श्रीघनाचारसंग्रहः

विकिस्रोतः तः
श्रीघनाचारसंग्रहः
[[लेखकः :|]]

श्रीघनाचारसंग्रहः

प्रथमोऽध्यायः

बुद्धनमस्कारः

प्रहीणाशेषसंक्लेशज्ञेयाम्भोनिधिपारगम् ।
प्रणम्य श्रामणेराणामाचारः संग्रहीष्यते ॥ १.१ ॥

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे बुद्धनमस्कारो नाम प्रथमोऽध्यायः ॥

द्वितीयोऽध्यायः

श्रामणेरभावः

शरणं गतवान् बुद्धं धर्मं संघं च भक्तितः ।
शिक्षापञ्चकमादाय योऽनुप्रव्रजितो जिनम् ॥ २.१ ॥
यावज्जीवं वधस्तेयमैथुनानृतवाक्यतः ।
विरतः मद्यपानाच्च महोच्चैः शयनासनात् ॥ २.२ ॥
नृत्यादेर्गन्धमाल्याद्यात्विकालाशनतस्तथा ।
रुक्मरूप्यग्रहाच्चैष श्रामणेरो मुनेर्मतः । २.३ ॥

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे श्रामणेरभावो नाम द्वितीयोऽध्यायः ॥

तृतीयोऽध्यायः

श्रामणेरभावोपायः

१ प्राणिवधविरतिशिक्षापदं

संवरत्यागः

सकलेन शरीरेण शरीरान्यतरेण वा ।
पञ्चशाखादिनिर्वृत्तं न हन्यात्प्राणिनं [यतिः] ॥ ३,१.१ ॥
मृत्योर्वर्ण न भाषेत शस्त्रहारं न चैषयेत् ।
वधकेन न चित्तेन मारणाय नियोजयेत् ॥ ३,१.२ ॥
विरेकवमनालेपविषशस्त्राभिसंस्कृति ।
न कुर्यात्प्राणिघाताय न च गर्भस्य शातनम् ॥ ३,१.३ ॥
निमित्तं न व्रती कुर्यात्स्वप्नोलूकादिवाशितैः ।
[दौःशीलं] (वापि कार्यं न) दानशीलफलाप्तिभिः ॥ ३,१.४ ॥
मध्यपश्चात्पुरोगेषु यत्रैव वधकं मनः ।
[तं पुरुषं] ध्नतो हिंसा नान्यमित्याह सर्ववित् ॥ ३,१.५ ॥
कूटावमार्थावष्टम्भवेताला[द्य]भिसंस्कृति ।
अवपयञ्च कुर्यान्न मारणाय शरीरिणाम् ॥ ३,१.६ ॥
तस्करा[द्य]हिसेनाभ्यः यत्र मार्गे भयं[भवेत्] ।
तत्पन्थानं न नाशाय देहिनां कथयेद्यतिः ॥ ३,१.७ ॥
भुजगावर्तकाभ्यां च यत्र तीर्थे[भयं भवेत्] ।
[नदीप्रतरणार्थाय] तत्तीर्थं न प्रकाशयेत् ॥ ३,१.८ ॥
किञ्चिद्भूपतये मा दास्त्वं वरं जीवितं त्यज ।
इति बद्धायुक्तेऽयुक्तं वचनं न वदेद्[यतिः] ॥ ३,१.९ ॥
भुजग [व्याडयक्षे]भ्यः यद्विहारे[भयं भवेत्] ।
तद्वधकाभिप्रायेणागन्तुकाय न चोद्दिशेत् ॥ ३,१.१० ॥
व्याघ्रादिव्यपदेशेन शत्रुं हन्याधि यः शठः ।
विहारादाशु[निर्द्वारं] घट्टनीयः स चेल्लकैः ॥ ३,१.११ ॥
तथा कार्यं यथैकोऽपि नानिर्जीवेच्च कश्चन ।
अधर्म्या न क्रिया कार्या संस्मृत्य क्रकचोपमम् ॥ ३,१.१२ ॥
वधश्च श्रामणेरा ये घातयितुं वधीकृताः ।
युगपत्तत्प्रयोगे ते नाशनीया विहारतः ॥ ३,१.१३ ॥
उपक्रमो नृसंज्ञा च नरो वधकचेतना ।
जीवितस्य क्षयश्चेति पञ्चांगानि नृघातने ॥ ३,१.१४ ॥
श्रामणेरेण नाशाय विषशस्त्रादि यत्[कृतं] ।
म्रियते नरस्तेनैवासौ तदासंवरी भवेत् ॥ ३,१.१५ ॥
अवक्रीतादिरज्ञानात्मनुष्यं मारयन् खलु ।
संवरक्षोभलाभी स [यतिर्] नोन्मत्तादिकः ॥ ३,१.१६ ॥

दुष्कृतानि

कायमैत्रादि सत्त्वेषु यतिना कार्यं सर्वदा ।
यस्मात्कारुणिकैरुक्तं तस्मात्[सत्त्वान्न पीडयेत्] ॥ ३,१.१७ ॥
न सत्त्वान् पीडयेद्दारुरज्वयश्चर्मबन्धनैः ।
जलानलप्रवेशानुत्यागादौ न नियोजयेत् ॥ ३,१.१८ ॥
कृमिगोरूप[कादीनां] मिथ्याजीवश्च हिंसनम् ।
कर्षणे[हि] भवेद्यस्मात्तस्मात्[तद्]दूरतो त्यजेत् ॥ ३,१.१९ ॥
नांकयेद्गोमहिष्यादि नासिकां नास्य वेधयेत् ।
[यतिश्च विविधान् सत्त्वान्] वेत्रादिना न ताडयेत् ॥ ३,१.२० ॥
उद्दिश्य यत्कृतं मांसव्यञ्जनं [खादतो] यतेः ।
निघृणं जायते चित्तं तस्मात्तन्नैव भक्षयेत् ॥ ३,१.२१ ॥
ज्ञेयं तु त्रिभिराकारैरीक्षितश्रुतशंकितैः ।
ईक्षितं यत्स्वयं दृष्टं श्रुतं प्रत्यायितोदितम् ॥ ३,१.२२ ॥
गृहाबद्धमृगादीनां श्रृंगपक्षादिदर्शनात् ।
आशंकोत्पद्यते [तत्र] ममोद्दिश्य हता न वा ॥ ३,१.२३ ॥
पृष्टो दाता वदेदेवं त्वन्निमित्तममी हता ।
तस्मिन् गृहे न भुञ्जीत विरतः प्राणिनां वधात् ॥ ३,१.२४ ॥
श्येनकादिहता वै[ते] शालियवमुद्गभक्षणात् ।
मातापित्रोश्च यज्ञस्य कृते दोषोऽस्ति नाश्नताम् ॥ ३,१.२५ ॥
एकं श्रीघनमुद्दिश्य मांसं मत्स्यादिकं कृतम् ।
अन्येषां श्रामणेराणां तद्भोगाय न कल्पते ॥ ३,१.२६ ॥
नादेयादिजलं जानन्नापि पिबेत्सजन्तुकम् ।
जन्तवोऽभिमताः सूक्ष्मास्त्रसिकोर्मिकिरादयः ॥ ३,१.२७ ॥
वारि[पूत्या]यधिष्ठेयः करको [हि] सखल्लकः ।
विघातपरिहारार्थं कोशोऽन्तशः सुवाससः ॥ ३,१.२८ ॥
दिव्यनेत्रान्धयोर्नेष्टं जलस्य प्रत्यवेक्षणम् ।
हस्तांगुष्ठाग्रकावर्तदर्शिनो न निवार्यते ॥ ३,१.२९ ॥
लोचनविभ्रमो मा भूदिति पश्येन्न तच्चिरम् ।
कल्पमात्रं न वै कुर्यात्मायाशाठयसमन्वितः ॥ ३,१.३० ॥
येनान्तरेण षष्टयब्दः परिभ्रम्यते कुञ्जरः ।
शकटं वंशपूर्णं वा स कालः सलिलेक्षणे ॥ ३,१.३१ ॥
ऊर्ध्वाधोमध्यमास्तिस्त्रः सलिलस्यापि भूमयः ।
याया भूः शुद्धिमायाति कार्यं कुर्यात्तया[यतिः] ॥ ३,१.३२ ॥
यत्राधः प्राणका यान्ति स्थूलाः करतलाहताः ।
[ग्राह्यं] तदुदकं [स्राव्यं] पंचांगुलिकया न चेत् ॥ ३,१.३३ ॥
भवेयुरुदके यस्मिन् करे लग्ना[श्च] प्राणिनः ।
न तत्र पाणिपादास्यवस्त्रादि क्षालयेद्यतिः ॥ ३,१.३४ ॥
कुले गतेन प्रष्टव्यं जलं [हि] स्रावितं न वा ।
नेति चेत्संज्ञिको वाच्यः स्रावयेत्यितरो न तु ॥ ३,१.३५ ॥
[किन्तु] स्राव्यं जलं पात्रे कृत्वात्मीये सजन्तुकम् ।
[पृष्ट्वा] यस्तदानीतं मुञ्चेत्तत्रैव [स] स्वयम् ॥ ३,१.३६ ॥
सप्ताहं वा[तथा] यत्र पानीयमवतिष्ठति ।
विहारे वा कटाहादौ स्थापयेत्तदशुष्यति ॥ ३,१.३७ ॥
प्रवृष्टे वा [यतिर्] देवे स्वच्छनीरौघवाहिनि ।
निम्नगानां पतिं पातं गच्छतेति विसर्जयेत् ॥ ३,१.३८ ॥
सुदीर्घतलिकावक्त्ररज्जुद्वया[व]बद्धया ।
घटिकयोदकं मुञ्चेदधस्तादुदकेऽध्वगः ॥ ३,१.३९ ॥
घटिकात्रितयं वीक्ष्य मार्गगेणोदपानतः ।
परिशुद्धाश्चेत्पेयं जलं तत्स्राव्यमन्यथा । ३,१.४० ॥
न रज्जुघटिकादानं शस्तं सप्राणके जले ।
पिबेति वक्तुं दातुं वा न जातु क्षमते यतिः ॥ ३,१.४१ ॥
सजन्तुकं तडागादि न परेषामुच्चैर्वदेत् ।
[कृत्यं] कुरु समीक्ष्येति पृष्टः प्रतिवदेत्परान् ॥ ३,१.४२ ॥
उपाध्यायेऽपि वक्तव्यं सप्राणकमिदं न वा ।
तडागादीति [वै] शाठयं कर्त्तव्यं [यतिना] न [तु] ॥ ३,१.४३ ॥
वृक्षसेको न दातव्योऽपरिशुद्धेन वारिणा ।
उपाध्यायादिकस्नानं कर्त्तव्यं च तथैव न ॥ ३,१.४४ ॥
मस्तुकाञ्जिकसौवीरमण्डदण्डाहतादिकम् ।
न पिबेत्न यतिर्दद्यात्परस्मै न भुवि त्यजेत् ॥ ३,१.४५ ॥
समत्कुणं यच्छयनमातपे तन्न शोषयेत् ।
न हिमे कर्दमे वा[पि] शीतोष्णवारिणि क्षिपेत् ॥ ३,१.४६ ॥
नवकर्म स नो कुर्यात्सजन्तुकेन [वारिणा] ।
दिनान्तं स्रावयित्वा तद्धार्यं [त्रिकोण]खल्लकम् ॥ ३,१.४७ ॥
भृतकं शिक्षयेदेवं वधान त्वं त्रिकोणकम् ।
कपात्[तत्] स्रावयोत्क्षिप्य खल्लकं च विमोचय ॥ ३,१.४८ ॥
त्रिकोणसप्तकेनाम्भः स्राव्यं खल्लकेन तत् ।
[प्रतिकूप्यथ] कार्या[वा] त्यक्त्वा देशान्तरं [व्रजेत्] ॥ ३,१.४९ ॥
अभूत्वा सम्भवन्त्येते भूत्वा यान्ति भवान्तरम् ।
नवकर्म तदा कार्य यथोक्तविधिकारिणा ॥ ३,१.५० ॥
सत्पटाबद्धमञ्चादेरुच्छीदच्चतुरांगुलात् ।
नद्यादौ जलमालोक्य कार्यं च नवकर्मणि ॥ ३,१.५१ ॥
छिद्रकर्णद्वयासक्तसूत्रबद्धद्विदण्डकम् ।
धारणपात्रकं दध्यात्खल्लकस्य बहिर्[यतिः] ॥ ३,१.५२ ॥
कृपापरीतचित्तेन स्वादु वारि सजन्तुकम् ।
क्षारेऽम्भसि न मोक्तव्यमनापत्मृष्टसंज्ञिनः ॥ ३,१.५३ ॥


२ अदत्तादानविरतिशिक्षापदं

संवरत्यागः

कालिकं [यामिकं] यावज्जीविकं सर्पिरादिकम् ।
पारिहार्यमनाधेयं कल्प्याकल्प्यमकल्पिकम् ॥ ३,२.१ ॥
पृथिव्युदकद्विचतुष्पदापदकपादप ।
तद्गतं च यतिः किञ्चिन्नाददीत परस्वकम् ॥ ३,२.२ ॥
कार्षापणचतुर्भागं तदर्धमथवा धनम् ।
स्तेयचित्तो हरन्नन्यैर्नाशनीयो[यतिर्] लघु ॥ ३,२.३ ॥
वाटाद्धृते गजे पादैश्चतुर्भिरयतिश्च्युते ।
निष्क्रान्ते संवृतद्वाराद्द्विपहृत्स्याद्यतिः [खलु] ॥ ३,२.४ ॥
गुल्फाबद्धेक्षदण्डारे दूराकृष्टे महीतलात् ।
संवरभंग उत्क्षिप्ते पञ्जराद्गजवद्द्विजे ॥ ३,२.५ ॥
देशान्नयेधि सन्देशद्रविणं च सञ्चारयेत् ।
अंगात्स्तैन्येन चित्तेन संवरघूतमाप्नुते ॥ ३,२.६ ॥
मृतोऽसौ मत्वा श्रुत्वैवाध्वगाद्वै ब्रह्मचारिणः ।
सीमान्तस्थायिने दत्वा गृह्णन् स्यादयतिर्यतिः ॥ ३,२.७ ॥
यद्वित्तं श्रामणेरस्य मृतस्य निर्वृतार्हतः ।
उपाध्यायस्य प्राप्नोति तदित्येवं जगौ मुनिः ॥ ३,२.८ ॥
हर्त्तुरिष्टां दिशं यायाद्व्रती चेधस्तिनं हरेत् ।
असौ हर्त्ता व्रती चौरः करिपे हृतसंज्ञिनि ॥ ३,२.९ ॥
पूजाचीवरमालान्तद्वयस्य खलु मोचनात् ।
अवनौ तच्च्युतौ सत्यां भ्रश्यते संवराद्[यतिः] ॥ ३,२.१० ॥
क्षिप्तं मौक्तिकहारादि गृहीत्वा तद्महाकुलात् ॥
न्यस्य प्रसेविकायां च सहायेन च हारयन् ॥ ३,२.११ ॥
जटालेनाथवा वत्स हरन् कि संवरच्युतः ।
कि पादच्युतिमात्रेण ह्युपचारव्यतिक्रमे ॥ ३,२.१२ ॥
रात्रौ गोशकटाश्वादीन् कश्चिद्वध्नाति चेद्यतिः ।
एतानेते हरिष्यन्ति तत्किं स्याच्च्युतसंवरः ॥ ३,२.१३ ॥
ऋजुके कीलके बन्धे कठिने हार[कं] हरन् ।
उत्क्षेपणे च चौरः स्यात्कुटिले शिथिले न तु ॥ ३,२.१४ ॥
छिद्रयित्वा घटं सर्पिः क्षौद्रं तैलं जलं हरन् ।
यतिः पूरस्य विच्छेदे संवरक्षोभमाप्नुते ॥ ३,२.१५ ॥
वण्टयमाणे गृहे भ्रात्रोर्भागादेकस्य लिप्सया ।
बालमात्रं भूमिं यतिः स्यात्क्षतसंवरः ॥ ३,२.१६ ॥
तस्करोपात्तपात्रादि निराशः पुनराददन् ।
संवराद्भ्रश्यते हीतोतरस्त्वाप्नोति नापदम् ॥ ३,२.१७ ॥
मित्रभावेन लब्धं स्याद्दत्तं गोपादिभिश्[च]वा ।
तदा [तद्] आददानस्य यतेर्नापत्तिरिष्यते ॥ ३,२.१८ ॥
भयोपदर्शनं कार्यं पात्रचीवरमुक्तये ।
राजनि न वदेद्गत्वैभिश्चौरैर्मुषिता वयम् ॥ ३,२.१९ ॥
निष्कासयस्युपाध्यायाचार्याणां यत्तदावथोः ।
तदित्युक्त्वा हरेदेकः स्यातां द्वावपि तस्करौ ॥ ३,२.२० ॥
स्वद्रव्यं स्तैन्यचित्तेनापहरन्तायिमौ यती ।
भागार्धेनायतिस्त्वेको निष्कासितार्धेनेतरः ॥ ३,२.२१ ॥
दास्यामस्ते समं तिष्ठ द्वारे कुर्याम चौरिकाम् ।
इत्युक्तकृत आपत्तिः सहैव चौरचेल्लकैः ॥ ३,२.२२ ॥
उषित्वागन्तुके याते विस्मृत्य पात्रचीवरम् ।
आगत्य यो यतिस्तच्चेद्गोपयेच्चौर एव सः ॥ ३,२.२३ ॥
एवमावासिका सर्वे भवन्ति क्षतसंवराः ।
स एव यदि संस्मृत्य नयतीह न किल्विषी ॥ ३,२.२४ ॥
अन्येन स्तेयचित्तेन पात्रमन्यस्य चेद्यतिः ।
आनाययति स ततो दोषवान् भवति व्रती ॥ ३,२.२५ ॥
यावत्पूजा मुनेस्तावत्संघस्यापि प्रवर्तते ।
इति योऽन्यस्य दत्ते स भवति क्षतसंवरः ॥ ३,२.२६ ॥
लिखित्वोद्धारकं ग्राह्यं मिथः स्तूपाच्च संघतः ।
कर्मादाने च वक्तव्यमियत्नोक्तकृतोऽन्यथा ॥ ३,२.२७ ॥
स्वांशमुक्तहरश्चौरो[यत्योर]मध्ये तयोर्द्वयोः ।
दास्यामीति च विश्वासं कृत्वा प्राप्नोति नापदम् ॥ ३,२.२८ ॥
लभसे त्वं लभे चाहं यं लाभं तदावयोः ।
इति लाभे समुत्पन्ने ततोऽर्धेन [स] तस्करः ॥ ३,२.२९ ॥
दक्षिणादेशनेऽप्येवं पांशुकूलिकयोर्द्वयोः ।
भिनत्ति यः क्रियाकारं ततः स च्युतसंवरः ॥ ३,२.३० ॥
उपकार्यपकारिभ्यश्चान्नपानादि सांघिकम् ।
विहारस्वामिराजादिचौरादिभ्यो यथाक्रमम् ॥ ३,२.३१ ॥
श्रीघनेभ्योऽपि दातव्यं प्रातराशादि सांघिकम् ।
आलेपनादि कुर्वन्ति विहारे यदि नान्यथा ॥ ३,२.३२ ॥
सीमान्तस्थायिने दत्वा भिक्षूपस्थानकारिणे ।
दारकप्रस्थव्याजेन गृह्णीयात्तण्डुलादिकम् ॥ ३,२.३३ ॥
अत्यक्ताशो[हि]गृह्णीयात्नष्टं स्वपात्रचीवरम् ।
मत्वैवं नष्टपात्रादिराशां नैव त्यजेद्[यतिः] ॥ ३,२.३४ ॥
स्वाध्यायाध्ययनोद्देशं कृत्वा ये संघशीलकम् ।
क्रियाकारं न कुर्वन्ति ते जिनोदितलंघिनः ॥ ३,२.३५ ॥
पताकालक्षणं स्तूपान्न ग्राह्यं यतिना[खलु] ।
प्रांशुकूलमिति ग्राह्यमनिलोद्धूतपातितम् ॥ ३,२.३६ ॥
शुल्ककृत्यं परद्रव्यं न नयेत्नापि नाययेत ।
शुल्कप्रदानमोक्षार्थोपायं नोपदिशेद्यतिः ॥ ३,२.३७ ॥
रत्नं दत्वा यतिभ्यः प्राक्पश्चात्मार्गयते वणिक् ।
विसंवादयसीत्येवं दातव्यं परिभाष्य तत् ॥ ३,२.३८ ॥
नास्ति शुल्कं मुनेरेवं व्रतिनां पारिभोगिके ।
क्रयविक्रयकृद्दद्यात्शुल्कमन्यत्र वस्तुनि ॥ ३,२.३९ ॥
वर्षावासिकलाभो [हि] देयो वर्षोषितस्य च ।
जीवितब्रह्मचर्यस्य ययोर्नाशस्तयोरपि ॥ ३,२.४० ॥
प्राक्प्रागुपगतैः कार्या वर्षावासिकयाचना ।
पश्चादुपगतैः पश्चात्संघे युगपदेव च ॥ ३,२.४१ ॥
पुनर्गृह्णाति दीक्षां यो वस्तुकर्मजुगुप्सया ।
भिक्षुभावं परित्यज्य तस्मै चाप्याह सर्ववित् ॥ ३,२.४२ ॥
अवर्षोषितविभ्रान्तकुदृष्टिमृतकास्[तथा] ।
देशान्तरगता लाभं नार्हन्ति पंचपुद्गलाः ॥ ३,२.४३ ॥
अमुष्मै देयमित्येवं लाभोत्पन्ने यतौ मृते ।
दातव्यो नियतं तस्मै स विकल्पितभिक्षवे ॥ ३,२.४४ ॥
देशान्तरगतस्यापि स्थापयेत्कल्पमन्दिरे ।
त्रये कुर्वन्ति चानर्थं तेभ्यो देयंबुधर्न हि ॥ ३,२.४५ ॥
आच्छादं चीवरं मूल्यं दास्यामीति चतुष्पदैः ।
आप्नोति सम्मुखीभूतान् लाभो नेतरेषु च ॥ ३,२.४६ ॥
वर्षावासिकलाभश्च वर्षोषितस्य [गच्छति] ।
तदेतरस्य दोषो न गृह्णतो दायकेच्छया ॥ ३,२.४७ ॥
कालिको यामिको यावज्जीविकः साप्ताहिकः ।
मृतक्षुद्रपरिष्कारनैत्यकाकालचीवरम् ॥ ३,२.४८ ॥
कुटीप्रतिष्ठाजात्यादिसम्बोध्यादिमहोद्भवः ।
प्राप्नोति दशधा लाभः सम्मुखीभूतपुद्गलान् ॥ ३,२.४९ ॥
अनाधेयं [गुरुद्रव्यं] सांघिकं शयनासनम् ।
विक्रेतव्यं न भोक्तव्यं कृत्वा पौद्गलिकं न च ॥ ३,२.५० ॥
चातुर्दिशाय बुद्धाय सम्मुखीभूतसांघिके
यतिर्द्रव्यान्तरे दत्ते तत्र तत्रोपनामयेत् ॥ ३,२.५१ ॥
तूष्णीं दत्वा गते देयं बुद्धे मुक्ताफलादिकम् ।
चातुर्दिक्सम्मुखीभूते शयनासनमंशुकम् ॥ ३,२.५२ ॥
पृथु द्रव्यं परोपात्तं तत्संज्ञी स्तेयचेतना ।
स्थानच्युतिश्च पंचांगैर्युक्तश्चेदयतिर्भवेत् ॥ ३,२.५३ ॥
दत्तस्वकापरोपात्तसंज्ञी चान्योऽपि संवरी ।
न तावत्कालिकं स्वांशाद्गृह्णन् जहाति संवरम् ॥ ३,२.५४ ॥
आदायादत्तमुत्प्लुत्य खं गत्वाशाचतुष्टयम् ।
तत्रैव पुनरासीनो भवति क्षतसंवरः ॥ ३,२.५५ ॥
अवक्रीतादिरज्ञानात्परद्रव्यं हरन् खलु ।
संवरक्षोभलाभी स यतिर्नोन्मत्तादिकः ॥ ३,२.५६ ॥


३ मैथुनविरतिशिक्षापदं

संवरत्यागः

नृस्त्रीपण्डकविण्मूत्रवक्त्ररन्ध्रेंऽगजात[कं] ।
क्षिप्त्वा निगमयेत्स्वादं स [यतिः] क्षतसंवरः ॥ ३,३.१ ॥
मानुषाऽमानुषास्ते तु तिर्यञ्चश्च नरादयः ।
मृताः सुप्ताश्च जाग्रन्तो ज्ञेया [हि] मैथुनाश्रयाः ॥ ३,३.२ ॥
हस्तिनीमादितः [कृत्वा] यावत्कुक्कुटजाति[कां] ।
क्षुद्रिकां महतीं गच्छन्[स यतिश्] च्यवते व्रतात् ॥ ३,३.३ ॥

दुष्कृतानि

रक्तः सन्न स्त्रियं पश्येत्शब्दमाकर्णयेन्न च ।
निर्वस्त्रः सन्न चोपेयादंगजात न निर्भुजेत् ॥ ३,३.४ ॥
भित्तिद्वये कृतां शुष्कां क्लिन्नां संयोज्य [कोटरीं] ।
[विप्रतिपत्तितो] नाश्यः संग्रहे सति नान्यदा ॥ ३,३.५ ॥
अध ऊर्ध्वं त्रिखण्डाया विनीलाध्मातिकां च न ।
न चास्थिसंकलां यायात्नाभ्यक्तां रुधिरादिभिः ॥ ३,३.६ ॥
सितास्थिसंकलां शैलदारुपुस्तमयीं[यतिः] ।
न च गच्छेत्स्त्रियं योऽत्र विरतो मैथुनात्सदा ॥ ३,३.७ ॥
ध्यानमिद्धगतं मत्तमभिभूतं च निद्रया ।
विक्षिप्तं वेदनातुन्नं गृहीत्वाभिनिषीदति ॥ ३,३.८ ॥
आदिमध्यावसानेषु स्वादयेत्ध्यानव्युत्थितः ।
विहाराद्घट्टनीयः सोऽभावे तु स्वादनस्य न ॥ ३,३.९ ॥
नानाव्यंजन[को]पेतरसशाल्युपभोगवत् ।
आस्वादना च तैलाच्छशौण्डासवपानवत् ॥ ३,३.१० ॥
अनास्वादो युवग्रीवामृतकुक्कुरबन्धवत् ।
विज्ञेयः सुकुमारस्य प्रदीप्तलोहस्पर्शवत् ॥ ३,३.११ ॥

अवक्रीतादि[रज्ञानात्] ।

[आपत्तिभाग्यतिर्नैवोन्मत्तविक्षिप्तचेतसः] ॥ ३,३.१२ ॥
रागा[मनुष्यसंयोगात्] प्रगुणीभूतांगजात[कं] ।
न स्पृशेत्शुक्रमोक्षार्थं स पृथिव्यादिधातुभिः ॥ ३,३.१३ ॥
तिर्यक्[प्रमत्त]संयोगात्शुक्रमुक्तिर्भवेद्यदि ।
[स्व]मानसं यतिगर्हेत्कृतं मे नु विरूपकम् ॥ ३,३.१४ ॥
मज्जजक्षरणं यस्य यतेः स्वप्नेषु जायते ।
स्वप्नशुक्रविनिर्मुक्तौ तद्दोषो न मनागपि ॥ ३,३.१५ ॥
रागाविष्टेन चित्तेन नारीं न श्रीघनः स्पृशेत् ।
[अन्यं स्पृशेत्तथारूपं नापि च] पुंनपुंसकम् ॥ ३,३.१६ ॥
स्तनकक्षौष्ठनाभ्यूरुपार्श्व कुक्षिमलभ्रमान् ।
संरक्तः [सन्] यतिः स्त्रीणां न निन्देत्न च संस्तुयात् ॥ ३,३.१७ ॥
यद्यद्वदेत्स्त्रियं[तावत्] कर्तुकामो यथा यथा ।
तत्तत्तथा तथा ब्रूयात्श्रीघनो नान्तिके स्त्रियाः ॥ ३,३.१८ ॥
अग्रा भवति सा योषिद्या मां परिचरेद्रहः ।
लाभिनी चायुरादीनां व्याधिहीना यशस्विनी ॥ ३,३.१९ ॥
इत्यादि न वचो ब्रूयाद्रागाग्निप्लुष्टमानसः ।
पुरस्ताच्छ्रोघनः स्त्रीणां पुनपुंसकयोस्तथा ॥ ३,३.२० ॥
विवाहावाहयोर्दौत्यं न कुर्यात्श्रामणेरकः ।
[न च कुर्यात्तथारूपनिमित्तमपि दौत्यकं] ॥ ३,३.२१ ॥
दापयेयमिमां श्राद्धां तथास्मै दारिकामिति ।
अर्थसंस्यन्दनासूत्रं घटते न [स] भाषितुम् ॥ ३,३.२२ ॥
बीजार्थं न व्रती दद्यात्[स्वयमेव] गवादिकम् ।
एतानेव परेभ्योऽपि कदाचिन्न [हि] प्रार्थयेत् ॥ ३,३.२३ ॥
तुल्यमेतासु त्वं तिष्ठ मा स्त्रिया चैकया वस ।
इत्येवं हि बहुस्त्रीकं पुरुषं न यतिर्वदेत् ॥ ३,३.२४ ॥


४ मृषावादविरतिशिक्षापदं

प्रत्येकबुद्धसंबुद्धतच्छिष्यज्ञानदर्शनम् ।
ममास्तीति ब्रुवन्मिथ्या नाश्योऽन्यत्राभिमानतः ॥ ३,४.१ ॥
ज्ञानं सत्याभिसंबोधिरभिज्ञाः पंच दर्शनम् ।
धर्मान्वयादिकज्ञानांगीकरणे क्षमो न सः ॥ ३,४.२ ॥
आर्यम्लेच्छवचोलेखलिप्या [च] हस्तमुद्रया ।
ज्ञानादि प्रतिजानीते बोद्धव्यमपि तन्मृषा ॥ ३,४.३ ॥
वृक्षमूलेऽहमेकाकी विहरामि रमे [गृहे] ।
समाहितं च मे चित्तं न च वाच्यमतीन्द्रियम् ॥ ३,४.४ ॥
बुद्धादीनां वदेद्वर्णमात्मनो न कथंचन ।
परकीयं गुणं पृष्टो ब्रूयात्तत्संमुखं न तु ॥ ३,४.५ ॥
दृष्टं श्रुतं मतं यद्यद्विज्ञातं चैव तद्वदेत् ।
[श्रीघनो] वैपरीत्येन गदन्मिथ्याभिधायकः ॥ ३,४.६ ॥
वस्तु चालीकसंज्ञी च चित्तं विनिहितं [तथा] ।
मृषासंज्ञी वदेद्वाचं पंचांगोऽनृतवादिकः ॥ ३,४.७ ॥
चतुस्त्रिद्वयेक[कै] रंगैर्युक्तो योऽत्र मृषां वदेत ।
अन्यैः स यतिभिर्ज्ञेयो मृषावादीति [श्रीघनः] ॥ ३,४.८ ॥
अभूतेनानिदानेन यतिः [प्राणिवधादिना] ।
ध्वंसनच्यावनाकूतः संमुखं न च चोदयेत् ॥ ३,४.९ ॥
क्षुद्रापत्तिनिमित्तेन लेशमात्रेण तेन वा ।
श्रामणेरो[हि] प्रत्यक्षं [श्रीघनान्] न क्षिपेत्परान् ॥ ३,४.१० ॥
जातिलिंगक्रियावादैर्हीनमध्योत्तमैर्व्रती ।
जिह्मनिष्प्रतिभानार्थं न प्राणान् जातु चोदयेत् ॥ ३,४.११ ॥
उपक्लेशगदाक्रोशापत्त्याद्यैर्हि यतिं व्रती ।
आशयेन पुरोक्तेन ब्रूयान्नैव कदाचन ॥ ३,४.१२ ॥
भेदं यास्यति सोऽन्येन संधास्यति मया सह ।
यतिर जात्यादिवादेन पैशुन्यं न समाचरेत् ॥ ३,४.१३ ॥


५ सुरामैरेयमद्यपानविरतिशिक्षापदं

मद्यं सुरा च मैरेयं प्रमादस्यास्पदं यतः ।
न परस्मै[हि] तद्देयं न च पेयं श्वमूत्रवत ॥ ३,५.१ ॥
वल्कलैः सगुडैः काचिदपरा केवलेन च ।
पिष्टकिण्वजलैरेभिरपि संचीयते सुरा ॥ ३,५.२ ॥
मैरेयं गुडधात्र्यम्बुधातकीसंस्कृतं हि यत् ।
कुशाग्रेणापि तत्पातुं यतीनां न प्रकल्पते ॥ ३,५.३ ॥
कोद्रवान्नं न भुञ्जीत तत्पलाले च न स्वपेत् ॥
पीतं सत मदयेद्यच्च पातव्यं तदपीह न ॥ ३,५.४ ॥


६ उच्चशयनमहाशयनविरतिशिक्षापदं

शयने यतिरासीत जिनाष्टांगुलपादके ।
[विना] शल्येन[मंचे वा] हेमरूप्यकृते न तु ॥ ३,६.१ ॥
सांघिके शयने दद्यात्तत्प्रत्यास्तरणं यतिः ।
वस्त्रकम्बलयोरिष्टं यत्त्रिद्वयेकपुटं क्रमात् ॥ ३,६.२ ॥
न्यस्य गर्त्तेषु तत्पादानतिरेकप्रमाणकान् ।
प्रक्षिप्य प्रतिपादेषु टंकित्वा कीलकेषु वा ॥ ३,६.३ ॥
एवं वेक्षुयवादीनां रक्षार्थं मंचके स्वपेत् ।
यतिर्न लंबयेत्पादावध्वगो दीर्घपादके ॥ ३,६.४ ॥
अल्पं चेद्द्वादशेभ्यो हि देयमेकं विहारकम् ।
निर्मुष्टहस्तं स्वल्पत्वे बहुत्वे तु विपर्ययात् । ३,६.५ ॥
स्तोकं चेद्नवकः पीठे वृद्धो मंचे[तदा] स्वपेत् ।
स्वप्तव्यं वृक्षमूले [ऽपि] नवेनाभ्यवकाशके ॥ ३,६.६ ॥
अन्तर्वर्षासु नोपस्थाप्योऽन्यः सब्रह्मचारिकः ।
यतिना [स्व] विहारे[तु] यथावृद्धिकया यतिः ॥ ३,६.७ ॥
संस्कारपरिभोगार्थं परिपालनार्थमेव च ।
उद्दिश्यते [यतिभ्यो वै] सांघिकं शयनासनम् ॥ ३,६.८ ॥
हीनमध्योत्तमं [स्थाप्यं भिक्षुभ्यो] लयनत्रयम् ।
वृद्धाद्यागन्तुकेभ्यस्तदुद्दिशेद्दहरक्रमात् ॥ ३,६.९ ॥
शयनासनमत्युच्चं प्रतिषिद्धं यतेर्हि तत् ।
मदौद्धत्यकरं यस्माद्लोकावध्यानकारणम् ॥ ३,६.१० ॥


७ नृत्यगीतवादित्रविरतिशिक्षापदं

बाहुविक्षेपकं नृत्यं गीतमुच्चैः स्वरेण च ।
वीणावंशमृदंगादिवादित्रं न च वादयेत् ॥ ३,७.१ ॥


८ गन्धमाल्यविलेपनविरतिशिक्षापदं

चन्दनादिक[गन्धं हि धारयेद्] व्याधितो यतिः ।
दत्त्वा [च] मुनये पूर्वं भिषगादेर्वचनेन [सः] ॥ ३,८.१ ॥
न तिष्ठेत्प्रकटे देशे क्षालयित्वा बहिर्व्रजेत् ।
अनेनैव विधानेन धारयेत्कुसुमस्रजम् ॥ ३,८.२ ॥
नेत्रदुःखशिरःशूलपूतनाग्रहरुग्वतः ।
मालया वेष्टयेत्शीर्षं मेखलां न च लंबयेत् ॥ ३,८.३ ॥
हरितालादिचूर्णेन तैलेन वा सुगन्धिना ।
न वदनादिकं गात्रं वर्णार्थं मर्षयेद्यतिः ॥ ३,८.४ ॥
यतेरप्रतिरूपत्वाद्गन्धमाल्य[विलेपनं] ।
रागौद्धत्यकरं यस्मात्तस्मात्तद्गर्हितं जिनैः ॥ ३,८.५ ॥
न दर्पणे निरीक्षेत मुखं वा तैलभाजने ।
मुक्त्वान्येनेक्षणीयं[हि] शिरोव्यथागदातुरम् ॥ ३,८.६ ॥
विभूषणाय तैलेनात्मनो नाभ्यंजयेद्मुखम् ।
स्फुटितास्यशिरोरोगादन्येनाभ्यंजनं न च ॥ ३,८.७ ॥
न कुंकुमादिचूर्णेन मण्डयेद्वदनं यतिः ।
पिटकशमनार्थं तु लेप इष्टस्तिला[दिभिः] ॥ ३,८.८ ॥


९ विकालभोजनविरतिशिक्षापदं

रात्रेरन्यत्र[भुंजाने मयि बभूवाल्परोगता] ।
तथैव [खलु] वः कार्यं [भोक्तव्यं दिनयेवच] ॥ ३,९.१ ॥
विण्मूत्रगर्त[के] पातः चौराहिभिः समागमः ।
उदरार्थं गृहे नोऽटन्तीत्यवध्यातवान् जनः ॥ ३,९.२ ॥
सायं प्रातश्च पिण्डार्थमटन्ति भुंजते [तथा] ।
सभाचत्वरश्रृंगाटमन्दिरेषु गृहेषु च ॥ ३,९.३ ॥
सुगतः प्राह भुंजीत काले यतिः ॥
उदितादित्यमध्याह्नकेशमात्रानतीतके ॥ ३,९.४ ॥
सक्तुरोदनकुल्माषं मत्स्य- मांसं च कालिकम् ।
यावज्जीविकतैलादिपिप्पलीपानवर्जितम् ॥ ३,९.५ ॥
यत्किंचिदद्यते दन्तैर्गलके वा प्रवेश्यते ।
कुक्षिविष्टभ्मकं काले तत्तदद्याद्यथोदिते ॥ ३,९.६ ॥
सक्त्वाद्यामिषनिर्मुक्तं नीरजं कर्दमादिकम् ।
वर्षोपलकमश्नीयात्पिपासार्त्तो यतिर्हिमम् ॥ ३,९.७ ॥
कल्प्यवारिग्रहे तावत्प्रक्षाल्यौ न [सशोणितौ] ।
हस्तौ द्वौ चांगुलीक्षाले न ग्राह्यं कल्पिकोदकम् ॥ ३,९.८ ॥
मायाशाठय[युतः] कुर्यात्न च प्रक्षालनं तयोः ।
सशब्दौ [यदि] तौ शुद्धौ वेद्यौ स्निग्धत्वचो यतेः ॥ ३,९.९ ॥
न दास्यथ[मह्यं] भोक्तुं क्षुत्तृष्णापीडितो [म्रिये] ।
इत्येवं [स] विरुक्तः स्यात्क्षेप्तव्यो मण्डकुण्ड[के] ॥ ३,९.१० ॥
अष्टासु धौतधान्यं यत्पात्रे दिशेदनामिषे ।
स्फुटं तु यदि पातुं तन्नैव ग्लानाय कल्पते ॥ ३,९.११ ॥
लोभोत्यापितवाक्कायकर्मणा समुपार्जितम् ।
विहारचीवराहारं वर्जयेद्विषभक्तवत् ॥ ३,९.१२ ॥
मद्यशस्त्रविषप्राणिलाक्षविक्रयणं व्रती ।
न कारयेत्न कुर्यान्न जीविकां तेन कल्पयेत् ॥ ३,९.१३ ॥
सत्कारार्थं [च लाभार्थ] कुहना ह्यक्षसंवरः ।
वस्त्रादिकस्य प्राप्तयर्थं लपना चाटुवादिता ॥ ३,९.१४ ॥
नैष्पेषिकत्वमन्नादि-लाभाय परकुत्सनम् ।
अन्यदीयस्य पात्रादेर्नैमित्तिकं [तु] वर्णनम् ॥ ३,९.१५ ॥
लाभेन लिप्सा लाभानां वृद्धिषर्येषणं च [यत्] ।
यतिर्विवर्जयेदेतान्मिथ्याजीवान् पुरीषवत् ॥ ३,९.१६ ॥
क्रीडापरोपघातं च कायवागुच्छितं [सदा] ।
व्रती विवर्जयेन्नित्यं विट्प्रदिग्धमिवोरगम् ॥ ३,९.१७ ॥
विपणितरगुल्मादौ द्यूतबन्धगृहे तथा ।
अगोचरो यदाख्यातस्तिष्ठेत्तत्र न चेल्लकः ॥ ३,९.१८ ॥


१० जातरूपरजतप्रतिग्रहणविरतिशिक्षापदं

कायेन हस्तपादाभ्यां वस्त्रछत्रादिभिर्व्रती ।
रजतं जातरूपं च न स्पृशेत्ज्वलिताग्निवत् ॥ ३,१०.१ ॥

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे श्रामणेरभावोपायो नाम तृतीयोऽध्याय ॥

चतुर्थोऽध्यायः
अन्ये चाचाराः

चम्पूकलहदन्तादकाष्ठो वृद्धान्तिको यतिः ।
स्नानपानाशनस्तोत्रव्यग्रो नग्नैकवस्त्र[कः] ॥ ४.१ ॥
मृत्कर्मव्यापृतस्तूर्णं गच्छन् [च] द्वित्रिभूमिकम् ।
आशु व्रजन् पचन् पात्रं व्यग्रश्चीवरकर्मणा ॥ ४.२ ॥
चूर्णचैलक्रियासक्तोऽक्ताक्षो[च] धूम्रमापिबन् ।
लिखन् यो पुस्तकं वापि यो वाचयति सोऽपि न ॥ ४.३ ॥
विट्प्रस्रावकुटीं गच्छन् तिष्ठन् तमसि वोद्दिशन् ।
वासयन्नथ प्रावृण्वन न वन्द्यो यतिना यतिः ॥ ४.४ ॥
अवगुण्ठितशीर्षेण सोपानत्केन जानुनोः ।
मुण्डस्फोटं हि जंघायां न दद्यादविना यथा ॥ ४.५ ॥
समवस्थानिषण्णेन वन्द्यमानेन पद्युगे ।
गृहीत्वा कर्कटग्राहं वाच्यमारोग्यमस्त्विति ॥ ४.६ ॥
भिक्षुविनयसंक्षेपादाचारान्तरमुद्धृतम् ।
श्रोतव्योऽन्यदुपाध्यायाद्भाव्यं सगौरवेण च ॥ ४.७ ॥
शतद्वयेन संहत्य श्रीघनाचार संग्रहम् ।
सुकृतं कर्म यत्तेन जनो प्राप्नोत्वसंस्कृतम् ॥ ४.८ ॥

इति संघसेनेन संविहितोद्धारे श्रीघनाचारसंग्रहे
अन्ये चाचारा नाम चतुर्थोऽध्यायः ॥

इति श्रीघनाचारसंग्रहः ॥

"https://sa.wikisource.org/w/index.php?title=श्रीघनाचारसंग्रहः&oldid=390481" इत्यस्माद् प्रतिप्राप्तम्