स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १२

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
ततो देवैर्नृपश्रेष्ठ रक्षार्थं सत्यमंदिरम् ।।
स्थापितं तत्तदाद्यैव सत्याभिख्या हि सा पुरी ।। १ ।।
पूर्वं धर्मेश्वरो देवो दक्षिणेन गणाधिपः ।।
पश्चिमे स्थापितो भानुरुत्तरे च स्वयंभुवः ।। २ ।।
।। युधिष्ठिर उवाच ।। ।।
गणेशः स्थापितः केन कस्मात्स्थापितवानसौ ।।
किं नामासौ महाभाग तन्मे कथय मा चिरम् ।। ३ ।।
।। व्यास उवाच ।। ।।
अधुनाहं प्रवक्ष्यामि गणेशोत्पत्तिकारणम् ।। ४ ।।
समये मिलिताः सर्वे देवता मातरस्तथा ।।
धर्मारण्ये महाराज स्थापितश्चंडिकासुतः ।। ५ ।।
आदौ देवैर्नृपश्रेष्ठ भूमौ वै सत्ययोषिताम् ।।
प्राकारश्चाभवत्तत्र पताकाध्वजशोभितः ।। ६ ।।
ब्राह्मणायतने तत्र प्राकारमण्डलान्तरे ।।
तन्मध्ये रचितं पीठमिष्टकाभिः सुशोभितम् ।। ७ ।।
प्रतोल्यश्च चतस्रो वै शुद्धा एव सतोरणाः ।।
पूर्वे धर्मेश्वरो देवो दक्षिणे गणनायकः ।। ८ ।।
पश्चिमे स्थापितो भानुरुत्तरे च स्वयंभुवः ।।
धर्मेश्वरोत्पत्तिवृत्तमाख्यातं तत्तवाग्रतः ।। ९ ।।
अधुनाहं प्रवक्ष्यामि गणेशोत्पत्तिहेतुकम् ।।
कदाचित्पार्वती गात्रोद्वर्त्तनं कृतवत्यभूत् ।। 3.2.12.१० ।।
मलं तज्जनितं दृष्ट्वा हस्ते धृत्वा स्वगात्रजम् ।।
प्रतिमां च ततः कृत्वा सुरूपं च ददर्श ह ।। ११ ।।
जीवं तस्यां च संचार्य उदतिष्ठत्तदग्रतः ।।
मातरं स तदोवाच कि करोमि तवाज्ञया ।। १२ ।।
।। पार्वत्युवाच ।। ।।
यावत्स्नानं करिष्यामि तावत्त्वं द्वारि तिष्ठ मे ।।
आयुधानि च सर्वाणि परश्वादीनि यानि तु ।। १३ ।।
त्वयि तिष्ठति मद्द्वारे कोऽपि विघ्नं करोतु न ।।
एवमुक्तो महादेव्या द्वारेऽतिष्ठत्स सायुधः ।। १४ ।।
एतस्मिन्नंतरे देवो महादेवो जगाम ह ।।
आभ्यंतरे प्रवेष्टुं च मतिं दध्रे महेश्वरः ।। १९ ।।
द्वारस्थेन गणेशेन प्रवेशोदायि तस्य न ।।
ततः क्रुद्धो महादेवः परस्परमयुध्यत ।। १६ ।।
युद्धं कृत्वा ततश्चोभौ परस्परवधैषिणौ ।।
परशुं जघ्निवान्देव ललाटे परमे शुभम् ।। १७ ।।
ततो देवो महादेवः शूलमुद्यम्य चाहनत् ।।
शिरश्चिच्छेद शूलेन तद्भूमौ निपपात ह ।। १८ ।।
तं दृष्ट्वा पतितं पुत्रं पार्वती प्ररुरोद ह ।।
हाहाकारो महानासीत्तदा तत्र निपातिते ।। १९ ।।
पार्वतीं विकलां दृष्ट्वा देवदेवो महेश्वरः ।।
चिंतयामास देवोऽपि किं कृतं वा मुधा मया ।। 3.2.12.२० ।।
एतस्मिन्नंतरे तत्र गजासुरमपश्यत ।।
तं दृष्ट्वा च महादैत्यं सर्वलोकैकपूजितः ।। २१ ।।
जघ्निवांस्तच्छिरो गृह्य पार्वत्या कृतमर्भकम् ।।
उत्तस्थौ सगणस्तत्र महादेवस्य सन्निधौ।। २२ ।।
ततो नाम चकारास्य गजानन इति स्फुटम् ।।
सुराः सर्वे च संपृक्ता हर्षिता मुनयस्तथा ।। २३ ।।
स्तुवंति स्तुतिभिः शश्वत्कुटुम्बकुशलंकरम् ।।
विक्रीणाति कुटुम्बं यो मोदकार्थं समर्चके ।। २४ ।।
दक्षिणस्यां प्रतोल्यां तमेकदंतं च पीवरम् ।।
आर्चयच्च महादेवं स्वयंभूः सुरपूजितम् ।। २५ ।।
जटिलं वामनं चैव नागयज्ञोपवीतकम् ।।
त्र्यक्षं चैव महाकायं करध्वजकुठारकम् ।। २६ ।।
दधानं कमलं हस्ते सर्वविप्रविनाशनम् ।।
रक्षणाय च लोकानां नगराद्दक्षिणाश्रितम्।।२७।।
सुप्रसन्नं गणाध्यक्षं सिद्धिबुद्धिनमस्कृतम् ।।
सिंदूराभं सुरश्रेष्ठं तीव्रांकुशधरं शुभम् ।। २८ ।।
शतपुष्पैः शुभैः पुष्पैरर्चितं ह्यमराधिपः ।।
प्रणम्य च महाभक्त्या तुष्टुवु स्तं सुरास्ततः ।। २९ ।।
।। देवा ऊचुः ।। ।।
नमस्तेस्तु सुरेशाय गणानां पतये नमः ।।
गजानन नमस्तुभ्यं महादेवाधिदैवत ।। 3.2.12.३० ।।
भक्तिप्रियाय देवाय गणाध्यक्ष नमोस्तु ते ।।
इत्येतैश्च शुभैः स्तोत्रैः स्तूयमानो गणाधिपः ।।
सुप्रीतश्च गणाध्यक्षः तदाऽसौ वाक्यमब्रवीत् ।। ।। ३१ ।।
।। गणाध्यक्ष उवाच ।।
तुष्टोऽहं वो सुरा ब्रूत वांछितं च ददामि वः ।। ३२ ।।
।। देवा ऊचुः ।। ।।
त्वमत्रस्थो महाभाग कुरु कार्यं च नः प्रभो ।।
धर्मारण्ये च विप्राणां वणिग्जननिवासिनाम् ।। ३३ ।।
ब्रह्मचर्यादियुक्तानां धार्मिकाणां गणेश्वर ।।
वर्णाश्रमेतराणां च रक्षिता भव सर्वदा ।।। ३४ ।।
त्वत्प्रसादान्महाभाग धनसौख्ययुता द्विजाः ।।
भवंतु सर्वे सततं वणिजश्च महाबलाः ।।३५।।
रक्षितव्यास्त्वया देव यावच्चंद्रार्कमेदिनी ।।
एवमस्त्विति सोवादीद्गणनाथो महेश्वरः ।। ३६ ।।
देवाश्च हर्षमापन्नाः पूजयंति गणाधिपम् ।।
ततो देवा मुदा युक्ताः पुष्पधूपादितर्पणैः ।। ३७ ।।
ये चान्ये मनुजा लोके निर्विघ्नार्थं च पूजयन् ।। ३८ ।।
विवाहोत्सवयज्ञेषु पूर्वमाराधितो भवेत् ।।
धर्मारण्योद्भवानां च प्रसन्नो भव सर्वदा ।। ।। ३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे गणेशप्रस्थापनावर्णनंनाम द्वादशोऽध्यायः ।। १२ ।। ।।