स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः ११

विकिस्रोतः तः

।। सूत उवाच ।। ।।
पिंगला नाम या वेश्या मया पूर्वमुदाहृता ।।
शिवभक्तार्चनात्पुण्यात्त्यक्त्वा पूर्वकलेवरम् ।। १ ।।
चन्द्रांगदस्य सा भूयः सीमंतिन्यामजायत ।।
रूपौदार्यगुणोपेता नाम्ना वै कीर्तिमालिनी ।। २ ।।
भद्रायुरपि तत्रैव राजपुत्रो वणिक्पतेः ।।
ववृधे सदने भानुः शुचाविव महातपाः ।। ३ ।।
तस्यापि वैश्यनाथस्य कुमारस्त्वेक उत्तमः ।।
स नाम्ना सुनयः प्रोक्तो राजसूनोः सखाऽभवत् ।। ४ ।।
तावुभौ परमस्निग्धौ राजवैश्यकुमारकौ।।
चित्रक्रीडावुदारांगौ रत्नाभरणमंडितौ ।। ५ ।।
तस्य राजकुमारस्य ब्राह्मणैः स वणिक्पतिः ।।
संस्कारान्कारयामास स्वपुत्रस्यापि विस्तरात् ।। ६ ।।
काले कृतोपनयनौ गुरुशुश्रूषणे रतौ ।।
चक्रतुः सर्वविद्यानां संग्रहं विनयान्वितौ ।। ७ ।।
अथ राजकुमारस्य प्राप्ते षोडशहायने ।।
स एव ऋषभो योगी तस्य वेश्मन्युपाययौ ।। ८ ।।
सा राज्ञी स कुमारश्च शिवयोगिनमागतम् ।।
मुहुर्मुहुः प्रणम्योभौ पूजयामासतुर्मुदा ।। ९ ।।
ताभ्यां च पूजितः सोऽथ योगीशो हृष्टमानसः ।।
तं राजपुत्रमुद्दिश्य बभाषे करुणार्द्रधीः ।। ३.३.११.१० ।।
।। शिवयोग्युवाच ।। ।।
कच्चित्ते कुशलं तात त्वन्मातुश्चाप्यनामयम् ।।
कच्चित्त्वं सर्वविद्यानामकार्षीश्च प्रतिग्रहम् ।। ११ ।।
कच्चिद्गुरूणां सततं शुश्रूषातत्परो भवान् ।।
कच्चित्स्मरसि मां तात तव प्राणप्रदं गुरुम् ।। १२ ।।
एवं वदति योगीशे राज्ञी सा विनयान्विता ।।
स्वपुत्रं पादयोस्तस्य निपात्यैनमभाषत ।। १३ ।।
एष पुत्रस्तव गुरो त्वमस्य प्राणदः पिता ।।
एष शिष्यस्तु संग्राह्यो भवता करुणात्मना ।। १४ ।।
अतो बन्धुभिरुत्सृष्टमनाथं परिपालय ।।
अस्मै सम्यक्सतां मार्गमुपदेष्टुं त्वमर्हसि ।। १५ ।।
इति प्रसादितो राज्ञ्या शिवयोगी महामतिः ।।
तस्मै राजकुमाराय सन्मार्गमुपदिष्टवान् ।। १६ ।।
।। ऋषभ उवाच ।। ।।
श्रुतिस्मृतिपुराणेषु प्रोक्तो धर्मः सनातनः ।।
वर्णाश्रमानुरूपेण निषेव्यः सर्वदा जनैः ।। १७ ।।
भज वत्स सतां मार्गं सदेव चरितं चर ।।
न देवाज्ञां विलंघेथा मा कार्षीर्देवहेलनम् ।। १८ ।।
गोदेवगुरुविप्रेषु भक्तिमान्भव सर्वदा ।।
चांडालमपि संप्राप्तं सदा संभावयातिथिम् ।। १९ ।।
सत्यं न त्यज सर्वत्र प्राप्तेऽपि प्राणसंकटे ।।
गोब्राह्मणानां रक्षार्थमसत्यं त्वं वद क्वचित् ।। ३.३.११.२० ।।
परस्वेषु परस्त्रीषु देवब्राह्मण वस्तुषु ।।
तृष्णां त्यज महाबाहो दुर्लभेष्वपि वस्तुषु ।। २१ ।।
सत्कथायां सदाचारे सद्व्रते च सदागमे ।।
धर्मादिसंग्रहे नित्यं तृष्णां कुरु महामते ।। २२ ।।
स्नाने जपे च होमे च स्वाध्याये पितृतर्पणे ।।
गोदेवातिथिपूजासु निरालस्यो भवानघ ।। २३ ।।
क्रोधं द्वेषं भयं शाठ्यं पैशुन्य मसदाग्रहम् ।।
कौटिल्यं दंभमुद्वेगं यत्नेन परिवर्जय ।। २४ ।।
क्षात्रधर्मरतोऽपि त्वं वृथा हिंसां परित्यज ।।
शुष्कवैरं वृथालापं परनिदां च वर्जय ।। २५ ।।
मृगया द्यूतपानेषु स्त्रीषु स्त्रीविजितेषु च ।।
अत्याहारमतिक्रोधमतिनिद्रामतिश्रमम् ।। २६ ।।
अत्यालापमतिक्रीडां सर्वदा परिवर्जय ।। ।। २७ ।।
अतिविद्यामतिश्रद्धामतिपुण्यमतिस्मृतिम् ।।
अत्युत्साहमतिख्यातिमतिधैर्यं च साधय ।। २८ ।।
सकामो निजदारेषु सक्रोधो निज शत्रुषु ।।
सलोभः पुण्यनिचये साभ्यसूयो ह्यधर्मिषु ।। २९ ।।
सद्वेषो भव पाखण्डे सरागः सज्जनेषु च ।।
दुर्बोधो भव दुर्मंत्रे बधिरः पिशुनोक्तिषु ।। ३.३.११.३० ।।
धूर्त्तं चंडं शठं क्रूरं कितवं चपलं खलम् ।।
पतितं नास्तिकं जिह्मं दूरतः परिवर्जय ।। ३१ ।।
आत्मप्रशंसा मा कार्षीः परिज्ञातेंगितो भव ।।
धने सर्वकुटुंबे च नात्यासक्तः सदा भव ।। ३२ ।।
पत्न्याः पतिव्रतायाश्च जनन्याः श्वशुरस्य च ।।
सतां गुरोश्च वचने विश्वासं कुरु सर्वदा ।। ३३ ।।
आत्मरक्षापरो नित्यमप्रमत्तो दृढव्रतः ।।
विश्वासं नैव कुर्वीथाः स्वभृत्येष्वपि कुत्र चित् ।। ३४ ।।
विश्वस्तं मा वधीः कंचिदपि चोरं महामते ।।
अपापेषु न शंकेथाः सत्यान्न चलितो भव ।। ३५ ।।
अनाथं कृपणं वृद्धं स्त्रियं बालं निरागसम् ।।
परिरक्ष धनैः प्राणैर्बुद्ध्या शक्त्या बलेन च ।। ३६ ।।
अपि शत्रुं वधस्यार्हं मा वधीः शरणागतम् ।।
अप्यपात्रं सुपात्रं वा नीचो वापि महत्तमः ।। ३७ ।।
यो वा को वापि याचेत तस्मै देहि शिरोपि च ।।
अपि यत्नेन महता कीर्तिमेव सदार्जय ।। ३८ ।।
राज्ञां च विदुषां चैव कीर्तिरेव हि भूषणम् ।।
सत्कीर्तिप्रभवा लक्ष्मीः पुण्यं सत्कीर्तिसंभवम् ।। ३९ ।।
सत्कीर्त्या राजते लोकश्चंद्रश्चंद्रिकया न्यथा ।।
गजाश्वहेमनिचयं रत्नराशिं नगोपमम् ।। ३.३.११.४० ।।
अकीर्त्योपहतं सर्वं तृणवन्मुंच सत्वरम् ।।
मातुः कोपं पितुः कोपं गुरोः कोपं धनव्य यम् ।। ४१ ।।
पुत्राणामपराधं च ब्राह्मणानां क्षमस्व भोः ।।
यथा द्विजप्रसादः स्यात्तथा तेषां हितं चर ।। ४२ ।।
राजानं संकटे मग्नमुद्धरेयुर्द्विजोत्तमा ।।
आयुर्यशो बलं सौख्यं धनं पुण्यं प्रजोन्नतिः ।। ४३ ।।
कर्मणा येन जायेत तत्सेव्यं भवता सदा ।।
देशं कालं च शक्तिं च कार्यं चा कार्यमेव च ।। ४४ ।।
सम्यग्विचार्य यत्नेन कुरु कार्यं च सर्वदा ।।
न कुर्याः कस्यचिद्बाधां परबाधां निवारय ।। ४५ ।।
चोरान्दुष्टांश्च बाधेथाः सुनीत्या शक्तिमत्तया ।।
स्नाने जपे च होमे च दैवे पित्र्ये च कर्मणि ।। ४६ ।।
अत्वरो भव निद्रायां भोजने भव सत्वरः ।।
दाक्षिण्ययुक्तमशठं सत्यं जनमनोहरम् ।। ४७ ।।
अल्पाक्षरमनंतार्थं वाक्यं ब्रूहि महामते।।
अभीतो भव सर्वत्र विपक्षेषु विपत्सु च ।। ४८ ।।
भीतो भव ब्रह्मकुले न पापे गुरुशासने ।।
ज्ञातिबंधुषु विप्रेषु भार्यासु तनयेषु च ।। ४९ ।।
समभावेन वर्तेथास्तथा भोजनपंक्तिषु ।।
सतां हितोपदेशेषु तथा पुण्य कथासु च ।। ३.३.११.५० ।।
विद्यागोष्ठीषु धर्म्यासु क्वचिन्मा भूः पराङ्मुखः ।।
शुचौ पुण्यजलस्यांते प्रख्याते ब्रह्मसंकुले ।। ५१।।
महादेशे शिवमये वस्तव्यं भवता सदा ।।
कुलटा गणिका यत्र यत्र तिष्ठति कामुकः ।। ५२ ।।
दुर्देशे नीचसंबाधे कदाचिदपि मा वस ।।
एकमेवाश्रितोपि त्वं शिवं त्रिभुवनेश्वरम् ।। ५३ ।।
सर्वान्देवानुपासीथास्तद्दिनानि च मानयन् ।।
सदा शुचिः सदा दक्षः सदा शांतः सदा स्थिरः ।। ५४ ।।
सदा विजित षड्वर्गः सदैकांतो भवानघ ।।
विप्रान्वेदविदः शांतान्यतींश्च नियतोज्वलान्।। ५५ ।।
युग्मम् ।।
पुण्यवृक्षान्पुण्यनदीः पुण्यतीर्थं महत्सरः ।।
धेनुं च वृषभं रत्नं युवतीं च पतिव्रताम्।। ५६ ।।
आत्मनो गृहदेवांश्च सहसैव नमस्कुरु ।।
उत्थाय समये ब्राह्मे स्वाचम्य विमलाशयः ।।५७ ।।
नमस्कृत्यात्मगुरुवे ध्यात्वा देवमुमापतिम्।।
नारायणं च लक्ष्मीशं ब्रह्माणं च विनायकम्।। ५८ ।।
स्कन्दं कात्यायनीं देवीं महालक्ष्मीं सरस्वतीम् ।।
इन्द्रादीनथ लोकेशान्पुण्यश्लोकानृषीनपि ।। ५९ ।।
चिंतयित्वाथ मार्त्तंडमुद्यंतं प्रणमेत्सदा ।।
गंधं पुष्पं च तांबूलं शाकं पक्वफलादिकम् ।। ३.३.११.६० ।।
शिवाय दत्त्वोपभुंक्ष्व भक्ष्यं भोज्यं प्रियं नवम् ।।
यद्दत्तं यत्कृतं जप्तं यत्स्नातं यद्धुतं स्मृतम् ।। ६१ ।।
यच्च तप्तं तपः सर्वं तच्छिवाय निवेदय।।
भुंजानश्च पठन्वापि शयानो विहरन्नपि ।।
पश्यञ्छृण्न्ववदन्गृह्णञ्छिवमेवानुचिंतय ।। ६२ ।।
रुद्राक्षकंकणलसत्करदंडयुग्मो मालांतरालधृतभस्म सितत्रिपुंडूः ।।
पंचाक्षरं परिपठन्परमंत्रराजं ध्यायन्सदा पशुपतेश्चरणं रमेथाः ।।६३ ।।
इति संक्षेपतो वत्स कथितो धर्मसंग्रहः ।।
अन्येषु च पुराणेषु विस्तरेण प्रकीर्तितः ।।६४।।
अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम्।।
जयप्रदं सर्वविपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते ।।६५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे भद्रायुं प्रति ऋषभोपदेशवर्णनं नामैकादशोऽध्यायः ।। ११ ।।