पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 1 २] तृतीय काण्डम्. निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ।। स्तम्बस्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३५ ॥ आविधो विध्यते येन तत्र विष्वक्समे निघः || उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३६॥ निगारोद्गारविक्षावोद्वाहास्तु गरणादिषु ॥ ३७ || आरत्यवरतिविरतय उपमेज्यास्त्रियां तु निष्ठेवः ॥ निष्ठचूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि ॥ ३८ ॥ जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥ उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे ॥ ३९ ॥ २८५ i 34-34 उद्धनः एकम् । ऊर्ध्वं इन्यतेऽस्मिन् उद्धनः । “उद्धनोत्याधानम्" इति सूत्रेण साधुः । स्तम्बस्तृणगुच्छो येन निहन्यते स खनित्रविशेषः स्तम्बम्नः स्तम्बधनः द्वे । खुरपें, बिळा इति लौकिकमाषायाम् ॥ ३५ ॥ येन विध्यते तत्र शादौ आविध इत्येकं "भ्रमरसूच्यादे: विघणे इत्यादिख्यातस्य" विष्वक्समे सर्वतः समाने वृक्षे निघ इत्येकं "तुल्पारोहपरिणाहवृक्षादे:” । उत्कार: निकारः द्वौ धान्यस्य उत्क्षेपणमर्थो ययोस्तौ तथा ॥ ३६ || निगारादयो गरणादिषु । यथा गरणे अभ्यवहारे निगार इत्येकं “गिळणे इति ख्यातस्य " । उद्गरणे वमने उद्गारः । “विक्षनणे" शब्दे विशाषः इत्येकं “शिक इति ख्यातायाः" ॥ उग्रहणे ऊर्ध्वंकृत्य ग्रहणे उग्राह: "डेंकर इति ख्यातः । एकैकम् ॥ ३७ ॥ आरतिः अवरतिः विरतिः उपरामः 'उपरम इत्यपि" चत्वार्युपरतेः । निष्ठेवः निष्ठचूतिः निष्ठेवर्न निष्ठीननं चत्वारि मुखेन श्लेष्मोत्सर्गस्य | "क्लीने निष्ठेवम्" । अभिमानि एकार्था- नीत्यर्थः ॥ ३८ ॥ जवनं जूतिः द्वे वेगस्य | जू इति सौत्रो धातुः गतौ वेगे ऊतियूतिज्तीति सूत्रेण साधुः । साति: अवसानं द्वे अन्तस्य । ज्वरः जूर्तिः द्वे ज्वरस्य । पशूनां गवादीनां प्रेरणं उदजः स्यात् एकम् | छापे आको धोये अकरणिरित्यादयः । आक्रोशे नजीति भावे करोतेरनिः । आदिशन्दादजीवनिः । “अजननिः अवग्राहः निग्राह इति” । मया "आ: पाप कथमकरण्या न लजसे । अजीवनिस्ते शठ भूमात्" ॥ ३९ ॥ गोत्रा- म्न: अपत्यार्थप्रत्ययान्तेभ्यः औपणादिशब्दभ्यतस इन्दमित्यर्थे औरण- Digitized by Google