पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं काण्डम्. धीशक्तिर्निष्कमोऽस्त्री तु संक्रमो दुर्गसंचरः ॥ २५ ॥ प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः ॥ स्वादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा ॥ २६ ॥ प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपतनम् || उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ २७ ॥ विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् ॥ . विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः ॥ २८ ॥ निपाठनिपठो पाठे तेमस्तेमौसमुन्दने || आदीनवालवा क्लेशे मेलके समौ ॥ २९ ।। २८३ चैव ग्रहणं धारणं तथा । ऊहापोहौ च विज्ञानं तत्वज्ञानं च धीगुणाः ” इति । संक्रम: दुर्गसंचरः द्वे दुर्गमार्गस्य । “दुर्गादिप्रषेशक्रियाया या " । संक्रमते संक्रम्यते वाऽनेन संक्रमः । स न सियाम् । “दुर्गसंचार इत्यन्यत्र " ॥ २५ ॥ प्रत्युत्क्रमः “प्रत्युत्क्रान्तिरित्यपि " प्रयोगः द्वे युद्धार्थमतिशयितोद्योगस । प्रयोगोऽय यस्य सः । प्रयुद्धार्थ इत्यपि पाठः । “प्रत्युत्क्रमः प्रयुद्धार्थः" इति मागुरि: । उपक्रम: प्रक्रमः द्वे प्रथमारम्भस्य | अभ्यादानं उद्धातः आरम्भः अयमारम्भमात्रस्य । यल्लक्ष्यम् | उद्धातः प्रणवो यासामिति । प्रक्रमादिपश्चा- ध्येकार्था वा । संग्रमः त्वरा द्वे संवेगस्य । “आवेगस्तु त्वरा त्वरी" इति वाच - स्पतिः ॥ २६ ॥ प्रतिबन्धः प्रतिष्टम्भः द्वे कार्यप्रतिघातस्य । यथा मणिमन्त्रा- दिप्रतिबन्धादग्नेरनुष्णतेति । अवनायः निपातनं “नियातनमित्यपि पाठः” द्वे अघोनयनस्य । उपलम्भः अनुभवः द्वे साक्षात्कारस्य । समालम्भः विलेपन कुङ्कुमादिना विलेपने ॥ २७ ॥ विप्रलम्भः विप्रयोगः द्वे रागिणोर्वि- दस्य | बिलम्भः अविसर्जन द्वे अतिदानस्य । विश्राव: प्रतिख्याति: "प्रवि- ख्यातिरित्यपि " द्वे अतिप्रसिद्धे: । अवेक्षा प्रतिजागर: द्वयं वस्तूनां अवेक्ष- गस्य ॥ २८ ॥ निपाठः निपठः पाठः श्रीणि "पठनस्य" | तेमः स्तेमः समुन्दनं त्रयमाद्रभावस्य | आदीनव: आस्रवः क्लेश: त्रीणि क्लेशस्य । आस- बन्तीन्द्रियाण्यनेनेति । आश्रवस्तालव्यमध्य इति केचित् । मेलकः संगः संगमः श्रीणि संगमस्य । “ना मेल' सँगमो ना वा" इत्यमरमाला ॥ २९ ।। संवीक्षनं Digitized by Google