पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. 40-44 २६९. सटीकामरकोशस्य [विशेष्यनिनवर्गः निकृतः स्यादिप्रकृतो विप्रलब्धस्तु वशितः || मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥ अघिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ || आपन्न आपत्प्रातः स्यात्कान्दिशीको भयद्भुतः ॥ ४२ ॥ आक्षारितः क्षारितोऽभिशस्ते संकसुको स्थिरे || व्यसनातपरक्तौ दो विहस्तव्याकुलौ समौ ॥ ४३ ॥ विक्लवो विह्वलः स्यानु विवशोऽरिष्टदुष्टधीः ॥ कश्यः कशाई सन्नद्धे त्वाततायी वघोद्यते ॥ ४४ ॥ द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ ॥ निकृत: विप्रकृतः द्वे विवर्णीकृतस्य । विप्रलब्धः वश्चितः द्वे "वधानं प्राप्तस्य " | मनोहतः प्रतिहतः प्रतिबद्धः हतः चत्वारि मनसि इतस्य । “कृतमनोभङ्गस्येत्यर्थः” ॥ ४१ ॥ अधिक्षिप्तः प्रतिक्षिप्तः द्वे "कृताक्षेपस्य" कस्यचिच्छौर्यादिकं प्रति स्पर्धमानस्य | "दुर्वचनमधिक्षेपः" इति राजमुकुटः ।. बद्धः कीलितः संयतः त्रीणि रज्ज्वादिना निबद्धस्य | आपन्न: आपत्प्राप्तः द्वे आपदं गतस्य । " आपद्यते स आपन: " । कान्दिशीक: भगद्रुतः द्वे मयात्पलायितस्य । कां दिर्श गच्छामीति चिन्तयन् पलायितः कान्दिशीक ॥ ४२ ॥ आधारितः क्षारितः अभिशस्तः त्रयं लोकायवादेन दूषितस्य । मैथुननिमित्तं मिथ्यादूषितस्येति केचित् । “आक्षारो मैथुनं प्रत्याक्रोशो जातो. ऽस्य आधारितः " । संकसुकः अस्थिरः द्वे चलप्रकृतेः । संकसतीति संक- सुकः । “कस गतौ " । व्यसनातः उपरक्तः द्वे व्यसनपीडितस्य । विहस्तः व्याकुलः द्वे शोकादिभिरितिकर्तव्यतामूढस्य । “विक्षिप्तो हस्तो यस्य विहस्तः " ॥ ४३ ॥ विक्लवः विहलः द्वे शोकादिना गात्रभङ्गं प्राप्तस्य । विडलतीति विडलः । “हल चलने ” । विवशः अरिष्टदुष्टषी: द्वे आसनमरणदूषितषुद्धेः अरिष्टेन दुष्टा धीर्यस्स" । कश्यः कशाई द्वे कशाषातमर्हतः । कशा- वेत्रम् | समद्धे वर्म जिघांसौ आततायीत्येकम् । आततं यथा तथाऽयितुं शीलमस्य | "अय गतौ” ॥ ४४ ॥ द्वेष्यः अक्षिगतः द्वेषार्हस्य | "मई: द्वेष्यः" । वध्यः शीर्षच्छेषः द्वे बघाईस । “वघमर्हति वध्यः” । यो विषेण . Digitized by Google