गौड़राज्ञाम् अभिलेखानि/देवपालस्य मुङ्गेर ताम्रशासनम्

विकिस्रोतः तः
               




   


सम्मुखभागम्

 


पश्चाद्भागम्

सिद्धं स्वस्ति ॥
सिद्धार्थस्य परार्थ-सुस्थितमतेः सन्मार्गमभ्यस्यतः सिद्धिः सिद्धिम्-अनुत्तराम्-भगवतस्तस्य प्रजासु क्रियात् ।
यस्त्रैधातुक-सत्त्व-सिद्धि-पदवीरत्युग्र-वीर्योदयाज्जित्वा निर्वृतिम्-आससाद सुगतः संसर्व-भूमीश्वरः ॥ (१)
सौभाग्यन्दधदतुलं श्रियः सपत्न्या गोपालः पतिरभवद्-वसुन्धरायाः ।
दृष्टान्ते सति कृतिनां सुराज्ञि यस्मिन् श्रद्धेयाः पृथु-सगरादयोऽप्यभूवन् ॥ (२)
विजित्य येनाजलधेर्वसुन्धरां विमोचिता मोघ-परिग्रहा इति ।
सवाष्पम्-उद्वाष्प-विलोचनान् पुनर्वनेषु बन्धून् ददृशुर्मतङ्गजाः ॥ (३)
चलत्स्वनन्तेषु बलेषु यस्य विश्वम्भराया निचितं रजोभिः ।
पादप्रचार-क्षमम्-अन्तरीक्षं विहङ्गमानां सुचिरम् बभूव ॥ (४)
शास्त्रार्थभाजा चलतोऽनुशास्य वर्णान् प्रतिष्ठापयता स्वधर्मे ।
श्री-धर्मपालेन सुतेन सोऽभूत् स्वर्ग-स्थितानाम्-अनृणः पितॄणाम् ॥ (५)
अचलैरिव जङ्गमैर्यदीयैर्विचलद्भिर्द्विरदैः कदर्थ्यमाना ।
निरुपप्लवम्-अम्बरं प्रपेदे शरणं रेणुनिभेन भूतधात्री ॥ (६)
केदारे विधिनोपयुक्त-पयसां गङ्गा-समेताम्बुधौ गोकर्णादिषु चाप्यनुष्ठितवतां तीर्थेषु धर्म्याः क्रियाः ।
भृत्यानां सुखमेव यस्य सकलानुद्धृत्य दुष्टानिमान् लोकान् साधयतोऽनुषङ्ग-जनिता सिद्धिः परत्राप्यभूत् ॥ (७)
तैस्तैर्दिग्विजयावसान-समये सम्प्रेषितानाम् परैः सत्कारैरपनीय खेदम्-अखिलं स्वां स्वाङ्गतानां भुवम् ।
कृत्यम् भावयतां यदीयम्-उचितं प्रीत्या नृपाणाम्-अभूत् सोत्कण्ठं हृदयं दिवश्च्युतवतां जातिस्मराणामिव ॥ (८)
श्री-परबलस्य दुहितुः क्षितिपतिना राष्ट्रकूट-तिलकस्य ।
रण्णादेव्याः पाणिर्जगृहे गृह-मेधिना तेन ॥ (९)
धृत-तनुरियं लक्ष्मीः साक्षात् क्षितिर्नु शरीरिणी किम्-अवनिपतेः कीर्तिर्मूर्ताऽथवा गृहदेवता ।
इति विदधती शुच्याचारा वितर्कवतीः प्रजाः प्रकृति-गुरुभिर्या शुद्धान्तं गुणैरकरोदधः ॥ (१०)
श्लाघ्या पतिव्रतासौ मुक्ता-रत्नं समुद्र-शुक्तिरिव ।
श्री-देवपालदेवं प्रसन्न-वृत्तं सुतम्-असूत ॥ (११)
निर्मलो मनसि वाचि संयतः काय-कर्मणि च यः स्थितः शुचौ ।
राज्यम्-आप निरुपप्लवं पितुर्बोधिसत्त्व इव सौगतं पदम् ॥ (१२)
भ्राम्यद्भिर्विजय-क्रमेण करिभिस्तामेव विन्ध्याटवीम्-उद्दाम-प्लवमान-वाष्प-पयसो दृष्टाः पुनर्बान्धवाः ।
काम्बोजेषु च यस्य वाजि-युवभिर्ध्वस्तान्य-राजौजसो हेषामिश्रित-हारि-हेषितरवाः कान्ताश्चिरं वीक्षिताः ॥ (१३)
यः पूर्वम्-बलिना कृतः कृत-युगे येनागमद्भार्गवस्त्रेतायां प्रहतः प्रिय-प्रणयिना कर्णेन यो द्वापरे ।
विच्छिन्नः कलिना शक-द्विषि गते कालेन लोकान्तरं येन त्याग-पथः स एव हि पुनर्विस्पष्टम्-उन्मीलितः ॥ (१४)
आ-गङ्गागम-महितात् सपत्न-शून्याम्-आ-सेतु-प्रथित-दशस्य-केतु-कीर्तेः ।
उर्वीम्-आ-वरुण-निकेतनाच्च सिन्धोरा-लक्ष्मी-कुल-भवनाच्च यो बुभोज ॥ (१५)

स खलु भागीरथी-पथ-प्रवर्तमान नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैलशिखर-श्रेणी-विभ्रमान् निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासरलक्ष्मी-समारब्ध-सन्तत-जलदसमय-सन्देहात् । उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खरखुरोत्खात-धूलीधूसरित-दिगन्तरालात् । परमेश्वर-सेवा-समायाताशेष-जम्बूद्वीप-भूपाल-पादात-भर-नमदवनेः । श्री-मुद्गगिरि-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-धर्मपालदेव-पादानुध्यातः परमसौगतः परमेश्वर-परमभट्टारको महाराजाधिराजः श्रीमान् देवपालदेवः कुशली । श्री-नगरभुक्तौ क्रिमिला-विषयान्तःपाति-स्व-सम्बद्धाविच्छिन्न-तलोपेत-मेषिका-ग्रामे समुपगतान् सर्वानेव राणक । राजपुत्र । अमात्य । महाकार्तकृतिक । महादण्डनायक । महाप्रतीहार । महासामन्त । महादौःसाधसाधनिक । महाकुमारामात्य । प्रमातृ । सरभङ्ग । राजस्थानीय । उपरिक । दाशापराधिक । चौरोद्धरणिक । दाण्डिक । दाण्डपाशिाक । शौल्किक । गौल्मिक । क्षेत्रप । प्रान्तपाल । कोट्टपाल । खण्डरक्ष । तदायुक्तक । विनियुक्तक । हस्त्यश्वोष्ट्रबल-व्यापृतक । किशोर-वड़वा-गो-महिष्यजाविकाध्यक्ष । दूतप्रैषणिक । गमागमिक । अभित्वरमाण । विषयपति । तरपति । तरिक । गौड़-मालव-खश-हूण-कुलिक-कर्णाट-लाट-चाट-भट-सेवकादीन् अन्यांश्चाकीर्तितान् स्वपादपद्मोपजीविनः प्रतिवासिनश्च ब्राह्मणोत्तरान् महत्तर-कुटुम्बि-पुरोग-मेदान्ध्रक-चण्डाल-पर्यन्तान् समाज्ञापयति । विदितमस्तु भवतां यथोपरिलिखित-मेषिकाग्रामः स्वसीमा-तृणयूति-गोचरपर्यन्तः सतलः सोद्देशः साम्रमधूकः सजलस्थलः समत्स्यः सतृणः सोपरिकरः सदशापराधः सचौरोद्धरणः परिहृत-सर्वपीड़ः । अ-चाट-भट-प्रवेशोऽकिञ्चित्-प्रग्राह्यो राजकुलीय-समस्त-प्रत्याय-समेतो भूमिच्छिद्र-न्यायेनाचन्द्रार्क-क्षिति-समकालः पूर्वदत्त-भुक्त-भुज्यमान-देवब्रह्म-देयवर्जितो मया मातापित्रोरात्मनश्च पुण्य-यशोऽभिवृद्धये वेदार्थविदो यज्वनो भट्ट-विश्वरातस्य पौत्राय विद्यावदात-चेतसो भट्ट-श्री-वराहरातस्य पुत्राय । पदवाक्य-प्रमाण-विद्या-पारङ्गताय । औपमन्यव-सगोत्राय । आश्वलायन-सब्रह्मचारिणे । भट्ट-प्रवर-वीहेकरात-मिश्राय शासनीकृत्य प्रतिपादितः । यतो भवद्भिः सर्वैरेव भूमेर्दानफल-गौरवादपहरणे महानरकपात-भयाच्च दानमिदमनुमोद्य पालनीयं प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयैर्भूत्वा समुचित-करहिरण्यादेयादि-सर्व-प्रत्यायोपनयः कार्य इति । संवत् ३३ मार्ग-दिने २१ । तथा च धर्मानुशासन-श्लोकाः ।

सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयो भूयः प्रार्थयत्येष रामः ।
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयः क्रमेण ॥ (१६)
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (१७)
स्वदत्ताम्-परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (१८)
इति कमलदलाम्बु-विन्दुलोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलमिदम्-उदाहृतञ्च बुद्ध्वा न हि पुरुषैः परकीर्तयो विलोप्याः ॥ (१९)
श्रेयोविधावुभयवंश-विशुद्धिभाजं राजाकरोदधिगतात्मगुणं गुणज्ञः ।
आत्मानुरूप-चरितं स्थिर-यौवराज्यं श्री-राज्यपालम्-इह दूतकम्-आत्मपुत्रम् ॥ (२०)

छन्दांसि

१, ७, ८, १७, १४  शार्दूलविक्रीड़ित
प्रहर्षिणी
वंशस्थविल
उपजाति
इन्द्रवज्रा
औपच्छन्दसिक
९, ११ आर्या
१० हरिणी
१२, १५ रथोद्धता
१६ शालिनी
१७, १८ अनुष्टुभ्
१९ पुष्पिताग्रा
२० वसन्ततिलका