शिवाष्टोत्तरशतनामस्तोत्रम्

विकिस्रोतः तः
शिवाष्टोत्तरशतनामस्तोत्रम्
अज्ञातः
१९५३

॥ बृहत्स्तोत्ररत्नाकरः॥

॥ श्रीशिवाष्टोत्तरशतनामस्तोत्रम् ॥
शिवो महेश्वरश्शंभुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोंऽबिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२
भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः ।
उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४
कैलासवासी कवची कठोरस्त्रिपुरान्तकः।

वृषाङ्को वृषभारूढो भस्मोद्धूळितविग्रहः ॥
सामप्रियस्खरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥
हविर्यज्ञमयस्सोमः पञ्चवक्त्रसदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथ: प्रजापतिः ॥
हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः॥
कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ।
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥
व्योमकेशो महासेनजनकश्वारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः ।
शाश्वतः खण्डपरशुरज: पाशविमोचकः ।।
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥

भगनेत्रभिदव्यक्तस्सहस्राक्षस्सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥
एवं श्रीशंभुदेवस्य नाम्नामष्टोत्तरं शतम् ॥
॥श्रीशिवाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥