पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! i 1. [8] द्वितीयं काण्डम्. गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा || योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ११२ ॥ रम्भा मोचांशुमत्फला || काकमुद्गा सहेत्यपि ॥ ११३ ॥ सिंही भण्टाकी दुष्प्रघर्षिणी ॥ कदली व काही 111-115 असा राखा सुगन्धा गन्धनाकुली ॥ ११४ ।। भुजङ्गाक्षी छत्राकी सुवहा च सा || रगंन्चाऽंशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥ उरी समुद्रान्ता कॉर्पासी बदरेति च ॥ उत्पलशारिवा यश्च उत्पलशारिवायाः उपरसाळ “उपलसरी " इति । यो ऋद्धिः सिद्धिः लक्ष्मीः चत्वारि ऋद्धिनामकस्य औष- "केवणी, मुरुडशेंग" इति च ख्यातस्य । इमे योग्यादयश्च- द्विनामकौषधेरप्याडयाः स्युः ॥ ११२ ॥ कदली अजादित्वा- । कदलोऽपि । “ कदलच कदल्यसौ " इति व्याडिः । वारण- गपुषा" रम्भा मोचा अंशुमत्फला काष्ठीला षद् कदल्याः । मुद्र- गा सहा त्र्यं काकमूग “रानमूग " इति ख्यातायाः काकसुद्गा- ॥ वार्ताकी । पुंस्यपि वार्ताक इति । वार्ता वार्ताकुः । वार्ताको वार्ताकः शाकबिल्वकः" इति रमसः । “वार्ता वातिंगणे विश्वः । “वर्ताकुरेषा गुणसप्तयुक्ता" इति वैद्यकाच्च । हिङ्गुली सिंही वर्षिणी पञ्च वार्ताक्याः रानवाङ्गी “डोरली" इति ख्यातायाः । राखा सुगन्धा गन्धनाकुली ॥ ११४ ॥ नकुलेष्टा भुजङ्गाक्षी नव रास्त्रायाः मुझसी "मुंगसवेल " इति ख्यातायाः । स्थाने नागसुगंधेति पाठः । विदारिगन्धा (१) “विदा- मती सालपर्णी "शालपर्णी" स्थिरा ध्रुवा पञ्च सालपर्ण्याः सालवण " इति ख्यातायाः ॥ ११५ ।। तुण्डिकेरी समुद्रान्ता सी" बदरा चत्वारि कार्पास्याः | सा कार्पासी बन्या बने श्रीत्युच्यते एकम् । सङ्गी ऋषभ: वृषः त्रयं ऋषभारम्यौषधि- न्भः विदारिगन्धः | "ज्यापोः संज्ञाछन्दसोर्बहुम्', इति इखः । Digitized by Google