शिवसहस्रनामस्तोत्रम्

विकिस्रोतः तः
शिवसहस्रनामस्तोत्रम्
अज्ञातः
१९५३

॥ श्रीशिवसहस्रनामस्तोत्रम् ॥

वन्दे शंभुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्
वासुदेवः-
ततस्स प्रयतो भूत्वा मम तात युधिष्ठिर ।
प्राञ्जलिः प्राह विप्रर्षिनामसंग्रहमादितः ॥
उपमन्यु:-
ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसंभवैः।
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः॥
महद्भिर्विहितैस्सत्यैस्सिद्धैस्सर्वार्थसाधकैः।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥
यथोक्तैस्साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रवरं प्रथम स्वर्ग्यं सर्वभूतहितं शुभम् ॥

श्रुतैस्सर्वत्र जगति ब्रह्मलोकावतारितैः।
सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तैस्सनातनम् ॥५
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ।
वरयैनं भवं देवं भक्तस्वं परमेश्वरम् ॥६
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ।
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् ॥ ७
युक्तेनापि विभूतीनामपि वर्षशतैरपि ।
यस्यादिमध्यमान्तानि गम्यन्ते न सुरैरपि ॥८
कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव ।
किन्तु देवस्य महतस्सङ्क्षिप्तार्थपदाक्षरम् ॥९
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः।
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥१०
यदा तेनाभ्यनुज्ञातस्स्तुतो वै स तदा मया ।
अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥११
नाम्नां किञ्चित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः ।
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥ १२

शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना ।
दशनामसहस्राणि यान्याह प्रपितामहः ॥ १३
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ।
गिरेस्सारं यथा हेम पुष्पसारं यथा मधु ॥ १४
घृतात्सारं यथा मण्डं तथैतस्सारमुद्धृतम् ।
सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५
प्रयत्नेनाधिगन्तव्यं धार्ंय च प्रयतात्मना ।
माङ्गळ्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६
इदं भक्ताय दातव्यं श्रद्धयाऽनास्तिकाय च ।
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥१७
यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् ।
स कृष्ण नरकं याति सह पूर्वैस्सहात्मजः ॥ १८
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् ।
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥१९
यं ज्ञात्वा ह्यन्तकालेऽपि गच्छेत परमां गतिम् ।
पवित्रं मङ्गळं मेध्यं कल्याणमिदमुत्तमम् ॥२०

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।
सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१
तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२
ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः।
यतस्तण्डि: पुरा प्राप तेन तण्डिकृतोऽभवत् ॥२३
स्वर्गाश्चैवात्र भूलोकं तण्डिना ह्यवतारितः ।
सर्वमङ्गळमाङ्गल्यं सर्वपापप्रणाशनम् ॥२४
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ।
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥२५
तेजसामपि यत्तेजस्तपसामपि यत्तपः ।
शान्तानामपि यश्शान्तो द्युतीनामपि या द्युतिः॥२६
दान्तानामपि यो दान्तो धीमतामपि या च धीः ।
देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ २७
यज्ञानामपि यो यज्ञशिशवानामपि यश्शिवः ।
रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥२८

योगिनामपि यो योगी कारणानां च कारणम् ।
यतो लोकास्सम्भवन्ति न भवन्ति यतः पुनः।। २९
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे शृणु ॥३०
यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ।
स्थिर: स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ॥ ३१
सर्वात्मा सर्वविख्यातः सर्वस्सर्वकरो भवः ।
जटी चर्मी शिखण्डी च सर्वाङ्गस्सर्वभावनः ॥ ३२
हरश्च हरिणाक्षश्व सर्वभूतहरः प्रभुः।
प्रवृत्तिश्च निवृत्तिश्च नियतश्शाश्वतो ध्रुवः ॥३३
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ।
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ॥३४
उन्मत्तवेषः प्रच्छन्नस्सर्वलोकप्रजापतिः।
महारूपो महाकायो वृषरूपो महायशाः ॥३५
महात्मा सर्वभूतात्मा विश्वरूपो महाहनु ।
लोकपालोऽन्तर्हितात्मा प्रसादो नीललोहितः ॥३६

पवित्रं च महांश्चैव नियमो नियमाश्रितः।
सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः ॥३७
सहस्राक्षो विशालाक्षस्सोमो नक्षत्रसाधकः ।
चन्द्रस्सूर्यश्शनिः केतुर्ग्रहो ग्रहपतिर्वरः ॥३८
आदिरन्तो लयः कर्ता मृगबाणार्पणोऽनघः ।
महातपा घोरतपा अदीनो दीनसाधकः ॥ ३९
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः।
योगी योज्यो महाबीजो महारेता महाबलः ॥ ४०
सुवर्णरेतास्सर्वज्ञस्सुबीजो बीजवाहनः ।
दशबाहुस्स्वनिमिषो नीलकण्ठ उमापतिः॥४१
विश्वरूपस्वयंश्रेष्ठो बलवीरो बलो गणः ।
गणकर्ता गणपतिर्दिग्वासाः काम एव च ॥ ४२
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः।
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥ ४३
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ।
सुवहस्तस्सुरूपश्च तेजस्तेजस्करो निधिः ॥४४

उष्णीषी व सुवक्त्रश्च उदग्रो विनतस्तथा ।
दीर्घश्च हरिकेशश्च सुतीर्थ: कृष्ण एव च ॥४५
सृगालरूपः सिद्धार्थो मुण्डस्सर्वशुभङ्करः ।
अजश्च बहुरूपश्च गङ्गाधारी कपर्द्यपि ॥४६
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभः स्थलः ।
त्रिजटश्चीरवासाश्च रुद्रस्सेनापतिर्विभुः ॥४७
नक्तञ्चरोऽहश्चरश्च तिग्ममन्युस्सुवर्चसः ।
गजहा दैत्यहा कालो लोकधाता गुणाकरः॥ ४८
सिंहशार्दूलरूपश्च व्याघ्रचर्माम्बरावृतः ।
कालयोगी महानाथस्सर्वकामश्चतुष्पथः ॥४९
निशाचरः प्रेतराजो भूतचारी महेश्वरः।
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ॥५०
नृत्यप्रियो नित्यनर्तो नर्तकस्सवलालसः।
महाघोरतपाश्शूरो नित्योऽनीहो निरालयः॥ ५१
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ।
अमर्षणोऽमर्षणात्मा यज्ञहा कामनाशकः ॥ ५२

दक्षयागापहारी च सुसहो मध्यमस्तथा ।
तेजोपहारी बलहा मुदितोऽर्थोऽजिता वरः ॥ ५३
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ।
न्यग्रोधरूपो न्यग्रोधवृक्षकर्णस्थितिर्विभुः ॥ ५४
सुतीक्ष्णदशनश्चैव महाकायो महाननः ।
विष्वक्सेनो हरियज्ञस्संयुगापीडवाहनः ॥५५
तीक्ष्णतापश्च हर्यश्वस्सहायः कर्मकालवित् ।
विष्णुप्रसादितो यज्ञस्समुद्रो बडबामुखः ॥५६
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ।
उग्रतेजा महातेजा जन्यो विजयकालवित् ॥५७
ज्योतिषामयनं सिद्धिस्सर्वविग्रह एव च ।
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ॥५८
वैष्णवः प्रजवी ताळी खेली कालकटङ्कटः।
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः || ५९
प्रजापतिर्विश्वबाहुर्विभागः सर्वतोमुखः।
विमोचनस्सुमरणो हिरण्यकवचोद्भवः ॥६०

मेघजो बलचारीच महीचारी स्तुतस्तथा ।
सर्वतूर्यविनोदी च सर्ववाद्यपरिग्रहः ॥ ६१
व्याळरूपो गुहावासी ग्रहमाली तरङ्गवित् ।
त्रिदशः कालदृक्कर्मसर्वबन्धविमोचनः ॥ ६२
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः।
सांख्यप्रसादो दुर्वासास्सर्वसाधुनिषेवितः ॥६३
प्रस्कन्दनो विभागज्ञो ह्यतुल्यो यज्ञभागवित् ।
सर्ववासस्सर्वचारी दुर्वासा वासवोऽमरः ॥ ६४
हैमो हेमकरो यज्ञस्सर्वधारी धरोत्तमः ।
लोहिताक्षो महाक्षश्व विजयाक्षो विशारदः ।। ६५
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ।
मुख्योऽमुख्यश्च देहश्च काहळिस्सर्वकामदः ॥ ६६
सर्वकालप्रसादश्च सुबलो बलरूपभृत् ।
सर्वकामप्रदश्चैव सर्वदस्सर्वतोमुखः ॥६७
आकाशनिर्विरूपश्च निपातो ह्यवशः खगः ।
रौद्ररूपोंऽशुरादित्यो बहुरश्मिस्सुवर्चसी ॥ ६८

वसुवेगो महावेगो मनोवेगो निशाचरः।
सर्ववासी श्रियावासी उपदेशकरोऽकरः ॥ ६९
मुनिरात्मा निरालोकस्सम्भग्नश्च सहस्रदः ।
पक्षी च प्लक्षरूपश्च अतिदीप्तो विशां पतिः॥७०
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः।
वामदेवश्च वामश्च प्राग्दक्षिण उदङ्मुखः ॥७१
सिद्धयोगी महर्षिश्च सिद्धार्थस्सिद्धसाधकः।
भिक्षुश्च भिक्षुरूपश्च विपगो मृदुरव्ययः ॥७२
महासेनो विशाखश्च षष्टिभागो गवां पतिः ।
वज्रहस्तश्व विष्कम्भी चमूस्तम्भन एव च ॥७३
वृत्तवृत्तकरस्तालो मधुर्मधुकलोचनः ।
वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः ॥७४
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ।
ईशान ईश्वरः कालो निशाचारी पिनाकभृत् ॥ ७५
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः।
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ॥ ७६

भगहारी निहन्ता च कालो ब्रह्मा पितामहः ।
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥७७
लिङ्गाध्यक्षस्सुराध्यक्षो योगाध्यक्षो रुगावहः ।
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ॥७८
इतिहासस्सकल्पश्च गौतमोऽथ निशाकरः ।
दन्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः॥७९
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ।
अक्षरं परमं ब्रह्म बलवान् शक्त एव च ॥८०
नीतिर्ह्यनीतिश्शुद्धामा शुद्धो मान्यो गतागतः ।
बहुप्रसादस्सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ॥८१
वेदकारो मन्त्रकारो विद्धान्समरमर्दनः।
महामेघनिवासी च महाघोरो वशीकरः ॥ ८२
अग्निज्वालो महाज्वालो ह्यतिधूम्रो हुतो हविः ।
वृषभश्शङ्करो नित्यं वर्चस्वी धूमकेतनः ॥ ८३
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः।
स्वस्तिदस्स्वस्तिभागश्च भागी भागकरो लघुः॥ ८४

उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ।
कृष्णवर्णस्सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ॥८५
महापादो महाहस्तो महाकायो महायशाः ।
महामूर्धी महामात्रो महानेत्री निशालयः ॥८६
महान्तको महाकर्णो महोष्ठश्च महाहनुः ।
महानासो महाकम्बुर्महाग्रीवश्श्मशानभाक् ॥८७
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ।
लम्बनो लम्बितोष्ठश्च महामाय: पयोनिधिः॥ ८८
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ।
महानखो महारोमा महाकेशो महाजटः ॥८९
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ।
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ॥ ९०
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ।
गण्डली मेरुधामा च देवाधिपतिरेव च ॥९१
अथर्वशीर्षस्सामास्य ऋक्सहस्रामितेक्षणः ।
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ॥ ९२

अमोघार्थः प्रसादश्च अभिगम्यस्सुदर्शनः ।
उपकारः प्रियस्सर्वः कनकः काञ्चनच्छविः ॥ ९३
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ।
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ॥९४
नक्तं कलिश्च कालश्च मकरः कालपूजितः।
सगणो गणकारश्च भूतवाहनसारथिः ॥ ९५
भस्माशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ।
लोकपालस्तथा लोको महात्मा सर्वपूजितः ॥ ९६
शुक्लस्त्रिशुक्लसम्पन्नश्शुचिर्भूतनिषेवितः ।
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ॥९७
विशालशाखस्ताम्रोष्ठोह्यम्बुजालस्सुनिश्चलः ।
कपिला कपिशश्शुक्ल आयुश्चैव परोऽपरः ॥९८
गन्धर्वो ह्यदितिस्तार्क्ष्यस्सुविज्ञेयस्सुशारदः ।
परश्वधायुधो देवो ह्यनुकारी सुबान्धवः ॥९९
तुम्बवीणो महाक्रोधो ऊर्ध्वरेता जलेशयः।
उग्रो वशङ्करो वंशो वंशनादो ह्यनिन्दितः ॥ १००

सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ।
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ॥ १०१
स यज्ञारिस्स कामारिर्महादंष्ट्रो महायुधः ।
बहुधाऽनिन्दितस्सर्वश्शङ्करश्चन्द्रशेखरः ॥१०२
अमरेशो महादेवो विश्वदेवस्सुरारिहा ।
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हरिस्तथा ॥१०३
अजैकपाच्च कापाली त्रिशङ्कुरजितशिशवः ।
धन्वन्तरिर्धूमकेतुस्स्कन्दो वैश्रवणस्तथा ॥१०४
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ।
प्रभावस्सर्वगो वायुरर्यमा सविता रविः ॥ १०५
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ।
विभुर्वर्णविभावी च सर्वकामगुणावहः ॥ १०६
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः।
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ॥ १०७
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ।
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ॥ १०८

देवदेवस्सुखासक्तस्सदसत्सर्वरत्नवित् ।
कैलासगिरिवासी च हिमवद्भिरिसंश्रयः ॥१०९
कूलहारी कूलकर्ता बहुविद्यो बहुदः।
वणिजो वर्धकी वृक्षो वकुळश्चन्दनच्छदः ॥ ११०
सारग्रीचो महाजत्रुरलोलश्च महौषधः ।
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ॥ १११
सिंहनादस्सिंहदंष्ट्रस्सिंहगस्सिंहवाहनः ।
प्रभावात्मा जगत्कालः कालो लोकहितस्तरः॥११२
साराङ्गो नवचक्राङ्गः केतुमाली सभावनः ।
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥११३
वर्धितस्सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघस्संयतो ह्यश्वो भोजन: प्राणधारणः ॥११४
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।
गोपाली गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ११५
हिरण्यबाहुश्च तथा गुहापालः प्रवेशकः ।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६

गान्धारश्च सुवासश्च तपस्सक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्य्प्सरोगणसेवितः ॥ ११७
महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आवेशः सर्वगन्धसुखावहः ॥ ११८
तोरणस्तारणो वातः परिधीपतिखेचरः।
संयोगो वर्धनो वृद्धो ह्यतिवृद्धो गुणाधिकः ॥११९
नित्य आत्मा सहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥१२०
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥१२१
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः।
निर्जीवो जीवनो मन्त्रश्शुभाक्षो बहुकर्कशः ॥१२३
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥१२४

आरोहणोऽधिरोहश्व शीलधारी महायशाः।
सेनाकल्पे महाकल्पे योगो योगकरो हरिः ॥ १२५
युगरूपो महारूपो महानागहनो वधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥१२६
बहुमालो महामालश्शशी हरिसुलोचनः ।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ।। १२७
त्रिलोचनो विषण्णाङ्गो मणिविद्धौ जटाधरः ।
बिन्दुर्विसर्गस्सुमुखः शरस्सर्वायुधस्सहः ।। १२८
निवेदनस्सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानस्सर्वकर्मणाम् ॥ १२९
मन्थानो बहुळो वायुः सकलस्सर्वलोचनः ।
तलस्ताल करस्थाली ऊर्ध्वसंहननो महान् ॥ १३०
छत्रं सुछत्रो विख्यातो लोकस्सर्वाश्रयः क्रमः ।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥१३१
हर्यक्षः ककुभो वज्री शतजिह्वस्सहस्रपात् ।
सहस्रमूर्धा देवेन्द्रस्सर्वदेवमयो गुरुः ॥१३२

सहस्रबाहुस्सर्वाङ्गः शरण्यस्सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गळ: ॥१३३
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४
गभस्तिर्ब्रह्मकृद्ब्रह्म ब्रह्मविद्ब्राह्मणो गतिः।
अनन्तरूपश्चैकात्मा तिग्मतेजास्स्वयम्भुवः ॥ १३५
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनाळाग्रस्सुरभ्युत्तरणो नरः ॥१३६
कर्णिकारमहास्रग्वी नीलमौळि: पिनाकभृत् ।
उमापतिरुमाकान्तो जाह्नवीभृदुमाधवः ॥१३७
वरो वराहो वरदो वरेण्यस्सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गळः ॥१३८
प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।
सर्वपार्श्वसुखस्त्र्यक्षो धर्मसाधारणो वरः॥१३९
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥१४०

व्यासस्सर्गस्सुसङ्क्षेपो विस्तरः पर्ययो नरः ।
ऋतुस्संवत्सरो मास: पक्षस्संख्यासमापनः ॥१४१
कळा काष्ठा लवा मात्रा मुहूर्ताह:क्षपाक्षणाः ।
विश्वक्षेत्रं प्रजाबीज लिङ्गमाद्यस्सुनिर्गमः ॥१४२
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥१४३
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥१४४
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥१४५
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥१४६
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः ॥ १४७
ऊद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः॥१४८


विबुधोऽग्रवरस्सूक्ष्मस्सर्वदेवस्तपोमयः ।
सुयुक्तश्शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥१४९
गुहः कान्तो निजस्सर्गः पवित्रं सर्वपावनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १५०
अभिरामस्सुरगणो विरामस्सर्वसाधनः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १११
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थस्सिद्धभूतार्थोऽचिन्त्यस्सत्यव्रतश्शुचिः॥१५२
व्रतधिपः परं ब्रह्म भक्तानुग्रहकारकः ।
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥१५३
यथाप्रधानं भगवानिति भक्त्त्या स्तुतो मया ।
यं न ब्रह्मादयो देवा विदुस्तत्वेन नर्षयः॥ १५४
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ।
भक्त्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥१५५
ततोऽभ्यनुज्ञा सम्प्राप्य स्तुतो मतिमतां वरः।
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥१५६

नित्ययुक्तश्शुचिर्भूतः प्राप्नोत्यात्मानमात्मना ।
एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥१५७
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्पराः ।
स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ॥ १५८
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः।
तथैव च मनुष्येषु ये मनुष्या: प्रधानतः ॥ १५९
आस्तिकाश्श्रद्दधानाश्च बहुभिर्जन्मभिस्स्तवैः।
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ १६०
कर्मणा मनसा वाचा भावेनामिततेजसः ।
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥१६१
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः ।
शृण्वन्तश्श्रावयन्तश्च कथयन्तश्च ते भवम् ॥ १६२
स्तुवन्तस्स्तूयमानाश्च तुष्यन्ति च रमन्ति च ।
जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १६३
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ।
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ १६४

भाविनः कारणं चास्य सर्वमुक्तस्य सर्वदा ।
एतद्देवेषु दुष्पापं मनुष्येषु न लभ्यते ॥१६५
निर्विघ्ना निर्मला रुद्रे भक्तिरव्यभिचारिणी।
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ १६६
येन यान्ति परां सिद्धिं तद्भावगतचेतसः ।
यं सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ॥१६७
प्रपन्नवत्सलो देवसंसारात्तान् समुद्धरेत् ।
एवमन्ये न कुर्वन्ति देवास्संसारमोचनम् ॥ १६८
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ।
इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ॥ १६९
कृत्तिवासास्स्तुतः कृष्ण तण्डिना शुभबुद्धिना।
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥१७०
गीयते च स बुध्येत ब्रह्मशङ्करसन्निधौ ।
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ १७१
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ।
एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् ॥ १७२

या गतिस्सांख्ययोगानां व्रजन्ते तां गतिं तथा ।
स्तवमेनं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥१७३
अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ।
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥१७४
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे।
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्॥१७५
महता तपसा प्राप्तं तण्डिना ब्रह्मसद्मनि ।
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः॥१७६
वैवस्वताय मनवे गौतमः प्राह माधव ।
नारायणाय साध्याय मनुरिष्टाय धीमते ॥ १७७
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः।
नाचिकेताय भगवानाह वैवस्वतो यमः॥ १७८
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ।
मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन ॥१७९
तवाप्यहममित्रनघ्न स्तवं दद्यां ह्यविश्रुतम् ।
स्वर्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ १८०

नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ।
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥
यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः।
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १८२
इति श्रीमन्महाभारते आनुशासनिकपर्वणि दानधर्मपर्वणि
श्रीशिवसहस्रनामस्तोत्ररत्नकथनं नाम सप्तदशोऽध्यायः
श्रीशिवसहस्रनामस्तोत्ररत्नं समाप्तम् ॥