विष्णुस्मृतिः/पञ्चाशत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

वने पर्णकुटीं कृत्वा वसेत् । । ५०.१ । ।

त्रिषवणं स्नायात् । । ५०.२ । ।

स्वकर्म चाचक्षाणो ग्रामे ग्रामे भैक्ष्यं आचरेत् । । ५०.३ । ।

तृणशायी च स्यात् । । ५०.४ । ।

एतन्महाव्रतं । । ५०.५ । ।

ब्राह्मणं हत्वा द्वादशसंवत्सरं कुर्यात् । । ५०.६ । ।

यागस्थं क्षत्रियं वैश्यं वा । । ५०.७ । ।

गुर्विणीं रजस्वलां वा । । ५०.८ । ।

अत्रिगोत्रां वा नारीं । । ५०.९ । ।

मित्रं वा । । ५०.१० । ।

नृपतिवधे महाव्रतं एव द्विगुणं कुर्यात् । । ५०.११ । ।

पादोनं क्षत्रियवधे । । ५०.१२ । ।

अर्धं वैश्यवधे । । ५०.१३ । ।

तदर्धं शूद्रवधे । । ५०.१४ । ।

सर्वेषु शवशिरोध्वजी स्यात् । । ५०.१५ । ।

मासं एकं कृतवापनो गवां अनुगमनं कुर्यात् । । ५०.१६ । ।

तास्वासीनास्वासीत । । ५०.१७ । ।

स्थितासु स्थितश्च स्यात् । । ५०.१८ । ।

सन्नां चोद्धरेत् । । ५०.१९ । ।

भयेभ्यश्च रक्षेत् । । ५०.२० । ।

तासां शीतादित्राणं अकृत्वा नात्मनः कुर्यात् । । ५०.२१ । ।

गोमूत्रेण स्नायात् । । ५०.२२ । ।

गोरसैश्च वर्तेत । । ५०.२३ । ।

एतद्गोव्रतं गोवधे कुर्यात् । । ५०.२४ । ।

गजं हत्वा पञ्च नीलवृषभान्दद्यात् । । ५०.२५ । ।

तुरगं वासः । । ५०.२६ । ।

एकहायनं अनड्वाहं खरवधे । । ५०.२७ । ।

मेषाजवधे च । । ५०.२८ । ।

सुवर्णकृष्णलं उष्ट्रवधे । । ५०.२९ । ।

श्वानं हत्वा त्रिरात्रं उपवसेत् । । ५०.३० । ।

हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणां अन्यतमं उपोषितः कृसरं ब्राह्मणं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् । । ५०.३१ । ।

गोधोलूककाकझषवधे त्रिरात्रं उपवसेत् । । ५०.३२ । ।

हंसबकबलाकामद्गुवानरश्येनभासचक्रवाकानां अन्यतमं हत्वा ब्राह्मणाय गां दद्यात् । । ५०.३३ । ।

सर्पं हत्वाभ्रीं कार्ष्णायसीं दद्यात् । । ५०.३४ । ।

षण्ढं हत्वा पलालभारकं । । ५०.३५ । ।

वराहं हत्वा घृतकुम्भं । । ५०.३६ । ।

तित्तिरिं तिलद्रोणं । । ५०.३७ । ।

शुकं द्विहायनवत्सं । । ५०.३८ । ।

क्रौञ्चं त्रिहायनं । । ५०.३९ । ।

क्रव्यादमृगवधे पयस्विनीं गां दद्यात् । । ५०.४० । ।

अक्रव्यादमृगवधे वत्सतरीं । । ५०.४१ । ।

अनुक्तमृगवधे त्रिरात्रं पयसा वर्तेत । । ५०.४२ । ।

पक्षिवधे नक्ताशी स्यात् । । ५०.४३ । ।

रूप्यमाषं वा दद्यात् । । ५०.४४ । ।

हत्वा जलचरं उपवसेत् । । ५०.४५ । ।

अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् । । ५०.४६ । ।

किंचिदेव तु विप्राय दद्यादस्थिमतां वधे ।
अनश्थ्नां चैव हिंसायां प्राणायामेन शुध्यति । । ५०.४७ । ।

फलदानां तु वृक्षाणां छेदने जप्यं ऋक्शतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् । । ५०.४८ । ।

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् । । ५०.४९ । ।

कृष्टजानां ओषधीनां जातानां च स्वयं वने ।
वृथालम्भेऽनुगच्छेद्गां दिनं एकं पयोव्रतः । । ५०.५० । ।