शिवशङ्कराष्टकम्

विकिस्रोतः तः
शिवशङ्कराष्टकम्
अज्ञातः
१९५३

॥ शिवशङ्कराष्टकम् ॥


   अतिर्भाषण कटुभाषण यमकिङ्करपटलीकृतता-
डनपरिपीडनमरणागमसमये। उमया सह मम चेतसि
यमशासननिवसं शिवशङ्कर शिव शङ्कर हर मे
हर दुरितम् ॥ १
   असदिन्द्रियविषयोदयसुखसास्कृतसुकृतेः पर
दूषण परितोषण कृतपातकविकृतेः । परमालय परि-
पालय परितापन मिति मां शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ २
  विषयाभिध बडिशायुध पिशितायुतसुभगं मसि-
कायुतमतिसन्ततिमरुभूमिषु निरतम् । मृड मामव
सुगतेरव शिवया सह कृपया शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ ३
   दयितामव दुहितामव जननीमव जनकं मम
कल्पितमतिसन्तति मरुभूमिषु निरतम् । जनिता-

४१८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


सुखवनितासख वसतिं कुरु सुमतिं शिवशङ्कर शिव-
शङ्कर हर मे हर दुरितम् ॥ ४
   जननाशन मृतिमोचन शिवपूजन निरतेरभितो-
कृशमितयेदृशमहमाहरमिवहम् । गजकच्छपजनित-
श्रममुरलीकुरसुमतिं शिवशङ्कर शिवशङ्कर हर मे
हर दुरितम् ॥ ५
   त्वयि तिष्ठति सकलस्थितिपरमात्मनि हृदये
वसुमार्गणकृपणेक्षण मनसा शिव विमुखम् । अकृ-
ताह्निकमनुपोषक भवताद्गिरिसुतया शिवशङ्कर शिव-
शङ्कर हर मे हर दुरितम् ॥ ६
   पितराविति नु कदाविति युतयोकृत हृदये शिव-
योः पदमभियाह्युरु पणसत्तव सुकृतेः । इति मे
शिव हृदयं भवदात्ततरयया शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ ७
   शरणागत भरणादृत करुणामृतजलधे शरणं तव
चरणं शिवभव संसृतिवसते । वर चिन्मय जगदा-

शिवशङ्कराष्टकम् ४१९


मयभिषगानतमवतात् शिवशङ्कर शिवशङ्कर हर मे
हर दुरितम् ॥ ८
   त्रिपुरान्तक त्रिदशेश्वरगणनायक शिव ते शरणं
भव कृतसागरफणिकङ्कणचरणम् । वृषवाहन विष-
दूषण पतितोद्धर शरणं शिवशङ्कर शिवशङ्कर हर
मे हर दुरितम् ॥ ९
   शशिशेखर शिवदायक हरिशायक गिरिजाप्रिय-
नायक गजकन्धर गजदानवहरण । कनकासनकन-
काम्बरविनाशन शरणं शिवशङ्कर शिवशङ्कर हर मे
हर दुरितम् ॥ १०
  विजितेन्द्रिय विबुधार्चित विमलाम्बुजचरण भव-
नाशन भयनाशन भजिताङ्कितहृदय । फणिभूषण
मुनिपोषण मदनान्तक शरणं शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ ११

॥ इति श्री शिवशङ्कराष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=शिवशङ्कराष्टकम्&oldid=320170" इत्यस्माद् प्रतिप्राप्तम्