सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०१

विकिस्रोतः तः

अध्याय २०१

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल देवतीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागा देवाः सेन्द्रा युधिष्ठिर ॥ २०१.१ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तत्र तीर्थप्रभावेन कृतमानन्त्यमश्नुते ॥ २०१.२ ॥
विशेषाद्भाद्रपदे तु कृष्णपक्षे त्रयोदशीम् ।
प्रधानं सर्वतीर्थानां देवैरध्यासितं पुरा ॥ २०१.३ ॥
स्नात्वा त्रयोदशीदिने श्राद्धं कृत्वा विधानतः ।
देवैः संस्थापितं देवं सम्पूज्य वृषभध्वजम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ २०१.४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः ॥