पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24-27 २५८ सटीकामरकोशस्थ विधेयो विनयग्राही वचनेस्थितः आश्रवः ॥ २४ ॥ वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः ।। धृष्टे धृष्णग्वियातच प्रगल्भः प्रतिभान्विते ॥ २५ ॥ स्यादष्टे तु शालीनो विलक्षो विस्मयान्विते || अधीरे कातरस्त्रस्ते भीरुंभीरुकभीलुकाः ॥ २६ ॥ आशंसुराशंसितरि गृहयालुर्ब्रहीतरि | श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥ २७ ॥ लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके || [ विशेष्यनिनवर्गः दीर्घमध्यो इस्त्रमध्यथ । विधेयः विनयग्राही वचनेस्थितः आश्रवः चत्वारि वचनब्राहिणि । प्रवृत्तौ निवृत्तौ वा विधातुं शक्यः विधेयः । बचने तिष्ठति स बचनेस्थितः । “तत्पुरुषे कृति" इत्यलुक् ॥ २४ ॥ वश्यः प्रणेयः वे चशङ्गतस्य “प्रकर्षेण नेतुं शक्यः प्रणेयः ” । अत्र विधेयादिषडपि वशत्र- तस्म वा । निभृतः विनीतः प्रश्रितः त्रयं विनीतस्य । नितरां अमारि निभृतः । "भृञ् भरणे" । धृष्ट: कृष्णक् “धृष्णुरित्यपि " बियातः त्रीणि अविनीतस्य । “विरुद्ध यातं चेष्टितं यस्य दियातः " । धृष्णजौ । प्रगल्मः प्रतिभान्वितः द्वे सप्रतिभस्य । प्रत्युत्पन्नमतित्वं प्रतिभा । "प्रज्ञा नवन- वोन्मेषशालिनी प्रतिभा मता" इति रुद्रः ॥ २५ ॥ अभृष्टः शालीनः द्वे सलज्जस्य । विलक्षः विस्मयान्वितः द्वे " परकीयधर्मशीलादों प्राप्ताथ- र्यस्य" । अधीरः कातरः द्वे भयक्षुत्पिपासादिव्याकुलस्य । " ईषत्तरति कातरः । ईषदर्थे चेति कोः कादेशः " । त्रस्तः " त्रस्तुरित्यपि " मीरु: “भीत इत्यपि " भीरुकः मीलुकः चत्वारि भयशीलस्य ॥ २६ ॥ आशंसुः आशंसिता द्वे वाञ्छाशीलस्य । गृहयालुः ग्रहीता द्वे ग्रहणशीलस्य । श्रद्धा आस्तिक्यबुद्धिस्तया युक्ते श्रद्धालुरित्येकम् । पतयालु: पातुक: द्वे पतनशी- लस । “पतयति तच्छीलः पतयालुः " ॥ २७ ॥ लजाशीलः अपत्र- पिष्णुः द्वे लोकलजायुक्तस्य । “लजा शीलमस्य लज्जाशीलः" । बन्दारुः अभिवादकः द्वे बन्दनशीलस्य । “वन्दते तच्छीलः वन्दारूः हिंसः श्रीहंसामीले । “शृणाति तच्छील: शराः" । वर्धिष्णुः Diglized by Google