Chandrapeedacharitam

विकिस्रोतः तः

। चन्द्रापीडचरितम् ।। 1. आसीद्विदिशाभिधानायां नगर्यां राजा शूद्रको नाम ।

स नवे वयसि वर्तमानोऽपि तृणवत् अवधूतवनितासुखः , सदा मृगयादिभिरेव विनोदित हृदयः , कालमयापयत् ।
एकदा तमास्थानमण्डपगतं काचिच्चाण्डालकन्य का पञ्जरस्थं शुकमादाय समुपसृत्य - ' देव ! विदितसकलशास्त्रार्थः , भुवनत्रितयरत्नभूतः ,
वैशम्पायनो नाम शुकोऽयमात्मीयः क्रियताम् ' इत्युक्त्वा , पञ्जरं पुरो निधाय अपससार ।।
2. अपसृतायां तस्याम् , स विहङ्गराजः , राजाभिमुखो भूत्वा , स्पष्ट तरवर्णया गिरा कृतेजयशब्द : राजानमुद्दिश्य आर्यामिमा पपाठ '
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ।।
"https://sa.wikisource.org/w/index.php?title=Chandrapeedacharitam&oldid=270763" इत्यस्माद् प्रतिप्राप्तम्