पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. हंपूर्वमित्यहंपूर्विका स्त्रियाम् ।। १०० ।। कृषिका दर्पाद्या स्यात्संभावनात्मनि ॥ मिका तु सा स्यात्परस्परं यो भवत्यहंकारः ।। १०१ ॥ तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥ तः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥ १०२ ॥ नं तु यत्यानं वृत्ते भाविनि वा रणे । मायोधनं जन्यं प्रघनं प्रविदारणम् ।। १०३ || नास्कन्दनं संख्यं समीकं सौपरायिकम् ।। .. स्त्रयां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥ महाराभिसंपातकलिसंस्फोटसंयुगाः ।। २०५ " 100 1024 । स्त्रियाम् || १०० ।। दर्षादात्मविषये या संभावना सामर्थ्याविष्करणं पुरुषिकेत्युच्यते । अहंपुरुष इत्यहंकारवानहोपुरुषस्तद्भाव आहो- का एकम् । यः परस्परमहं शक्तोऽहं शक्त इत्यहंकारः सा अहमहमिका न् । अहमहंशब्दोऽस्त्यत्र । वीप्सायां द्विवेचनम् | एकं षडक्षरम् ॥ १०१ ॥ त्रेणं तरः सहर बलं शौर्य स्याम शुष्मं शक्तिः पराक्रमः प्राणः दश परा- मस्य | तरसी । सहसी । स्थामनी । शुष्ममदन्तम् । सह इत्यदन्तोऽपि । "सहोऽस्त्रियां बले न सी" इति रमसः । “सहो बले न स्त्रियां स्यात्" इति मे - दिनी च । विक्रमः अतिशक्तिता द्वे अतितराक्रमस्य || १०२ ।। रणे वृचे सति तच्छ्रमशान्त्यर्थ अथवा भाविनि भविष्यति रणे तदुत्साहवृज्यर्थे यदीराणां मद्यपानं तद्वीरपानं स्यात् । वीरपाणमित्यपि । “वा भावकरणयोः” इति णत्वम् । युद्धं आयोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधं आस्कन्दनं संख्य समीकै सांपरायिक “संपरायिक" कन् । समरः अनीकः रणः कलहः विग्रहः ॥ १०४ ।। संप्रहारः अभिसंपात: कलिःसंस्फोट: "संस्फेट: " संपुगः अभ्यामर्द : "अमिमर्द इत्यपि " | "अमिमर्दस्तु पुंसि स्यादवमर्दे संपराये च" इति मेदिनी । समाघातः संग्रामः अभ्यागमः आइवः ॥ १०५॥ समुदाय: संयत् समितिः आजिः समित् युत् एकत्रिंशयुद्धस्य | संख्यं व्यनुस्खारम् । Diglized by Google