भाषायाम् । अर्भकः शिशुः तावुभौ पृथुकौ । “पृथुकः पुंसि विपिटे शिशौ स्यादभिधेयवत्" इति । दर्शनं प्रकाशआलोकौ । “आलोकस्तु पुमान् धोते दर्शने बन्दिभाषणे" इति मेदिनी | भेरीपटहं वाद्यविशेषौ | तूर्याइत्वादेकवद्भावः | उमावानकौ । “आनकः पटहे भेर्या मृदङ्गे ध्वनदम्बुदे " इति मेदिनी ॥ ३ ॥ उत्संगः क्रोडः तत्र चिहे चाइः । “अङ्को रूपकभ्रेदाऽवचिहरेखाजिभूषणे । रूपकांशान्तिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोः” इति मेदिनी | चिहे दोषारोपे च कलङ्कः । “कलको केऽपवादे च कालायसमलेsपि च" इति मेदिनी । नागविशेषे त्वष्टरि व तक्षकः । स्फटिकसूर्यसोरर्क


१ इदम तापपुस्तकेऽपि नाति ।