शिवरक्षास्तोत्रम्

विकिस्रोतः तः
शिवरक्षास्तोत्रम्
याज्ञवल्यः
१९५३

॥ श्रीशिवरक्षास्तोत्रम् ॥


ओं अस्य श्रीशिवरक्षास्तोत्रमहामन्त्रस्य - याज्ञ-
वल्क्यऋषिः - श्री सदाशिवो देवता - अनुष्टुप्
छन्दः - श्री सदाशिवप्रीत्यर्थे श्री शिवरक्षास्तोत्रजपे
विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षा पठेन्नरः ॥ २
गङ्गाधरश्शिरः पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३
घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरां शशिकन्धरः ॥ ४
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृत् ॥ ५

४१६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

हृदयं शङ्करः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटिं व्याघ्राजिनाम्बरः॥ ६
सक्थिनी पातु दीनार्तः शरणागतवत्सलः।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ।। ७
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ।। ८
एतां शिवबलोपेतां रक्षां यस्सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १०
अभयङ्करनामेदं कवचं पार्वतीपतेः।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११
इमां नारायणस्वप्ने शिवरक्षां यथादिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ।। १२

॥ इति श्रीयाज्ञवल्क्यप्रोक्तं श्रीशिवरक्षास्तोत्रम् ॥

"https://sa.wikisource.org/w/index.php?title=शिवरक्षास्तोत्रम्&oldid=320169" इत्यस्माद् प्रतिप्राप्तम्