पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

89-92 सटीकामर कौक्षेयको मण्डलाग्रः करव त्सरुः खड्गादिमुष्टौ स्यान्मे फलकोऽस्त्री फलं चर्म सं दुषणों मुद्गरघनौ स्थ २०२ भिन्दिपालः सृगस्तु द्वयोः कुठारः स्व स्याच्छस्त्री चारि “ऋष्टिः खङ्गस्तरवारी" पालः इत्यपि " कृ परं खड्गः ८९ ।। तकारादिकं पुं ग्रहः । तस्य इति ख्यात चर्म त्रीणि कस्य यो 4 द्रुघणः दुषणे पालि गुप्ती ग Aielu unse शिवां Digitized by Google