पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. २३१ विंशत्याद्याः सदैकत्वे सर्वाः संख्येय संख्ययोः ॥ ८३ ।। संख्यायें दिबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥ पः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४ ॥ यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ।। मानं तुलाऽङ्गुलिमस्थैर्गुञाः पञ्चाद्यमाषकः ॥ ८५ ॥ समानम् | हिशब्दादेषां संख्येये एव वृत्तिन तु संख्यायामिति सूचितम् । विंशत्याद्याः विंशतिमारभ्य परार्द्धपर्यन्ताः सर्वाः संख्याः सदैकत्वे नित्यमेक- वचनान्ताः । संख्येये संख्यायां च वर्तन्ते । तत्र संख्येये यथा । एकोनविंशतिः पटाः । विंशत्या पुरुषैः कृतम् । सन्ति शतं गाव इत्यादि । संख्यायां यथा । पटानां विंशतिः । गवां शतम् || ८३ || संख्यार्थे द्विबहुवचने स्तः । संख्या- न्तरार्थे वर्तमानाया विंशत्यादिसंख्यायाः द्विवचने बहुवचने अपि भवत इत्यर्थः । यथा द्वे विंशती । गवां शतानि । “तित्रो विंशतय इत्यादि । तासु विंश- त्यादिषु नवतिपर्यन्ताः स्त्रियाम् ॥ " पलेरिति । परिर्दशसंख्या तामारभ्य दशगुणं उत्तरं यत्र तादृशं संख्यानं कमात् शतसहस्रादि स्यात् । “पकिर्द- शाक्षरछन्दो दशसंख्यावलिष्वपि " इति विश्वः । यथा दशगुणा पतिः शतं- स्यात् । शतं दशगुणं सहस्रं स्यात् । एवमयुतादि । यदाहुः । एकदशशतस- इस्त्रायुतलक्षप्रयुतकोव्यः क्रमशः । अर्बुदमनं खर्वनिखर्वमहापग्रशंकवस्त - सात् । जलधिचत्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्यायाः स्थानानां व्यवहारार्थ कृताः पूर्वैरिति || ८४ ॥ यौत्वं द्रुवयं पाय्यं इति त्रयं मानर्थकम् मानमर्थो यस्य तत् । परिमाणवाचकमित्यर्थः । यौतवं ओष्ठ्यान्तवर्णम् । पाय्यं तालव्यसंयुक्तान्तम् । तन्मानं तुलाकुलियस्यैर्भिद्यते । तुलामानं अङ्गुलिमानं प्रस्थमानंचेति त्रिविघमित्यर्थः । एतदेवोन्मानप्रमाण- परिमाणशब्दैः क्रमेण व्यवहीयते । यदुक्तम् । “ऊर्ध्वमानं किलोन्मानं परि- माणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्यामिना तु सर्वतः " इति । पश्च गुञ्जा: आद्यमाषक: शास्त्रीयो माषक: स्यात् । यथा च शात्रं पञ्चक- ष्णलो माष इति । एकम् । आद्येति विशेषणं द्विकृष्णलस्य राजतमावस्य व्यावृत्यर्थम् | तस्य शास्त्रे प्रायशो व्यवहाराभावात् ।। ८५ ॥ ते षोडश माषा अक्षः कर्षश्च स्वात् । “अस्सी पुंसि लीबे च" द्वे "तोळा ख्यातस्य । " कर्षचतुष्टयं फलं स्यात् एकम् । सुवर्णः बिस्तः द्वे हेनः सुब- इति Diglized by Google 83-85