विष्णुस्मृतिः/अष्टचत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथ कर्मभिरात्मकृतैर्गुरुं आत्मानं मन्येतात्मार्थे प्रसृतियावकं श्रपयेत् । । ४८.१ । ।

न ततोऽग्नौ जुहुयात् । । ४८.२ । ।

न चात्र बलिकर्म । । ४८.३ । ।

अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत् । । ४८.४ । ।

श्रप्यमाणे रक्षां कुर्यात् । । ४८.५ । ।

ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणाम् ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रं अत्येति रेभन् । । ४८.६ । ।

इति दर्भान्बध्नाति । । ४८.६ । ।

शृतं च तं अश्नीयात्पात्रे निषिच्य । । ४८.७ । ।

ये देवा मनोजाता मोनोजुषः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्यात्मनि जुहुयात् । । ४८.८ । ।

अथाचान्तो नाभिं आलभेत । । ४८.९ । ।

स्नाताः पीता भवत यूयं आपोऽस्माकं उदरे यवाः, ता अस्मभ्यं अनमीवा अयक्ष्मा अनागसः सन्तु देवीरमृतां ऋतावृध इति । । ४८.१० । ।

त्रिरात्रं मेधार्थी । । ४८.११ । ।

षड्रात्रं पापकृत् । । ४८.१२ । ।

सप्तरात्रं पीत्वा महापातकिनां अन्यतमं पुनाति । । ४८.१३ । ।

द्वादशरात्रेण पूर्वपुरुषकृतं अपि पापं निर्दहति । । ४८.१४ । ।

मासं पीत्वा सर्वपापानि । । ४८.१५ । ।

गोनिहारमुक्तानां यवानां एकविंशतिरात्रं च । । ४८.१६ । ।

यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णोदः सर्वपापानां पवित्रं ऋषिभिर्धृतम् । । ४८.१७ । ।

घृतं यवा मधु यवा आपो वा अमृतं यवाः ।
सर्वे पुनीत मे पापं यन्मे किंचन दुष्कृतम् । । ४८.१८ । ।

वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् ।
अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम । । ४८.१९ । ।

श्वसूकरावलीढं च उच्छिष्टोपहतं च यत् ।
मातापित्रोरशुश्रूषां तत्पुनीध्वं यवा मम । । ४८.२० । ।

गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम । । ४८.२१ । ।

बालधूर्तं अधर्मं च राजद्वारकृतं च यत् ।
सुवर्णस्तैन्यं अव्रात्यं अयाज्यस्य च याजनम् ।
ब्राह्मणानां परीवादं पुनीध्वं च यवा मम । । ४८.२२ । ।