शतगाथा

विकिस्रोतः तः
शतगाथा
[[लेखकः :|]]


शतगाथा

कौमार्ये पठ्यतां विद्या शैत्ये संपाल्यतां च गौः ।
क्षेत्त्रं च कर्ष्यतां पीतं त्रयः सुफलहेतवः ॥ १ ॥
गतेऽपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।
यद्यपि फलदा स्यान्न सुलभा सान्यजन्मनि ॥ २ ॥
गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ ३ ॥
गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।
अलिरेति वनात्कमलं न दर्दुरस्य तन्निवासोऽपि ॥ ४ ॥
गुणिषु दुर्लभा आढया आढयेषु गुणिनस्तथा ॥ ५ ॥
अनेके सन्ति भूभागा रत्नवन्तस्तु दुर्लभाः ।
दुर्लभाः प्रणिनां सन्ति मातृपितृयुतस्तु च ॥ ६ ॥
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि बसतां सताम् ।
केतकीगन्धमाघ्रातुं स्वयमायान्ति षट्पदाः ॥ ७ ॥
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ ८ ॥
अल्पस्तु कालो विविधाश्च विधा ः सिमायुषो या कियती? न बुद्धा ।
हंसा लभन्ते च यथा पयोऽद्भ्यस्तथैव तत्वं लभतां च यत्तत् ॥ ९ ॥
एकस्थाननिवासिनोऽतिसमयात्स्युस्ते वियुक्ताः किल
विच्छेदान्न हि चान्तरं किमपि तत्त्याज्यं न किं तत्स्थलम् ।
वैवश्याद्धि वियोगतो मनसि जायन्ते विधाता अति
तत्स्थानं यदि हीयते सहजतः स्याच्चातिशान्तिः सुखम् ॥ १० ॥
सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः ।
दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति ॥ ११ ॥
प्रपञ्चा यत्नओतो हेयाः संसर्गः क्रियतां सताम् ।
दिनं रोगभयान्मुक्तं शताब्दाच्चापि तद्वरम् ॥ १२ ॥
सर्वथेहाः परित्याज्याश्चेदशक्यं तदा पुनः ।
निर्वाणाप्त्युन्मुखो भूयात्तदियं तस्य भेषजम् ॥ १३ ॥
उदयन्त्वमूनि सुबहूनि महामहांसि चन्दो चन्दोऽप्यलं भुवनमण्डलमण्डनाय । सूर्यादूते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ॥ १४ ॥
यदुदेति विना सूर्य तेजस्वि तन्न जायते ।
सूर्योदयो वरं चास्ति ह्यन्येषामुदयेन किम् ॥ १५ ॥
कुसुमस्तबकस्येव द्वे गती तु महात्मनाम् ।
मूध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ १६ ।
वाणि कठोरा भणिता हि दुष्टैर्या सर्परूपा सुजनान् हिनस्ति ।
ते भेषजं क्षान्तिमयं च प्रज्ञां संसेव्य चिन्तारहिता भवन्ति ॥ १७ ॥
धीराः कष्टमनुप्राप्ता न भवन्ति विषादिनः ।
प्रविश्य वदनं राहोः किं नोदेति पुनः शशी ॥ १८ ॥
यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानेन मोक्षेण किं जटाभस्मचिवरैः ॥ १९ ॥
वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ २० ॥
परस्तुतगुणैर्यस्तु निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ २१ ॥
कुलीनोऽपि भवेद्गर्वी कार्पाण्यसहितो धनी ।
देवतास्तांश्च निन्दन्ति सर्गोऽयं जलवह्निवत् ॥ २२ ॥
दूरस्थोऽपि समीपस्थो यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थोऽपिदूरतः ॥ २३ ॥
परेषां वैभवं दृष्ट्वा मनो यस्य प्रकुप्यति ।
न तस्यार्थोपलब्धिस्तु चितं पुण्यं च नश्यति ॥ २४ ॥
रागोपमं नास्ति मलं हि लोके ईर्ष्योपमा नास्ति च कापि हानिः ।
याञ्चासमो नास्ति च कोऽपि बन्धुर्दानोपमो नास्ति च मित्रवर्गः ॥ २५ ॥
क्षुधासमा नास्ति शरीरवेदना चिन्तासमा नास्ति शरीरशोषणा ।
गुणैः समा नास्ति शरीरभूषणा क्षान्त्या समं नास्ति शरीरवर्मं वै ॥ २६ ॥
धनेन किं क्षुद्रजनस्य मित्रैः किं वञ्चकस्यापि च मत्सरस्य ।
किं हानिदस्यातिगुणग्रहैश्च किं वा विपत्तौ विमुखात्मजेन ॥ २७ ॥
सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ।
बिद्यते हि न स कश्चिदुपायः सर्वलोकपरितोषकरो यः ॥ २८ ॥
प्रसङ्गस्यानुकूलो यः प्रज्ञ एव स पालयेत् ।
सत्यासत्ये च मैत्रिद्वेषौ कुर्यात्स्वपरैः सह ॥ २९ ॥
न द्विषन्तः क्षयं यान्ति यावज्जीवमपि घ्नतः ।
क्रोधमेव तु यो हन्ति तेन सर्वे द्विषो हताः ॥ ३० ॥
सत्कारो गुणिनां श्रेयान् दुर्जनस्य विनीतता ।
कोशपूर्तिः सदाचारैः श्रेयो देशपरीक्षणम् ॥ ३१ ॥
यावन्मार्गो भवेत्दृष्टो यावच्चरणपुष्टता ।
प्रज्ञा ह्रासो न यावद्धि तावत्कुर्यात्स्वयं हितम् ॥ ३२ ॥
व्यभिचारेष्वासत्तः राजा तस्य हि निरक्षरो मन्त्रि ।
तदा धनाशा कुत्र रक्ष्या असवः प्रयत्नेन ॥ ३३ ॥
सर्व यत्र विनेतारः सर्वे पण्डितमानिनः ।
सर्वे प्रभुत्वमिच्छन्ति तद्वृन्दमवसीदति ॥ ३४ ॥
मूषको रक्षयेदन्नं मार्जारी नवनीतकम् ।
काकश्चालयेत्पाकं वस्तूनां तत्र का कथा ॥ ३५ ॥
मालाकार इवारामे न यथाङ्गारकारकः ।
पुष्पं पुष्पं विचिन्वीत मूलोच्छेदं न कारयेत् ॥ ३६ ॥
वल्मीकं मधुजातं च शुक्लपक्षे च चन्द्रमाः ।
भिक्षाद्रव्यं नृपद्रव्यं स्तोकं स्तोकेन वर्धते ॥ ३७ ॥
हीनता याचने यत्र स्यात्तत्र न च याच्यताम् ।
कामं हि न भवेदिन्द्रो हिमाज्जीवति तित्तरिः ॥ ३८ ॥
मयूर ! ग्रीष्मस्य तु तापयुक्त आशायुतः खस्य जले भवेस्त्वम् ।
कण्ठन्तु नो नामय गौरवेण नीरे तडागस्य तु दूषितस्य ॥ ३९ ॥
सिंहो बली हरिणरक्तपामांसभोजी संवत्सरेण कुरुते रतिमेकवारम् ।
यो गर्दभः खलु रजःकणमात्रभोजी कामी भवेदनुदिनं वद कोऽत्र हेतुः ॥ ४० ॥ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं संतोष एव पुरुषस्य परं निधानम् ॥ ४१ ॥
स शोभते पुष्पितपुष्पवच्च सुमण्डितं यस्य मुखं सुवर्णैः ।
अनक्षरं यस्य मुखं भवेच्वेत्तन्नेत्रवक्त्रे भुबि छिद्रवच्च ॥ ४२ ॥
मुक्तामणिभ्यां च हि गर्दभस्य किं शूकरस्य प्रियभोजनेन ।
अन्धस्यदीप्त्या बधिरस्य गीतैमूर्खस्य धर्मेण किमस्ति कृत्यम् ॥ ४३ ॥
कातन्त्रशाब्दवेत्ता हि वैद्यश्च सिद्धसारवित् ।
काष्ठखङ्गधरश्चोपहासं यान्ति त्रयोऽपि ते ॥ ४४ ॥
देहीदं वचनं निम्नं न दास्याम्यतिनिम्नकम् ।
गृहाणेत्युत्तमं वाक्यं न गृह्णाम्यतिशोभनम् ॥ ४५ ॥
क्षतिं बिहाय येनापि प्रयोगेण हितस्य किम् ।
स्वकायरक्षणेनापि किञ्चैव धनतृष्णया ॥ ४६ ॥
किंशुकस्य फलप्राप्तिर्यथा व्यर्थ बुभुक्षवे ।
धनिनश्च तथादातुर्जीवनं निष्प्रयोजनम् ॥ ४७ ॥
कामातुराणां न भयं न लज्जा क्षुधातुराणां न बलं न तेजः ।
रोगातुराणां न सुखं न निद्रा मार्गातुराणां न भयं न वीर्यम् ॥ ४८ ॥
धनलिप्सुः सुह्रित्त्याज्या भार्या च व्यभिचारिणी ।
अधर्मी च नृपः क्रूरो मन्त्री पिशुन एव च ॥ ४९ ॥
कुप्रदेशो हि दुर्व्यवसायो दुष्टोऽथ वै सुहृत् ।
बैद्योऽदक्षोऽपि दुःसेव्यं वस्तु हेया इमेऽपि च ॥ ५० ॥
अहितं हितमाचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्वहिष्कृतस्य ।
उदरभरणमात्ने केवलेच्छोर्मनुजपशोश्च को विशेषः ॥ ५१ ॥
अर्धजलभरः कुम्भो मूर्ध्नि यत्नेन धार्यते ।
क्रुध्यन्ति दुर्जना नूनं सत्कारेणातिसेवया ॥ ५२ ॥
स्तोकेनोन्नतिमायाति स्तोके नायात्यधोगतिम् ।
अहो ! सुसदृशी चेष्टा तुलायष्टेः खलस्य च ॥ ५३ ॥
यथा बार्यो न लशुनस्य गन्धः कस्तूरिकाचन्दनचन्द्रसंज्ञैः ।
तथा न वार्या वरशास्त्रशिक्षाभ्यासेन दुष्टस्य च दुष्टतापि ॥ ५४ ॥
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ५५ ॥
दुर्जना दुर्बला यावत्तावत्साधुस्वभावकाः ।
न्यूने शरदि नीरे हि नदीं सर्वे तरन्ति च ॥ ५६ ॥
ज्वरादत्युष्णता रौक्षात्कफश्च वर्धते यथा ।
गुणाचारस्वभावैः स्युर्दुष्टा न परिवर्तिताः ॥ ५७ ॥
दुष्टा नरा भृत्यगणोऽवमानी प्रशिक्षिता नैव हयाः कुभार्या ।
प्रताडनेनैव भवन्ति नम्राः सुकर्मयोग्या न कदापि चैते ॥ ५८ ॥
वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा हीनस्य सत्कृतिः ॥ ५९ ॥
पद्मानि सत्पुत्रमुखे लसन्ति रोहन्ति नूनं कुलटासुतस्य ।
विषस्य पत्राणि यथा करोति दुष्कर्म यो वै लभते फलन्तत् ॥ ६० ॥
अभ्रच्छाया खले प्रीतिः सिद्धमन्नं च योषितः ।
तृणाग्निर्हिमबिन्दुश्च षडेते बुद्बुदोपमाः ॥ ६१ ॥
शुष्कं मांसं स्त्रियो वृद्धा मद्यं च तरुणं दधि ।
नक्ते भोजो दिवा स्वापः षडेते प्राणहारिणः ॥ ६२ ॥
सद्यो मासं नवं सर्पिर्बालास्त्री पयसौदनम् ।
उष्णोदकं तरुच्छाया षडेते प्राणकारिणः ॥ ६३ ॥
कान्तावियोगः स्वजनापमानो ऋणस्य शेषः कुनरस्य सेवा ।
दारिद्रभात्प्रविमुक्त मित्रं विनाग्निनैएते प्रदहन्ति पञ्च ॥ ६४ ॥
कर्मी ह्यलाभी बलिनोऽपकर्ता दर्पी च भिक्षुर्ह्यधनः सुखार्थी ।
कटूक्तिभाषी प्रियसुन्दरीणामेते मृषाचारिजनाश्च पञ्च ॥ ६५ ॥
धर्मदातान्नत्र्दाता च भयत्रातोपदेशकः ।
शरीरोत्पादकश्चेति पञ्चैते हितकारिणः ॥ ६६ ॥
प्रारावृतो हि सन्यासात्स्री पतित्रयदर्शिका ।
जम्बूको जालमुक्तश्च त्रयोऽमी वञ्चका मताः ॥ ६७ ॥
भोजनापाचका वैद्द्या नृपाश्चासत्यवादिनः ।
पापिन उच्चवंशीया अयोग्याः स्युस्त्रयो जनाः ॥ ६८ ॥
याचकः स्वादुभोजि च दर्पी भिक्षापरो भवेत् ।
शास्त्रार्थी भवतादज्ञस्त्रयो हासं भजन्ति च ॥ ६९ ॥
सकृज्जल्पन्ति राजानः आर्यो हि दृश्यते सकृत् ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ ७० ॥
स्थूलवपुस्तपस्वी च शूरश्चाप्यकृतव्रणः ।
शयानैकाकिनी च स्त्री त्रयमेतन्न विशवसेत् ॥ ७१ ॥
अन्येषां हिंसको विप्रो मिथ्याचारिनृपोऽपि च ।
भोगी कामरतो भिक्षुर्निन्दाभाजस्त्रयो भुवि ॥ ७२ ॥
विद्वान् विनयसम्पन्नो वीरोऽतिशान्त एव च ।
त्यागारम्भं धनी कुर्यात्कीर्तनीयास्त्रयोऽपि च ॥ ७३ ॥
दयी परहिते लीनो दुष्टश्च परनाशकः ।
इच्छाभिर्बालक नूनं त्रयोऽतृप्ता इमे भुवि ॥ ७४ ॥
अर्थनाशान्मनस्तापं दुश्चरितां गृहे स्त्रियम् ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ७५ ॥
विज्ञायतेऽध्वा शशितारकाणां ज्योतिर्विदाध्वा गणितेन खस्य ।
न दृश्यते तेन गृहे तु पत्न्याः कामादिमिथ्याचरणं कुकृतम् ॥ ७६ ॥
गरुणा तत्त्ववेत्तुः किं वैद्येनारोगिणश्च किम् ।
पारे गतस्य किं नावा कान्तया किं विरागिणः ॥ ७७ ॥
देवसुजनविप्राणां सत्ये विद्वद्गणस्य हि ।
गूढे वचसि भोज्येऽस्ति प्रीति पृथग्जनस्य च ॥ ७८ ॥
शैले शैले न माणिक्यं मीने मीने न मौक्तिम् ।
साधवो हे न सर्वत्र चन्दनं न वने वने ॥ ७९ ॥
हंसो न भाति चतुरो बकयूथमध्ये गोमायुमण्डलगतो न विभाति सिंहः ।
जात्यो न भाति तुरगः खरयूथमध्ये विद्वान्न भाति पुरुषेषु निरक्षरेषु ॥ ८० ॥
कोकिलानां स्वरो रूपं नारीरुपमपत्रपा च ।
विद्यारूपं विदग्धानां क्षमारूपं तपस्विनाम् ॥ ८१ ॥
प्रभावशालिने पुंसे का क्षमाप्रतिकारिणे ।
विनीताय च शान्ताय जनाय का सहिष्णुता ॥ ८२ ॥
परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिः हितमारण्यमौषधम् ॥ ८३ ॥
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते ॥ ८४ ॥
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता ।
अङ्कमारुह्य सुप्तस्य हन्तुः किं नाम पौरुषम् ॥ ८५ ॥
कौमारे पितरौ पातः भर्त्री रक्षति यौवने ।
रक्षन्ति वार्द्धके पुत्रा नाज्ञः स्वातन्त्र्यमर्हति ॥ ८६ ॥
आसक्तिर्न भवेद्द्यावत्तावत्तु गुण एव सः ।
प्रविष्टेऽस्यां महासक्तौ गुणादानं कुतो भवेत् ॥ ८७ ॥
निजरीत्या जनाः प्रायोऽपरानाकलयन्ति हि ।
ऋषयः प्रेतमालोक्य ब्रुवन्ति तं तपस्विनम् ॥ ८८ ॥
दुर्जनदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः ।
बालः पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ ८९ ॥
अरघट्टघटी युक्ता वशीभवति योषितः ।
भवत्यारम्भिको योऽपि भवत्येव तदद्भुतः ॥ ९० ॥
सत्कृतो महतां योऽस्ति वेत्ति तमधमस्तृणम् ।
पण्डितैः पूजितस्तूपे काकः करोति चासनम् ॥ ९१ ॥
फलं केतकवृक्षस्य यद्यप्यम्बु प्रसादकम् ।
न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ९२ ॥
शिष्टा न गृह्णन्ति पुरा प्रतिज्ञां गृह्णन्ति चेत्ते कठिनप्रतिज्ञाम् ।
अङ्गिकृतां तां परिपालयन्ति पाषाणरेखामिव ते तदानीम् ॥ ९३ ॥
प्राप्नोति वित्तं ह्यधमो ति किञ्चिद्गर्वी परेषामवमाननायाम् ।
संजायते लब्धधनः सुमर्त्यः सुपक्वधान्येन समं विनम्रः ॥ ९४ ॥
नास्ति प्रज्ञासमं चक्षुर्नास्ति मोहसमं तमः ।
नास्ति रोगसमः शत्रुर्नास्ति मृत्युसमं भयम् ॥ ९५ ॥
अत एव कठोरातिमृत्युः सम्भाव्यते ध्रुवम् ।
कामाच्चित्तमपावृत्य सद्धर्मेऽपेक्ष्यते स्पृहा ॥ ९६ ॥
गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादु तोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥ ९७ ॥
कार्यमालोचितापायं मतिमद्भिर्विचेष्टितम् ।
नापत्तिर्भविता तत्र जाता परिहृतापि सा ॥ ९८ ॥
अल्पा दृढा ये मृदुभाषिणश्च तेभ्योऽवधानं करणीयमेव ।
निर्याति सूर्यः सघनाद्धि मेघात्स्यात्तत्प्रकाशस्तु तदातितीक्ष्णः ॥ ९९ ॥
शान्तिप्रियाः स्युः खलु यौवनेऽपि वैदुष्य एवं विनता भवेयुः ।
सहिष्णवस्तेजसि चातिनम्राः सुदुर्लभा एवमरिन्दमाः स्युः ॥ १०० ॥
म्लेच्छेष्वपि समृद्धाः स्युर्वीरा एवं पशुष्वपि ।
वक्तारः सार्थकोक्तीनां सज्जनाः स्युः सुदुर्लभाः ॥ १०१ ॥
सम्पच्चलं नश्वरयौवनं च प्राणा भवेयुर्यमदन्तमध्ये ।
उपेक्षते तत्र सुखं न चेह जनः प्रपातस्थ इवास्ति चान्धः ॥ १०२ ॥
ये क्लेशरोगिणो भुक्त्वा न च सद्धर्मभेषजम् ।
प्रमत्ता विषयासक्ता भवाब्धिं न तरन्ति ते ॥ १०३ ॥
जगता गतिशीलेन शिरःस्थो दृश्यतेऽन्तकः ।
तदाप्रियं भवेदन्नं क्रियान्तरस्य का कथा ॥ १०४ ॥
प्रतीक्षते क्रियाणां न पूर्ति चापूर्तिमन्तकः ।
श्वस्तनं चाद्य कुर्याच्च पूर्व मध्याह्निकं वरम् ॥ १०५ ॥
अस्थिरं जीवनं लोके यौवनं धनमस्थिरम् ।
अस्थिएरे पुत्रपत्न्यौ च धर्मसत्यहिताः स्थिराः ॥ १०६ ॥
राज्ञोऽतिजीवितं युक्तं द्रुतमृत्युर्वरमृषेः ।
सतो जीवनमन्तो वा वरं त्वाखेटकस्य न ॥ १०७ ॥

आचार्यवररुचिकृता शतगाथा समाप्ता ।

गाथेयं भारतीयोपाध्यायविनयचन्द्रेण भोटदेशीय लोकचक्षु भिक्षुणा धर्मप्रज्ञेनानूदिता निर्णीताचेति ।

"https://sa.wikisource.org/w/index.php?title=शतगाथा&oldid=388947" इत्यस्माद् प्रतिप्राप्तम्