विष्णुस्मृतिः/पञ्चपञ्चाषत्तमोऽध्यायः

विकिस्रोतः तः

अथ रहस्यप्रायश्चित्तानि भवन्ति । । ५५.१ । ।

स्रवन्तीं आसाद्य स्नातः प्रत्यहं षोडश प्राणायामान्सलक्षणान्कृत्वैककालं हविष्याशी मासेन ब्रह्महा पूतो भवति । । ५५.२ । ।

कर्मणोऽन्ते पयस्विनीं गां दद्यात् । । ५५.३ । ।

व्रतेनाघमर्षणेन च सुरापः पूतो भवति । । ५५.४ । ।

गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत् । । ५५.५ । ।

त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः । । ५५.६ । ।

यथाश्वमेधः क्रतुराट्सर्वपापापनोदकः ।
तथाघमर्षणं सूक्तं सर्वपापापनोदकम् । । ५५.७ । ।

प्राणायामं द्विजः कुर्यात्सर्वपापापनुत्तये ।
दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु । । ५५.८ । ।

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते । । ५५.९ । ।

अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च । । ५५.१० । ।

त्रिभ्य एव तु वेदेभ्यः पादं पादं अदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः । । ५५.११ । ।

एतदक्षरं एतां च जपन्व्याहृतिपूर्विकाम् ।
संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते । । ५५.१२ । ।

सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते । । ५५.१३ । ।

एतत्त्रयविसंयुक्तः काले च क्रियया स्वया ।
विप्रक्षत्रियविड्जातिर्गर्हणां याति साधुषु । । ५५.१४ । ।

ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।
त्रिपदा चैव गायत्री विज्ञेया ब्राह्मणो मुखम् । । ५५.१५ । ।

योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।
स ब्रह्म परं अभ्येति वायुभूतः खमूर्तिमान् । । ५५.१६ । ।

एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः ।
सावित्र्यास्तु परं नान्यन्मौनात्सत्यं विशिष्यते । । ५५.१७ । ।

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।
अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः । । ५५.१८ । ।

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः । । ५५.१९ । ।

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
ते सर्वे जपयज्ञस्य कलां नार्हन्ति षोडशीम् । । ५५.२० । ।

जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते । । ५५.२१ । ।