सौन्दरनन्दकाव्यम्/सप्तमः सर्गः

विकिस्रोतः तः
← षष्ठः सर्गः सौन्दरनन्दकाव्यम्
सप्तमः सर्गः
[[लेखकः :|]]
अष्ठमः सर्गः →


सर्ग ७

लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन्न तु चेतसा तत् ।
भार्यागतैरेव मनोवितकैर्जेह्रीयमाणो न ननन्द नन्दः ।। ७.१ ।।

स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः ।
यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम ।। ७.२ ।।

स्थितः स दीनः सहकारवीथ्यां आलीनसंमूर्छितषत्पदायां ।
भृशं जजृम्भे युगदीर्घबाहुर्ध्यात्वा प्रियां चापं इवाचकर्ष ।। ७.३ ।।

स पितक्षोदं इव प्रतीच्छन्चूतद्रुम्भेयस्तनुपुष्पवर्षं ।
दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः ।। ७.४ ।।

शोकस्य हर्ता शरणागतानां शोकस्य कर्ता प्रतिगर्वितानां ।
अशोकं आलम्ब्य स जातशोकः प्रियां प्रियाशोकवनां शुशोच ।। ७.५ ।।

प्रियां प्रियायाः प्रतनुं प्रियण्गुं निशाम्य भीतां इव निष्पतन्तिं ।
सस्मार तां अश्रुमुखीं सबाष्पः प्रियां प्रियङ्गुप्रसवावदातां ।। ७.६ ।।

पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टां ।
संकल्पयां आस शिखां प्रियायाः शुक्लांशुकेऽट्टालं अपास्रितायाः ।। ७.७ ।।

लतां प्रफुल्लां अतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जातां ।
निशाम्य चिन्तां अगमत्तदैवं श्लिष्टाभवन्मां अपि सुन्दरीति ।। ७.८ ।।

पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैरिव हेमगर्भैः ।
कान्तारवृक्षा इव दुःखितस्य न चक्षुराचिक्षिपुरस्य तत्र ।। ७.९ ।।

गन्धं वसन्तोऽपि च गन्धपर्णा गन्धर्ववेष्या इव गन्धपूर्णाः ।
तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जह्रुर्हृदयं प्रतेपुः ।। ७.१० ।।

संरक्तकण्ठैश्च विनीलकण्ठैस्तुष्टैः प्रहृष्टैरपि चान्यपुष्टैः ।
लेलिह्यमानैश्च मधु द्विरेपैः स्वनद्वनं तस्य मनो नुनोद ।। ७.११ ।।

स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन ।
कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत्तत् ।। ७.१२ ।।

अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च ।
त्यक्त्वा प्रियां अश्रुमुखीं तपो ये चेरुश्चरिष्यन्ति चरन्ति चैव ।। ७.१३ ।।

तावद्दृढं बन्धनं अस्ति लोके न दारवं तान्तवं आयसं वा ।
यावद्दृढं बन्धनं एतदेव मुखं चल्श्क्षं ललितं च वाक्यं ।। ७.१४ ।।

छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच्चैव सुहृद्बलाच्च ।
ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः ।। ७.१५ ।।

ज्ञानं न मे तच्च शमाय यत्स्यान्न चास्ति रौक्ष्यं करुणात्मकोऽस्मि ।
कामात्मकश्चास्मि गुरुश्च बुद्धः स्थितोऽन्तरे चक्रगतेरिवास्मि ।। ७.१६ ।।

अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रात्éषिणा द्विर्गुरुणानुशिष्टः ।
सर्वास्ववस्थासु लभे न शान्तिं प्रियावियोगादिव चक्रवाकः ।। ७.१७ ।।

अद्यापि तन्मे हृदि वर्तते च यद्दर्पणे व्याकुलिते मया सा ।
कृतानृतक्रोधकं अब्रवीन्मां कथं कृतोऽसीति शठं हसन्ती ।। ७.१८ ।।

यथैष्यनाश्यानविशेषकायां मयीति यन्मां अवदच्च साश्रु ।
पारिप्लवाक्षेण मुखेन बाला तन्मे वचोऽद्यापि मनो रुणद्धि ।। ७.१९ ।।

बद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुरेषः ।
सक्तः क्व चिन्नाहं इवैष नूनं शान्तस्तथा तृप्त इवोपविष्टः ।। ७.२० ।।

पुंस्कोकिलानां अविचिन्त्य घोषं वसन्तलक्ष्म्यां अविचार्य चक्षुः ।
शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः ।। ७.२१ ।।

अस्मै नमोऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय ।
शान्तात्मनेऽन्तर्गतमानसाय चङ्क्रम्यमाणाय निरुत्सुकाय ।। ७.२२ ।।

निरीक्षमाणाय जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टं ।
कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते ।। ७.२३ ।।

भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः ।
जह्रुः स्त्रियो देवनृपर्षिसंघान्कस्माद्धि नास्मद्विधं आषिपेयुः ।। ७.२४ ।।

कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवानहल्यां ।
सत्त्वेन सर्गेञ च तेन हीनः स्त्रीनिर्जितः किं बत मानुषोऽहं ।। ७.२५ ।।

सूर्यः सरण्यूं प्रति जातरागस्तत्प्रीतये तष्ट इति श्रुतं नः ।
यां अश्वभूतोऽश्ववधुं समेत्य यतोऽश्विनौ तौ जनयां बभूव ।। ७.२६ ।।

स्त्रीकारणं वैरविषक्तबुद्ध्योर्वैवस्वताग्न्योश्चलितात्मधृत्योः ।
बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेदिहान्यः ।। ७.२७ ।।

भेजे श्वपाकीं मुनिरक्षमालां कामाद्वैष्ठश्च स सद्वरिष्टः ।
यस्यां विवस्वानिव भूजलादः सुतः प्रसूतोऽस्य कपिञ्जलादः ।। ७.२८ ।।

पराशः शापशरस्तहर्षिः कालीं सिषेवे झषगर्भयोनिं ।
सुतोऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्ता ।। ७.२९ ।।

द्वैपायनो धर्मपरायञश्च रेमे समं काशिषु वेश्यवध्व ।
यया हतोऽभूच्चलनूपुरेञ पादेन विद्युल्लतयेव मेघः ।। ७.३० ।।

तथाञ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे ।
सारस्वतो यत्र सुतोऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता ।। ७.३१ ।।

तथा नृपर्षेर्दिलिपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः ।
स्रुचं गृहीत्वा स्रवदात्मतेजश्चिक्षेप वह्नावसितो यतोऽभूत् ।। ७.३२ ।।

तथाङ्गदोऽन्तं तपसोऽपि गत्वा कामाभिभूतो यमुनां अगच्छत् ।
धीमत्तरं यत्र रहीतरं स सारङ्गजुष्टं जनयां बभूव ।। ७.३३ ।।

निशाम्य शान्तां नरदेवकन्यां वनेऽपि शान्तेऽपि च वर्तमानः ।
चचाल धैर्यान्मुनिरृष्यषृङ्गः शैलो महीकम्प इवोच्चशृङ्गः ।। ७.३४ ।।

ब्रह्मर्षिभावार्थं अपास्य राज्यं भेजे वनं यो विषयेष्वनास्थः ।
स गाधिजश्चापहृतो घृताच्या समा दशैकं दिवसं विवेद ।। ७.३५ ।।

तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्तुःइलशिरा मुमूर्छ ।
यः कामरोषात्मतयानपेक्षः शशाप तां अप्रतिगृह्यमाणः ।। ७.३६ ।।

प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायां ।
संदृश्य संदृश्य जघान सर्पान्प्रियं न रोषेण तपो ररक्ष ।। ७.३७ ।।

नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर्विभुधप्रभावः ।
तथोर्वशीं अप्सरसं विचिन्त्य राजर्षिरुन्मादं अगच्छदैडः ।। ७.३८ ।।

रक्तो गिरेर्मूर्धनि मेनकायां कामात्मकत्वाच्च स ताल्जङ्घः ।
पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने ।। ७.३९ ।।

नाशं गतायां परमाङ्गनायां गङ्गाजलेऽनङ्गपरीतचेताः ।
जह्नुश्च गङ्गां नृपतिर्भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः ।। ७.४० ।।

नृपश्च गङ्गाविरहाज्जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः ।
कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुरस्वतन्त्रः ।। ७.४१ ।।

हृतां च सौनन्दकिनानुशोचन्प्राप्तां इन्वोर्वीं स्त्रियं उर्वशीं तां ।
सद्वृत्तवर्मा किल स्ॐअवर्मा बभ्राम चित्तोधवभिन्नवर्मा ।। ७.४२ ।।

भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः ।
बलेन सेनाक इति प्रकाशः सेनापतिर्देव इवात्तसेनः ।। ७.४३ ।।

स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहिर्षन्जनमेजयः सः ।
अवाप भीष्मात्समवेत्य मृत्युं न तद्गतं मन्म्हथं उत्ससर्जे ।। ७.४४ ।।

शप्तश्च पाण्डुर्मदनेन नूनं स्त्रीणां वशं कामवशेन जग्मुः ।
जगाम माद्रीं न महर्षिशापादसेव्यसेवी विममर्श मृत्युं ।। ७.४५ ।।

एवंविधा देवनृपर्षिसङ्घः स्त्रीणां वशं कामवशेन जग्मुः ।
धिया च सारेण च दुर्बलः सन्प्रियां अपश्यन्किमु विक्लवोऽहं ।। ७.४६ ।।

यास्यामि तस्माद्गृहं एव भूयः कामं करिष्ये विधिवत्सकामं ।
न ह्यन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच्च्युतस्य ।। ७.४७ ।।

पाणौ कपालं अवधाय विधाय मौण्ड्यं मान निधाय विकृतं परिधाय वासः ।
यस्योयोद्धवो न धृतिरस्ति न शान्ति अस्ति चित्रप्रदीप इव सोऽस्ति च नास्ति चैव ।। ७.४८ ।।

यो निःसृतश्च न च निःसृतकामरागः काषायं उद्वहति यो न च निष्कसायः ।
पात्रं बिभर्ति च गुणैर्न च पात्रभूतो किङ्गं वहन्नपि स नैव गृही न भिक्षुः ।। ७.४९ ।।

न न्याय्यं अन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुं इति योऽपि हि मे विचारः ।
सोऽपि प्रणश्यति विचिन्त्य नृपप्रवीरांस्तान्ये तपोवनं अपास्य गृहाण्यतीयुः ।। ७.५० ।।

शाल्वाधिपो हि ससुतोऽपि तथाम्बरीषो रामोऽन्ध्व एव स च सांकृतिरन्तिदेवः ।
चीराण्यपास्य दधिरे पुनरंशुकानि छित्त्वा जटाष्च कुटिला मुकुटानि बभ्रुः ।। ७.५१ ।।

तस्माद्भिक्षार्थं मम गुरुरितो यावदेव प्रयातस्त्यक्त्वा काषायं गृहं अहं इतस्तावदेव प्रयास्ये ।
पूज्यं लिङ्गं हि स्कलितमनसो बिभ्रतः क्लिष्टबुद्धेर्नामुत्रार्थः स्यादुपहतमतेर्नाप्ययं जीवलोकः ।। ७.५२ ।।


Sऔन्दरनन्द महाकाव्ये नन्दिव्लापो नाम सप्तमः सर्गः ।