कामसूत्रम्/अधिकरणम् ५/अध्यायः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४ कामसूत्रम्
अध्यायः ५
वात्स्यायन:
अध्यायः ६ →

न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते.महाजनेन हि चरितं एषां दृश्यतेऽनुविधीयते च. ॥ ५.५.१ ॥

सवितारं उद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च. गच्छन्तं अपि पश्यन्त्यनुप्रतिष्ठन्ते च. ॥ ५.५.२ ॥

तस्मादःशक्यत्वाद्गर्हणीयत्वाच्चेति न ते वृथा किं चिदाचरेयुः. ॥ ५.५.३ ॥

अःवश्यं त्वाचरितव्ये योगान्प्रयुञ्जीरन्. ॥ ५.५.४ ॥

ग्रामाधिपतेरायुक्तकस्य हलोत्थवृत्तिपुत्रस्य((१४५)) यूनो ग्रामीणयोषितो वचनमात्र साध्याः. ताश्चर्षण्य((१४६)) इत्याचक्षते विटाः. ॥ ५.५.५ ॥

ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमणप्रवेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णातसीशणवल्कलादाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च कर्मसु प्रयोगः. ॥ ५.५.६ ॥

तथा व्रजयोषिद्भिः गवाध्यक्षस्य. ॥ ५.५.७ ॥

विधवानाथाप्रव्रजिताभिः सह सूत्राध्यक्षस्य. ॥ ५.५.८ ॥

मर्मज्ञात्वाद्रात्रावटने चाटन्तीभिर्नागरस्य. ॥ ५.५.९ ॥

क्रयविक्रये पण्याध्यक्षस्य. ॥ ५.५.१० ॥

अष्टमीचन्द्रकौमुदीसुःवसन्तकादिषु पत्तननगरखर्वटयोषितां ईश्वरभवने सहान्तःःपुरिकाभिः प्रायेण क्रीडा. ॥ ५.५.११ ॥

तत्र चापानकान्ते नगरस्त्रियो यथापरिचयं अन्तःःपुरिकानां पृथक्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रतीताश्चोपप्रदोषं निष्क्रामयेयुः. ॥ ५.५.१२ ॥

तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्वसंसृष्टा तां तत्र संभाषेत. ॥ ५.५.१३ ॥

रामणीयकदर्शनेन योजयेत्. ॥ ५.५.१४ ॥

प्रागेव स्वभवनस्थां ब्रूयात्. अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्शयिष्यामीति काले च योजयेत्. बहिःःप्रवालकुट्टिमं((१४७)) ते दर्शयिष्यामि. ॥ ५.५.१५ ॥

मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपं((१४८)) समुद्रगृहप्रासादान्गूढभित्तिसंचारांश्चित्रकर्माणि क्रीडामृगान्यन्त्राणि शकुनान्व्याघ्रसिंहपञ्जरादीनि च यानि पुरस्ताद्वर्णितानि स्युः. ॥ ५.५.१६ ॥

एकान्ते च तद्गतं ईश्वरानुरागं श्रावयेत्. ॥ ५.५.१७ ॥

संप्रयोगे चातुर्यं चाभिवर्णयेत्. ॥ ५.५.१८ ॥

अःमन्त्रश्रवं च प्रतिपन्नां योजयेत्. ॥ ५.५.१९ ॥

अःप्रतिपद्यमानां स्वयं एवेश्वर आगत्योपचारैः सान्त्वितां रञ्जयित्वा संभूय च सानुरागं विसृजेत्. ॥ ५.५.२० ॥

प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यं अन्तःःपुरं औचित्यात्प्रवेशयेत्. तत्र प्रणिहिता राजदासीति समानं पूर्वेण. ॥ ५.५.२१ ॥

अन्तःःपुरिका वा प्रयोज्यया सह स्वःचेटिकासंप्रेषणेन प्रीतिं कुर्यात्. प्रसृतप्रीतिं च सापदेशं दर्शने नियोजयेत्. प्रविष्टां पूजितां पीतवतीं प्रणिहिता राजदासीति समानं पूर्वेण. ॥ ५.५.२२ ॥

यस्मिन्वा विज्ञाने प्रयोज्या विख्याता स्यात्तद्दर्शनार्थं अन्तःःपुरिका सोपचारं तां आह्वयेत्. प्रविष्टां प्रणिहिता राजदासीति समानं पूर्वेण. ॥ ५.५.२३ ॥

उद्भूतानःअर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयातसावन्तःःपुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं शृणोति. स्वभावतश्च कृपाशीला तां अनेनोपायेनाधिगमिष्यामि. अहं एव ते प्रवेशं कारयिष्यामि. सा च ते भर्तुर्महान्तं अनःअर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विस्त्रिरिति प्रवेशयेत्. अन्तःःपुरिका चास्या अःभयं दद्यात्. अःभयश्रवणाच्च संप्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण.. ॥ ५.५.२४ ॥

एतया वृत्त्यर्थिनां महामात्राभितप्तानां बलाद्विगृहीतानां व्यवहारे दुरःबलानां स्वभोगेनाःसंतुष्टानां राजनि प्रीतिकामानां राज्यजनेषु पङ्क्तिं इच्छतां सजातैर्बाध्यमानानां सःजातान्बाधितुकामानां सूचकानां अन्येषां कार्यवशिनां जाया व्याख्याताः. ॥ ५.५.२५ ॥

अन्येन वा प्रयोज्यां सह संसृष्टां संग्राह्य दास्यं उपनीतां क्रमेणान्तःःपुरं प्रवेशयेत्. ॥ ५.५.२६ ॥

प्रणिधिना चायतिं अस्याः संदूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनां अन्तःःपुरं प्रवेशयेत्. इति प्रच्छन्नयोगाः((१४९)). एते राजपुत्रेषु प्रायेण. ॥ ५.५.२७ ॥

न त्वेवं परभवनं ईश्वरः प्रविशेत्. ॥ ५.५.२८ ॥

आभीरं कोट्टराजं((१५०)) परभवनगतं भ्रातृप्रयुक्तो रजको जघान. काशिराजं जयसेनं अश्वाध्यक्ष इति. ॥ ५.५.२९ ॥

प्रकाशकामितानि तु देशप्रवृत्तियोगात्. ॥ ५.५.३० ॥

प्रत्ता जनपदकन्या दशमेऽहनि किं चिदौपायनिकं उपगृह्य प्रविशन्त्यन्तःःपुरं उपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम्((१५१)). ॥ ५.५.३१ ॥

महामात्रेश्वराणां अन्तःःपुराणि निशि सेवार्थं राजानं उपगच्छन्ति वात्सगुल्मकानाम्. ॥ ५.५.३२ ॥

रूपवतीर्जनपदयोषितः प्रीत्यपदेशेन मासं मासार्धं वातिवासयन्त्यन्तःःपुरिका वैदर्भाणाम्. ॥ ५.५.३३ ॥

दर्शनीयाः स्वभार्याः प्रीतिदायं एव महामात्रराजभ्यो ददत्यपरान्तकानाम्. ॥ ५.५.३४ ॥

राजक्रीडार्थं नगरस्त्रियो जनपदस्त्रियश्च सङ्घश एकशश्च राजकुलं प्रविशन्ति सौराष्ट्रकाणां इति. ॥ ५.५.३५ ॥

श्लोकावत्र भवतः ॥ ५.५.३६ ॥

वेते चान्ये च बहवः प्रयोगाः पारदारिकाः. देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः.. ॥ ५.५.३६ ॥

व्न त्वेवैतान्प्रयुञ्जीत राजा लोकहिते रतः. निगृहीतारिषड्वर्गस्तथा विजयते महीम्((१५२)).. ॥ ५.५.३७ ॥

चिति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे ईश्वरकामितं पञ्चमोऽध्यायः. ॥ ५.५ ॥