विष्णुस्मृतिः/षड्चत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथ कृच्छ्राणि भवन्ति । । ४६.१ । ।

त्र्यहं नाश्नीयात् । । ४६.२ । ।

प्रत्यहं च त्रिषवणं स्नानं आचरेत् । । ४६.३ । ।

त्रिः प्रतिस्नानं अप्सु मज्जनं । । ४६.४ । ।

मग्नस्त्रिरघमर्षणं जपेत् । । ४६.५ । ।

दिवा स्थितस्तिष्ठेत् । । ४६.६ । ।

रात्रावासीनः । । ४६.७ । ।

कर्मणोऽन्ते पयस्विनीं दद्यात् । । ४६.८ । ।

इत्यघ्मर्षणं । । ४६.९ । ।

त्र्यहं सायं त्र्यहं प्रातस्त्र्यहं अयाचितं अश्नीयात् । एष प्राजापत्यः । । ४६.१० । ।

त्र्यहं उष्णाः पिबेदपस्त्र्यहं उष्णं घृतं त्र्यहं उष्णं पयस्त्र्यहं च नाश्नीयादेष तप्तकृच्छ्रः । । ४६.११ । ।

एतैरेव शीतैः शीतकृच्छ्रः । । ४६.१२ । ।

कृच्छ्रातिकृच्छ्रः पयसा दिवसैकविंशतिक्षपणं । । ४६.१३ । ।

उदकसक्तूनां मासाभ्यवहारेणोदककृच्छ्रः । । ४६.१४ । ।

बिसाभ्यवहारेण मूलकृच्छ्रः । । ४६.१५ । ।

बिल्वाभ्यवहारेण श्रीफलकृच्छ्रः । । ४६.१६ । ।

पद्माक्षैर्वा । । ४६.१७ । ।

निराहारस्य द्वादशाहेन पराकः । । ४६.१८ । ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकान्येकदिवसं अश्नीयात् । द्वितीयं उपवसेत् । एतत्सांतपनं । । ४६.१९ । ।

गोमूत्रादिभिः प्रत्यहं अभ्यस्तैर्महासांतपनं । । ४६.२० । ।

त्र्यहाभ्यस्तैश्चातिसांतपनं । । ४६.२१ । ।

पिण्याकाचामतक्रोदकसक्तूनां उपवासान्तरितोऽभ्यवहारस्तुलापुरुषः । । ४६.२२ । ।

कुशपलाशोदुम्बरपद्मशङ्खपुष्पीवटब्राह्मीसुवर्चलापत्रैः क्वथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः । । ४६.२३ । ।

कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतवापनः ।
नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः । । ४६.२४ । ।

स्त्रीशूद्रपतितानां च वर्जयेच्चातिभाषणम् ।
पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः । । ४६.२५ । ।