गौड़राज्ञाम् अभिलेखानि/देवपालस्य नालन्दा ताम्रशासनम्

विकिस्रोतः तः
               




   


सम्मुखभागम्

 


पश्चाद्भागम्

 
राजमुद्रा

सिद्धं स्वस्ति ॥
सिद्धार्थस्य परार्थ-सुस्थितमतेः सन्मार्गम्-अभ्यस्यतः सिद्धिः सिद्धिम्-अनुत्तरां भगवतस्तस्य प्रजासु क्रियात् ।
यस्त्रैधातुक-सत्त्व-सिद्धि-पदवीरत्युग्र-वीर्योदयाज्जित्वा निर्वृतिम्-आससाद सुगतः सर्वार्थ-भूमीश्वरः ॥ (१)
सौभाग्यन्दधदतुलं श्रियः सपत्न्या गोपालः पतिरभवद्-वसुन्धरायाः ।
दृष्टान्ते सति कृतिनां सुराज्ञि यस्मिन् श्रद्धेयाः पृथु-सगरादयोऽप्यभूवन् ॥ (२)
विजित्य येनाजलधेर्वसुन्धरां विमोचिता मोघ-परिग्रहा इति ।
सवाष्पम्-उद्वाष्प-विलोचनान् पुनर्वनेषु बन्धून् ददृशुर्मतङ्गजाः ॥ (३)
चलत्-स्वनन्तेषु बलेषु यस्य विश्वम्भराया निचितं रजोभिः ।
पादप्रचार-क्षमम्-अन्तरिक्षं विहङ्गमानां सुचिरम् बभूव ॥ (४)
शास्त्रार्थभाजा चलतोऽनुशास्य वर्णान् प्रतिष्ठापयता स्वधर्मे ।
श्री-धर्मपालेन सुतेन सोऽभूत् स्वर्ग-स्थितानाम्-अनृणः पितॄणाम् ॥ (५)
अचलैरिव जङ्गमैर्यदीयैर्विचलद्भिर्द्विरदैः कदर्थ्यमाना ।
निरुपप्लवम्-अम्बरं प्रपेदे शरणं रेणुनिभेन भूतधात्री ॥ (६)
केदारे विधिनोपयुक्त-पयसां गङ्गा-समेतेऽम्बुधौ गोकर्णादिषु चाप्यनुष्ठितवतान्-तीर्थेषु धर्म्याः क्रियाः ।
भृत्यानां सुखमेव यस्य सकलानुद्धृत्य दुष्टानिमान् लोकान् साधयतोऽनुषङ्ग-जनिता सिद्धिः परत्राप्यभूत् ॥ (७)
तैस्तैर्दिग्विजयावसान-समये सम्प्रेषितानां परैः सत्कारैरपनीय खेदम्-अखिलं स्वां स्वां गतानां भुवम् ।
कृत्यम् भावयतां यदीयम्-उचितं प्रीत्या नृपाणाम्-अभूत् सोत्कण्ठं हृदयं दिवश्च्युतवतां जातिस्मराणामिव ॥ (८)
श्री-परबलस्य दुहितुः क्षितिपतिना राष्ट्रकूट-तिलकस्य ।
रण्णादेव्याः पाणिर्जगृहे गृह-मेधिना तेन ॥ (९)
धृत-तनुरियं लक्ष्मीः साक्षात् क्षितिर्नु शरीरिणी किम्-अवनिपतेः कीर्तिर्मूर्ताऽथवा गृहदेवता ।
इति विदधती शुच्याचारा वितर्कवतीः प्रजाः प्रकृति-गुरुभिर्या शुद्धान्तङ्गुणैरकरोदधः ॥ (१०)
श्लाघ्या पतिव्रतासौ मुक्ता-रत्नं समुद्र-शुक्तिरिव ।
श्री-देवपालदेवम्-प्रसन्न-वक्त्रं सुतम्-असूत ॥ (११)
निर्मलो मनसि वाचि संयतः काय-कर्मणि च यः स्थितः शुचौ ।
राज्यम्-आप निरुपप्लवम्-पितुर्बोधिसत्त्व इव सौगतं पदम् ॥ (१२)
भ्राम्यद्भिर्विजय-क्रमेण करिभिस्तामेव विन्ध्याटवीम्-उद्दाम-प्लवमान-वाष्प-पयसो दृष्टाः पुनर्बन्धवः ।
कम्बोजेषु च यस्य वाजि-युवभिर्ध्वस्तान्य-राजौजसो हेषामिश्रित-हारि-हेषितरवाः कान्ताश्चिरं प्रीणिताः ॥ (१३)
यः पूर्वं बलिना कृतः कृत-युगे येनागमद्भार्गवस्त्रेतायां प्रहतः प्रिय-प्रणयिना कर्णेन यो द्वापरे ।
विच्छिन्नः कलिना शक-द्विषि गते कालेन लोकान्तरं येन त्याग-पथः स एव हि पुनर्विस्पष्टम्-उन्मीलितः ॥ (१४)
आ-गङ्गागम-महितात् सपत्न-शून्याम्-आ-सेतोः प्रथित-दशास्य-केतु-कीर्तेः ।
उर्वीम्-आ-वरुण-निकेतनाच्च सिन्धोरा-लक्ष्मी-कुल-भवनाच्च यो बुभोज ॥ (१५)

स खलु भागीरथी-पथ-प्रवर्तमान नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैलशिखर-श्रेणि-विभ्रमात् निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासरलक्ष्मी-समारब्ध-सन्तत-जलदसमय-सन्देहात् उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खरखुरोत्खात-धूलीधूसरित-दिगन्तरालात् परमेश्वर-सेवा-समायाताशेष-जम्बूद्वीप-भूपाल-पादात-भर-नमदवनेः श्री-मुद्गगिरि-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-धर्मपालदेव-पादानुध्यातः परमसौगतः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् देवपालदेवः कुशली । श्री-नगरभुक्तौ राजगृह-विषयान्तःपाति-अजपुर-नय-प्रतिबद्ध-स्व-सम्बद्धाविच्छिन्न-तलोपेत नन्दिवनाक । मणिवाटक । पिलिपिण्का-नय-प्रतिबद्ध-नटिका । अचला-नय-प्रतिबद्ध-हस्तिग्राम । गया-विषयान्तःपाति-कुमुदसूत्र-वीथी-प्रतिबद्ध-पालामक-ग्रामेषु समुपगतान् सर्वानेव राज-राणक । राजपुत्र । राजामात्य । महाकार्तकृतिक । महादण्डनायक । महाप्रतीहार । महासामन्त । महादौःसाधसाधनिक । महाकुमारामात्य । प्रमातृ । शरभङ्ग । राजस्थानीयोपरिक । विषयपति । दाशापराधिक । चौरोद्धरणिक । दाण्डिक । दाण्डपाशिाक । शौल्किक । गौल्मिक । क्षेत्रपाल । कोट्टपाल । खण्डरक्ष । तदायुक्तक । विनियुक्तक । हस्त्यश्वोष्ट्र-नौबल-व्यापृतक । किशोर-वड़वा-गो-महिष्यधिकृत । दूत-प्रैषणिक । गमागमिक । अभित्वरमाण । तरिक । तरपतिक । गौड़-मालव-खश-हूण-कुलिक । कर्णाट-हूण । चाट-भट-सेवकादीन् अन्यांश्चाकीर्तितान् स्वपादपद्मोपजीविनः प्रतिवासिनश्च ब्राह्मणोत्तरान् महत्तम-कुटुम्बि-पुरोग-मेदान्ध्रक । चण्डाल-पर्यन्तान् समाज्ञापयति विदितमस्तु भवताम् । यथोपरिलिखित-स्वसम्बद्धाविच्छिन्न-तलोपेत-नन्दिवनाक-ग्राम । मणिवाटक-ग्राम । नटिका-ग्राम । हस्तिग्राम । पालामकग्रामाः स्वसीमा-तृणयूति-गोचर-पर्यन्ताः स-तलाः सोद्देशाः साम्रमधूकाः स-जल-स्थलाः सोपरिकराः स-दशापराधाः स-चौरोद्धरणाः परिहृत-सर्वपीड़ाः । अ-चाट-भट-प्रवेशा अकिञ्चित्-प्रग्राह्या राजकुलीय-समस्त-प्रत्याय-समेता भूमिच्छिद्र-न्यायेनाचन्द्रार्क-क्षिति-समकालं पूर्वदत्त-भुक्त-भुज्यमान-देवब्रह्म-देयवर्जिताः मया मातापित्रोरात्मनश्च पुण्य-यशोऽभिवृद्धये ॥ सुवर्ण-द्वीपाधिप-महाराज-श्री-बालपुत्रदेवेन दूतक-मुखेन वयं विज्ञापिताः यथा मया श्री-नालन्दायां विहारः कारितस्तत्र भगवतो बुद्ध-भट्टारकस्य प्रज्ञापारमितादि-सकल-धर्म-नेत्रीस्थानस्यार्चार्थे तत्रक-बोधिसत्त्व-गणस्याष्ट-महापुरुष-पुद्गलस्य चातुर्दिशार्य-भिक्षु-सङ्घस्य बलि-चरु-सत्र-चीवर-पिण्डपात-शयनासनग्लान-प्रत्यय-भैषज्याद्यर्थं धर्मरत्नस्य लेखनाद्यर्थं विहारस्य च खण्ड-स्फुटित-समाधानार्थं शासनीकृत्य प्रतिपादिताः । यतो भवद्भिः सर्वैरेव भूमेर्दानफल-गौरवादपहरणे च महानरकपातादि-भयाद्दानमिदमभ्यनुमोद्य पालनीयं प्रतिवासिभिरप्याज्ञा-श्रवण-विधेयैर्भूत्वा यथाकालं समुचित-कर-हिरण्यादि-प्रत्यायोपनयः कार्य इति ॥ संवत् ३५ कार्त्तिक-दिने २१ ॥ तथा च धर्मानुशंसन-श्लोकाः ।

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (१६)
स्वदत्ताम्-परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (१७)
षष्टिं वर्ष-सहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (१८)
अन्यदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर ।
महीं महीभृतां श्रेष्ठ-दानाच्छ्रेयोऽनुपालनम् ॥ (१९)
अस्मत्कुल-क्रमम्-उदारम्-उदाहरद्भिरन्यैश्च दानम्-इदम्-अभ्यनुमोदनीयम् ।
लक्ष्म्यास्तड़ित्-सलिल-बुद्बुद-चञ्चलाया दानं फलं परयशः-परिपालनं च ॥ (२०)
इति कमलदलाम्बु-विन्दुलोलां श्रियमनुचिन्त्य मनुष्य-जीवितं च ।
सकलमिदम्-उदाहृतं च बुद्ध्वा न हि पुरुषैः परकीर्तयो विलोप्याः ॥ (२९)
दक्षिण-भुज इव राज्ञः पर-बल-दलने सहाय-निरपेक्षः ।
दूत्यं श्री-बलवर्मा विदधे धर्माधिकारेऽस्मिन् ॥ (२२)
अस्मिन् धर्मारम्भे दूत्यं श्री-देवपालदेवस्य ।
विदधे श्री-बलवर्मा व्याघ्रतटी-मण्डलाधिपतिः ॥ (२३)
आसीदशेष-नरपाल-विलोल-मौलि-माला-मणि-द्युति-विबोधित-पादपद्मः ।
शैलेन्द्र-वंश-तिलको यवभूमिपालः श्री-वीरवैरिमथनावगताभिधानः ॥ (२४)
हर्म्यस्थलेषु कुमुदेषु मृणालिनीषु शङ्खेन्दु-कुन्द-तुहिनेषु पदन्दधाना ।
निःशेष-दिङ्मुख-निरन्तर-लब्धगीतिः मूर्तेव यस्य भुवनानि जगाम कीर्तिः ॥ (२५)
भ्रूभङ्गे भवति नृपस्य यस्य कोपान्-निर्भिन्नाः सह हृदयैर्द्विषां श्रियोऽपि ।
वक्राणामिह हि परोपघात-दक्षा जायन्ते जगति भृशङ्गति-प्रकाराः ॥ (२६)
तस्याभवन्-नय-पराक्रम-शील-शाली राजेन्द्र-मौलि-शत-दुर्लळिताङ्घ्रि-युग्मः ।
सूनुर्युधिष्ठिर-पराशर-भीमसेन-कर्णार्जुनार्जित-यशाः समराग्रवीरः ॥ (२७)
उद्धूतम्-अम्बरतलाद्युधि सञ्चरन्त्या यत्-सेनयावनि-रजः-पटलं पदोत्थम् ।
कर्णानिलेन करिणां शनकं वितीर्णैर्गण्डस्थली-मदजलैः शमयाम्-बभूव ॥ (२८)
अ-कृष्ण-पक्षमेवेदम्-अभूद्-भुवन-मण्डलम् ।
कुलन्दैत्याधिपस्यैव यद्-यशोभिरनारतम् ॥ (२९)
पौलोमीव सुराधिपस्य विदिता सङ्कल्पयोनेरिव प्रीतिः शैलसुतेव मन्मथ-रिपोर्लक्ष्मीर्मुरारेरिव ।
राज्ञः सोमकुलान्वयस्य महतः श्री-धर्मसेतोः सुता तस्याभूद्-अवनीभुजोऽग्रमहिषी तारेव ताराह्वया ॥ (३०)
मायायामिव कामदेव-विजयी शुद्धोदनस्यात्मजः स्कन्दो नन्दित-देववृन्द-हृदयः शम्भोरुमायामिव ।
तस्यान्तस्य नरेन्द्रवृन्द-विनमत्पादारविन्दासनः सर्वोर्वीपति-गर्व-खर्वणचणः श्री-बालपुत्रोऽभवत् ॥ (३१)
नालन्दागुण-वृन्द-लुब्ध-मनसा भक्त्या च शौद्धोदनेर्बुद्ध्वा शैलसरित्-तरङ्ग-तरलां लक्ष्मीमिमां क्षोभणाम् ।
यस्तेनोन्नत-सौधधाम-धवलः सङ्घार्थमित्रश्रिया नाना-सद्गुण-भिक्षुसङ्घ-वसतिस्तस्यां विहारः कृतः ॥ (३२)
भक्त्या तत्र समस्त-शत्रु-वनिता-वैधव्य-दीक्षागुरुं कृत्वा शासनमाहितादरतया सम्प्रार्थ्य दूतैरसौ ।
ग्रामान् पञ्च विपञ्चितोपरि-यथोद्देशानिमानात्मनः पित्रोर्लोक-हितोदयाय च ददौ श्री-देवपालं नृपम् ॥ (३३)
यावत्-सिन्धोः प्रबन्धः पृथुल-हर-जटा-क्षोभिताङ्गा च गङ्गा गुर्वीं धत्ते फणीन्द्रः प्रतिदिनमचलो हेलया यावदुर्वीम् ।
यावच्चास्तोदयाद्री रवि-तुरग-खुरोद्घृष्ट-चूड़ामणी स्तस्तावत्-सत्कीर्तिरेषा प्रभवतु जगतां सत्क्रिया रोपयन्ती ॥ (३४)

छन्दांसि

१, ७, ८, १७, १४, ३०-३३  शार्दूलविक्रीड़ित
२, २६ प्रहर्षिणी
वंशस्थ
उपजाति
इन्द्रवज्रा
औपच्छन्दसिक
९, ११, २२, २३ आर्या
१० हरिणी
१२, १५ रथोद्धता
१६-१९, २९ अनुष्टुभ्
२०, २४, २५, २७, २८ वसन्ततिलक
२१ पुष्पिताग्रा
३४ स्रग्धरा