स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः २२

विकिस्रोतः तः

।। युधिष्ठिर उवाच ।। ।।
 स्थानवासिन्यो योगिन्यः काजेशेन विनिर्मिताः ।।
कस्मिन्स्थाने हि का देव्यः कीदृश्यस्ता वदस्व मे ।। १ ।।
।। व्यास उवाच ।। ।।
सर्वज्ञोसि कुलीनोसि साधु पृष्टं त्वयानघ ।।
कथयिष्याम्यहं सर्वमखिलेन युधिष्ठिर ।। २ ।।
नानाभरणभूषाढ्या नानारत्नोपशोभिताः ।।
नानावसनसंवीता नानायुवसमन्विताः ।। ३ ।।
नानावाहनसंयुक्ता नानास्वरनिनादिनीः ।।
भयनाशाय विप्राणां काजेशेन विनिर्मिताः ।। ४ ।।
प्राच्यां याम्यामुदीच्यां च प्रतीच्यां स्थापिता हि ताः ।।
आग्नेया नैर्ऋते देशे वायव्येशानयोस्तथा ।। ५ ।।
आशापुरी च गात्राई छत्राई ज्ञानजा तथा ।।
पिप्पलांबा तथा शांता सिद्धा भट्टारिका तथा ।। ६ ।।
कदंबा विकटा मीठा सुपर्णा वसुजा तथा ।।
मातंगी च महादेवी वाराही मुकुटेश्वरी ।। ७ ।।
भद्रा चैव महाशक्तिः सिंहारा च महाबला ।।
एताश्चान्याश्च बहवः कथितुं नैव शक्यते ।। ८ ।।
नानारूपधरा देव्यो नानावेषसमाश्रिताः ।।
स्थानादुत्तरदिग्भागे आशापूर्णासमीपतः ।। ९ ।।
पूर्वे तु विद्यते देवी आनंदानंददायिनी ।।
वसंती चोत्तरे देव्यो नानारूपधरा मुदा ।। १० ।।
इष्टान्कामान्ददात्येता जलदानेन तर्पिताः ।।
स्थाने नैर्ऋतिदिग्भागे शांता शांतिप्रदायिनी ।। ११ ।।
सिंहोपरि समासीना चतुर्हस्ता वरप्रदा ।।
भट्टारी च महाशक्तिः पुनस्तत्रैव तिष्ठति ।। १२ ।।
संस्तुता पूजिता भक्त्या भक्तानां भयनाशिनी ।।
स्थानात्तु सप्तमे क्रोशे क्षेमलाभा व्यव स्थिता ।। १३ ।।
सा विलेपमयी पूज्या चिंतिता सिद्धिदायिनी ।।
पूर्वस्यां दिशि लोकैस्तु बलिदानेन तर्पिता ।।
परिवारेण संयुक्ता भुक्तिमुक्ति प्रदायिनी ।। १४ ।।
अचिंत्यरूपचरिता सर्वशत्रुविनाशनी ।।
संध्यायास्त्रिषु कालेषु प्रत्यक्षैव हि दृश्यते ।। १५ ।।
स्थानात्तु सप्तमे क्रोशे दक्षिणा विन्ध्यवासिनी ।।
सायुधा रूपसंपन्ना भक्तानां भयहारिणी ।। १६ ।।
पश्चिमे निंबजा देवी तावद्भूमिसमाश्रिता ।।
महाबला सा दृष्टापि नयनानन्द दायिनी ।। १७ ।।
स्थानादुत्तरदिग्भागे तावद्भूमिसमाश्रिता ।।
शक्तिर्बहुसुवर्णाक्षा पूजिता सासुवर्णदा ।। १८ ।।
स्थानाद्वायव्यकोणे च क्रोशमात्र मिते श्रिता ।।
क्षेत्रधरा महादेवी समये च्छागधारिणी ।। १९ ।।
पुरादुत्तरदिग्भागे क्रोशमात्रे तु कर्णिका ।।
सर्वोपकारनिरता स्थानोपद्रवनाशनी ।। २० ।।
स्थानान्निर्ऋतिदिग्भागे ब्रह्माणीप्रमुखास्तथा ।।
नानारूपधरा देव्यो विद्यंते जलमातरः ।। २१ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये देवतास्थापनंनाम द्वाविंशोऽध्यायः ।। २२ ।। ।। छ ।।