पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय काण्डम्. स्त्री योषिदंबला योषा नारी सीमन्तिनी वधूः ॥ प्रतीपदर्शिनी बामा वनिता महिला तथा ॥ २॥ विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना || प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥ सुन्दरी रमणी रामा कोपना सैव भामिनी ॥ वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥ कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः ॥ १३१ 1-04 मथा पुंस्कोकिलाः ||१|| स्त्री स्त्यानतः शुक्रशोगिते यस्याम् । “स्त्यै संघाते” । जोषित् जोषित् जोषिता योषितेत्यपि । “स्त्री वधूर्योषिताङ्गना" इति त्रिकाण्ड- शेषः । अबला अल्पं बलं यस्याः | अल्पार्थे नन् । अनुदरा कन्येतिवत् । योषा "जोषेति चवर्गतृतीयादि:" नारी सीमन्तिनी मधूः प्रतीपदर्शिनी | प्रतीपं द्रष्टुं शीलमस्याः अपाङ्गनिरीक्षणत्वात् । यामा वनिता महिला “मह- खोत्सवय इला भूमिरिति विग्रहे महेला । मई उत्सवं लातीति महलापि " एकादश स्त्रियाः । स्त्रियौ | योगितौ | बध्वौ ॥ २ ॥ विशेषाः स्त्रीणां मेदा वक्ष्यन्त इति शेषः । अङ्गनेत्येकं प्रशस्तायाः । एवं रामापर्यन्तमेकैकम् । तत्र मीरुर्मयशीला । भीरुरिति दीर्घोकारान्ता । मीलुर्भीलू कामिनी काम- यमाना | वामलोचना चारुनेत्रा | प्रमदा प्रकृष्टकामवेगा । मानिनी प्रणयको पवती । “स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये" इति । कान्ता मनो- हरा | ललना ललनयुक्ता । नितम्बिनी ॥ ३ ॥ सुन्दरी शोभनावयवा । “सुन्द- रापि" । रमणी रमयन्ती । “रमणापि ” रामा रममाणा । कोपना " कोपनी कोपिनी " मामिनी द्वे कोपशीलायाः । वरारोहा “वर: आरोहो नित- म्बोऽस्याः " मत्तकाशिनी मत्ता क्षीबेव काशते भाति । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तरुपमानं “कर्तर्युषमाने " इति णिनिः । “मतकासिनी ” । उत्तमा वरवर्णिनी “वरः वर्णोऽस्त्यस्याः ” । चत्वारि गुणैरुत्कृष्टायाः स्त्रियाः । ‘यदा उत्तमेति न पर्यायः” । किंतु उत्तमा स्त्री सैतत्पर्याया ज्ञेयेति तदर्थः । “शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखशीतला | भर्तृभक्ता च या नारी विशेषा वरवर्णिनी” इति रुद्रः ॥ ४ ॥ या कृताभिषेका नृपत्री सा महिषीत्येकम् । अन्या अकृताभिषेका नृपतियो भोगिन्य इत्युच्यन्ते एकम् । यत्ती पाणिगृहीती Diglized by Google 44 44: