वराहपुराणम्/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १० वराहपुराणम्
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →

श्रीवराह उवाच ।
ततस्तमीदृशं दृष्ट्वा तदा गौरमुखाश्रमम् ।
दुर्ज्जयश्चिन्तयामास रम्यमाश्रममण्डलम् ।। ११.१ ।।
प्रविशाम्यत्र पश्यामि ऋषीन् परमधार्मिकान् ।
चिन्तयित्वा तदा राजा प्रविवेश तमाश्रमम् ।। ११.२ ।।
तस्य प्रविष्टस्य ततो राज्ञः परमहर्षितः ।
चकार पूजां धर्मात्मा तदा गौरमुखो मुनिः ।। ११.३ ।।
स्वागतादिक्रियाः कृत्वा कथान्ते तं महामुनिः ।
स्वशक्त्याऽहं नृपश्रेष्ठ सानुगस्य च भोजनम् ।। ११.४ ।।
करिष्यामि प्रमुच्यन्तां साधु वाहा इति द्विजः ।
एवमुक्त्वा स्थितस्तूष्णीं स मुनिः संशितव्रतः ।। ११.५ ।।
राजाऽपि तस्थौ तद्भक्त्या स्वसहायैः समन्वितः ।
अक्षौहिण्यो बलस्यास्य पञ्चमात्रास्तदा स्थिताः ।
अयं च तापसः किं मे दास्यते भोजनं त्विह ।। ११.६ ।।
निमन्त्र्य दुर्जयं विप्रस्तदा गौरमुखो नृपम् ।
चिन्तयामास किं चास्य मया देयं तु भोजनम् ।। ११.७ ।।
एवं चिन्तयतस्तस्य महर्षेर्भावितात्मनः ।
स्थितो मनसि देवेशो हरिर्नारायणः प्रभुः ।। ११.८ ।।
ततः संस्मृत्य मनसा देवं नारायणं तदा ।
तोषयामास गङ्गायां प्रविश्य मुनिसत्तमः ।। ११.९ ।।
धरण्युवाच ।
कथं गौरमुखो विष्णुं तोषयामास भूधर ।
एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्त्तते ।। ११.१० ।।
नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे ।
नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे ।। ११.११ ।।
नमस्ते सर्वसंस्थाय नमस्ते जलशायिने ।
नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने ।। ११.१२ ।।
नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे ।
त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृच्छयः ।। ११.१३ ।।
त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः ।
त्वमादिः सर्वदेवानां तव चादिर्न विद्यते ।। ११.१४ ।।
त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः ।
त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् ।। ११.१५ ।।
त्वत्तो भूतमिदं विश्वं त्वदुद्भूता ऋगादयः ।
त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः ।। ११.१६ ।।
त्वत्तो वृक्षा वीरुधश्च त्वत्तः सर्वा वनौषधीः ।
पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ।। ११.१७ ।।
ममापि देवदेवेश राजा दुर्जयसंज्ञितः ।
आगतोऽभ्यागतस्तस्य आतिथ्यं कर्त्तुमुत्सहे ।। ११.१८ ।।
तस्य मे निर्धनस्याद्य देवदेव जगत्पते ।
भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसंचयम् ।। ११.१९ ।।
यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा ।
वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ।। ११.२० ।।
तथा त्वन्यतमं वाऽपि यद् ध्यातं मनसा मया ।
तत् सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर ।। ११.२१ ।।
इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः ।
मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः ।। ११.२२ ।।
उवाच सुप्रसन्नात्मा ब्रूहि विप्र वरं परम् ।
एवं श्रुत्वाऽक्षिणी यावदुन्मीलयति वै मुनिः ।। ११.२३ ।।
तदा शङ्खगदापाणिः पीतवासा जनार्दनः ।
गरुडस्थोऽपि तेजस्वी द्वादशादित्यसप्रभः ।। ११.२४ ।।
दिवि सूर्यसहस्त्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ।। ११.२५ ।।
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा ।
ददर्श स मुनिर्देवि विस्मयोत्फुल्ललोचनः ।। ११.२६ ।।
जगाम शिरसा देवं कृताञ्जलिरथाब्रवीत् ।
यदि मे वरदो देवो भूयाद् भक्तस्य केशव ।। ११.२७ ।।
इदानीमेष नृपतिर्यथा सबलवाहनः ।
ममाश्रमे कृताहारः श्वः प्रयाता स्वकं गृहम् ।। ११.२८ ।।
इत्युक्तस्तस्य देवेशो वरदः संबभूव ह ।
चित्तसिद्धिं ददौ तस्मै मणिं च सुमहाप्रभम् ।। ११.२९ ।।
तं दत्त्वाऽन्तर्दधे देवः स च गौरमुखो मुनिः ।
जगाम चाश्रमं पुण्यं नाना ऋषिनिषेवितम् ।। ११.३० ।।
तत्र गत्वा स विप्रेन्द्रश्चिन्तयमास वै मुनिः ।
हिमवच्छिखराकारं महाभ्रमिव चोन्नतम् ।
शशाङ्करश्मिसङ्काशं गृहं वै शतभूमिकम् ।। ११.३१ ।।
तादृशानां सहस्त्राणि लक्षकोट्यश्च सर्वशः ।
गृहाणि निर्ममे विप्रो विष्णोर्लब्धवरस्तदा ।। ११.३२ ।।
प्राकाराणि ततोपान्ते तल्लग्नोद्यानकानि च ।
कोकिलाकुलघुष्टानि नानाद्विजवराणि च ।
चम्पकाशोकपुन्नागनागकेशरवन्ति च ।। ११.३३ ।।
नानाजात्यस्तथा वृक्षा गृहोद्यानेषु सर्वशः ।
हस्तिनां हस्तिशालाश्च तुरगाणां च मन्दुराः ।। ११.३४ ।।
चकार संचयान् विप्रो नानाभक्ष्याणि सर्वशः ।
भक्ष्यं भोज्यं तथा लेह्यं चोष्यं बहुविधं तथा ।
चकारान्नाद्यनिचयं हेमपात्र्यश्च सर्वतः ।। ११.३५ ।।
एवं कृत्वा स विप्रस्तु राजानं भूरितेजसम् ।
उवाच सर्वसैन्यानि प्रविशन्तु गृहानिति ।। ११.३६ ।।
एवमुक्तस्ततो राजा तद्गृहं पर्वतोपमम् ।
प्रविवेशान्तरेष्वन्ये भृत्या विविशुराशु वै ।। ११.३७ ।।
ततस्तेषु प्रविष्टेषु तदा गौरमुखो मुनिः ।
प्रगृह्य तं मणिं दिव्यं राजानं चेदमब्रवीत् ।। ११.३८ ।।
मज्जनाभ्यवहारार्थं पथि श्रमकृते तथा ।
विलासिनीस्तथा दासान् प्रेषयिष्यामि ते नृप ।। ११.३९ ।।
एवमुक्त्वा स विप्रेन्द्रस्तं मणिं वैष्णवं शुभम् ।
एकान्ते स्थापयामास राज्ञस्तस्य प्रपश्चतः ।। ११.४० ।।
तस्मिन् स्थापितमात्रे तु मणौ शुद्धसमप्रभे ।
निश्चेरुर्योषितस्तत्र दिव्यरूपाः सहस्त्रशः ।। ११.४१ ।।
सुकुमाराङ्गरागाद्याः सुकुमारवराङगनाः ।
सुकपोलाः सुचार्व्यङ्ग्यः सुकेशान्ताः सुलोचनाः ।
काश्चित्सौवर्णपात्रीश्च गृहीत्वा संप्रतस्थिरे ।। ११.४२ ।।
एवं योषिद्गणास्तत्र नराः कर्मकरास्तथा ।
निर्जग्मुस्तस्य नृपतेः सर्वे भृत्या नृपस्य ह ।
केवलं भोजनं पूर्वं परिधानं च सर्वशः ।। ११.४३ ।।
ताः स्त्रियः सर्वभृत्यानां राजमार्गेण मज्जनम् ।
ददुस्ते च नराश्वानां हस्तिनां च त्वरान्विताः ।। ११.४४ ।।
नानाविधानि तूर्याणि तत्रावाद्यन्त सर्वशः ।
मज्जने नृपतेस्तत्र ननृतुश्चान्ययोषितः ।
अपराश्च जगुस्तत्र शक्रस्येव प्रमज्जतः ।। ११.४५ ।।
एवं दिव्योपचारेण स्नात्वा राजा महामनाः ।
चिन्तयामास राजेन्द्रो विस्मयाविष्टचेतनः ।
किमिदं मुनिसामर्थ्यं तपसो वाऽथ वा मणेः ।। ११.४६ ।।
एवं स्नात्वा शुभे वस्त्रे परिधायोत्तमे तथा ।
विविधान्नं तु विधिना बुभुजे स नृपोत्तमः ।। ११.४७ ।।/50
यथा च नृपतेः पूजा कृता तेन महर्षिणा ।
तद्वद् भृत्यजनस्यापि चकार मुनिसत्तमः ।। ११.४८ ।।
यावत् स राजा बुभुजे सभृत्यबलवाहनः ।
तावदस्तगिरिं भानुर्जगामारुणसप्रभः ।। ११.४९ ।।
ततस्तु रात्रिः समपद्यताऽधुना
शरच्छशाङ्कोज्ज्वलऋक्षमण्डिता ।
करोति रागं स च रोहिणीधवः
सुसङ्गतं सौम्यगुणेषु तापि च ।। ११.५० ।।
भृगूद्वहः कृष्णतरांशुभानुना
सहोद्यतो दैत्यगुरुः सुराधिपः ।
अथान्तरात्पक्षगतो न राजते
स्वभावयोगेन मतिस्तु देहिनाम् ।। ११.५१ ।।
सुरक्ततां भूमिसुतश्च मुञ्चते
राहुः सिती चन्द्रमसोंशुभिः सितैः ।
मुक्तः स्वभावो जगतः सुरासुरै-
रनुस्वभावो बलवान् सुकृन्नृपः ।। ११.५२ ।।
सितेश्वराख्यापितरश्मिमण्डले
सूर्यत्वसिद्धान्तकषेव निर्मले ।
करोति केतुर्न परे महत्तम-
स्तदा कुशीलेषु गतिश्च निर्मला ।। ११.५३ ।।
बुधोच्चबुद्धिर्जगतो विभावयन्
रराज राज्ञो तनयः स्वकर्मभिः ।
भृतेच्छकः कक्षविवाहितश्चिरं
भवेदियं साधुषु सम्मितिर्ध्रुवम् ।। ११.५४ ।।
करोति केतुः कपिलं वियच्चिरं
राज्ञः सुराणां पथि संस्थितं भृशम् ।
न दुर्जनः सज्जनसंसदि क्वचित्
करोति शुद्धं निजकर्मकौशलम् ।। ११.५५ ।।
शशाङ्करश्मिप्रविभासिता अपि
प्रकाशमीयुर्निरताः पदे पदे ।
कुलंभवाः संभवधर्मपत्तयो
महांशुयोगान्महतां समुन्नतिम् ।। ११.५६ ।।
त्रिदोषसक्तान्निकृतोऽस्य सर्वशः
सुतेन राज्ञो वरुणस्य सूर्यजः ।
विराजते कौशिकसन्निवेशिता
न वेदकर्म क्वचिदन्यथा भवेत् ।। ११.५७ ।।
द्वन्द्वः समेतान् मम यः शिशुः पुरा
हरिर्य आराधितवान् नृपासनम् ।
लक्ष्म्यापि बुद्ध्या सुचिरं प्रकाशते
ध्रुवेण विष्णुस्मरणेन दुर्लभम् ।। ११.५८ ।।
इतीदृशी रात्रिरभूदृषेः शुभे
वराश्रमे दुर्जयभूपतेः शुभा ।
सभृत्यसामन्तवराश्वदन्तिनः
सुभक्तवस्त्राभरणादिपूजया ।। ११.५९ ।।
इतीदृशायां वररत्नचित्रिताः
सुपट्टसंवीतवरास्तृतास्तदा ।
गृहेषु पर्यङ्कवराः समाश्रिताः
सुरूपयोषित्कृतभङ्गभासुराः ।। ११.६० ।।
स तत्र राजा विससर्ज भूभृतः
स्वयं सभृत्यानपि सर्वतो गृहान् ।
गतेषु सुष्वाप वरस्त्रिया वृतः
सुरेशवत्स्वर्गगतः प्रतापवान् ।। ११.६१ ।।
एवं सुमनसस्तस्य सभृत्यस्य महात्मनः ।
ऋषेस्तस्य प्रभावेन हृष्टास्तु सुषुपुस्तदा ।। ११.६२ ।।
ततो रात्र्यां व्यतीतायां स राजा ताः स्त्रियः पुनः ।
अन्तर्द्धानं गतास्तत्र दृष्ट्वा तानि गृहाणि च ।। ११.६३ ।।
अदृश्यानि महार्हाणि वरासनजलानि च ।
राजा स विस्मयाविष्टश्चिन्तयामास दुःखितः ।। ११.६४ ।।
कथमेवं मणिर्मह्यं भवतीति पुनः पुनः ।
चिन्तयन्नधिगम्याथ स राजा दुर्जयस्तदा ।। ११.६५ ।।
चिन्तामणिमिमं चास्य हरामीति विचिन्त्य सः ।
प्रयाणं नोदयामास स राजाश्रमबाह्यतः ।
आश्रमस्य बहिर्गत्वा नातिदूरे सवाहनः ।। ११.६६ ।।
ततो विरोचनाख्यं वै प्रेषयामास मन्त्रिणम् ।
ऋषेर्गौरमुखस्यापि मणेर्याचनकर्मणि ।। ११.६७ ।।
ऋषिं तं च समागत्य मणिं याचितुमुद्यतः ।
रत्नानां भाजनं राजा मणिं तस्मै प्रदीयताम् ।। ११.६८ ।।
अमात्येनैवमुक्तस्तु क्रुद्धो गौरमुखोऽब्रवीत् ।
प्रतिगृह्णाति विप्रस्तु राजा चैव ददाति च ।
त्वं च राजा पुनर्भूत्वा याचसे दीनवत् कथम् ।। ११.६९ ।।
एवं ब्रूहि दुराचारं राजानं दुर्जयं स्वयम् ।
गच्छ द्रुतं दुराचार मा त्वां लोकोऽत्यगादिति ।। ११.७० ।।
(एवमुक्त्वा मुनिः प्रागात् कुशेध्माहरणाय वै ।
चिन्तयन् मनसा तं च मणिं शत्रुविनाशनम् ) ।। ११.७१ ।।
एवमुक्तस्तदा दूतो जगाम च नृपान्तिकम् ।
कथयामास तत्सर्वं यदुक्तं ब्राह्मणेन च ।। ११.७२ ।।
ततः क्रोधपरीतात्मा श्रुत्वा ब्राह्मणभाषितम् ।
दुर्जयः प्राह नीलाख्यं सामन्तं गच्छ माचिरम् ।
ब्राह्मणस्य मणिं गृह्य तूर्णमेहि यदृच्छया ।। ११.७३ ।।
एवमुक्तस्तदा नीलो बहुसेनापरिच्छदः ।
जगाम स च विप्रस्य वन्यमाश्रममण्डलम् ।। ११.७४ ।।
तत्राग्निहोत्रशालायां दृष्ट्वा तं मणिमाहितम् ।
उत्तीर्य स्यन्दनान्नीलः सोऽवरोहत भूतले ।। ११.७५ ।।
अवतीर्णे ततस्तस्मिन् नीले परमदारुणे ।
क्रूरबुद्ध्या मणेस्तस्मान्निर्जग्मुः शस्त्रपाणयः ।। ११.७६ ।।
सरथाः सध्वजाः साश्वाः सबाणाः सासिचर्मिणः ।
सधनुष्काः सतूणीरा योधाः परमदुर्जयाः ।
निश्चेरुस्तं मणिं भित्वा असंख्येया महाबलाः ।। ११.७७ ।।
तत्र सज्जा महाशूरा दश पञ्च च संख्यया ।
नामभिस्तान् महाभागे कथयामि श्रृणुष्व तान् ।। ११.७८ ।।
सुप्रभो दीप्ततेजाश्च सुरश्मिः शुभदर्शनः ।
सुकान्तिः सुन्दरः सुन्दः प्रद्युम्नः सुमनाः शुभः ।। ११.७९ ।।
सुशीलः सुखदः शम्भुः सुदान्तः सोम एव च ।
एते पञ्चदश प्रोक्ता नायका मणितोत्थिताः ।। ११.८० ।।
ततो विरोचनं दृष्ट्वा बहुसैन्यपरिष्कृतम् ।
योधयामासुरव्यग्रा विविधायुधपाणयः ।। ११.८१ ।।
धनूंषि तेषां कनकप्रभाणि
शरान् सुजाम्बूनदपुङ्खनद्धान् ।
पतन्ति खङ्गानि विभीषणानि
भुशुण्डिशूलाः परमप्रधानाः ।। ११.८२ ।।
रथो रथं संपरिवार्य तस्थौ
गजो गजस्यापि हयो हरस्य ।
पदातिरत्युग्रपराक्रमश्च
पदातिमेव प्रससार चाग्र्यम् ।। ११.८३ ।।
द्वन्द्वन्यनेकानि तथैव युद्धे
द्रवन्ति शूराः परिभर्त्सयन्तः ।
विभीषणं निर्गतचापमार्गं
बभूव बाहुप्रभवं सुघोरम् ।। ११.८४ ।।
तथा प्रवृत्ते तुमुलेऽथ युद्धे
हतः स राज्ञः सचिवो विसंज्ञः ।
सहानुगः सर्वबलैरुपेतो
जगाम वैवस्वतमन्दिराय ।। ११.८५ ।।
तस्मिन् हते दुर्जयराजमन्त्रिणि
उपाययौ स्वेन बलेन राजा ।
स दुर्जयः साश्वरथोऽतितीव्रः
प्रतापवांस्तैर्मणिजैर्युयोध ।। ११.८६ ।।
ततस्तस्मिंस्तदा राज्ञो महत्कदनमाबभौ ।
ततो हेतुप्रहेतृभ्यां श्रुत्वा जामातरं रणे ।। ११.८७ ।।
युध्यमानं महाबाहुं ततस्त्वाययतुश्चमूः ।
तस्मिन् बले तु दैत्या ये तान् श्रृणुष्व धरेरितान् ।। ११.८८ ।।
प्रघसो विघसश्चैव सङ्घसोऽशनिसप्रभः ।
विद्युत्प्रभः सुघोषश्च उन्मत्ताक्षो भयंकरः ।। ११.८९ ।।
अग्निदन्तोऽग्नितेजाश्च बाहुशक्रः प्रतर्दनः ।
विराधो भीमकर्मा च विप्रचित्तिस्तथैव च ।। ११.९० ।।
एते पञ्चदश श्रेष्ठा असुराः परमायुधाः ।
अक्षौहिणीपरीवार एकैकोऽत्र पृथक्पृथक् ।। ११.९१ ।।
महामायास्तु समरे दुर्ज्जयस्य महात्मनः ।
युयुधुर्मणिजैः सार्द्धं महासैन्यपरिच्छदाः ।। ११.९२ ।।
(सुप्रभः प्रघसं त्वाजौ ताडयामास पञ्चभिः ।
शरैराशीविषाकारैः प्रतप्तैः पतगैरिव ।। ) ।। ११.९३ ।।
तप्ततेजास्त्रिभिर्बाणैर्विघसं संप्रविध्यत ।
संघसं दशभिर्बाणैः सुरश्मिः प्रत्यविध्यत ।। ११.९४ ।।
अशनिप्रभं रणेऽविध्यत् पञ्चभिः शुभदर्शनः ।
विद्युत्प्रभं सुकान्तिस्तु सुघोषं सुन्दरस्तथा ।। ११.९५ ।।
उन्मत्ताक्षं तथाविध्यत् सुन्दः पञ्चभिराशुगैः ।
चकर्त्त च धनुस्तस्य शितेन नतपर्वणा ।। ११.९६ ।।
सुमना अग्निदंष्ट्रं तु सुशुभश्चाग्नितेजसम् ।
सुशीलो वायुशक्रं तु सुमुखश्च प्रतर्दनम् ।। ११.९७ ।।
(विराधेन तथा शम्भुः सुकीर्तिर्भीमकर्म्मणा ।
विप्रचित्तिस्तथा सोमं एतद् युद्धं महानभूत् ।।) ।। ११.९८ ।।
परस्परं सुयुद्धेन योधयित्वाऽस्त्रलाघवात् ।
यथासंख्येन ते दैत्याः पुनर्मणिभवैर्हताः ।। ११.९९ ।।
यावत् संग्रामघोरो वै महांस्तेषां व्यवर्द्धत ।
तावत् समित्कुशादीनि कृत्वा गौरमुखो मुनिः ।। ११.१०० ।।
आगतो महदाश्चर्यं संग्रामं भीमदर्शनम् ।
बहुसैन्यपरीवारं स्थितं तं चापि दुर्ज्जयम् ।। ११.१०१ ।।
तं दृष्ट्वा स मुनिर्द्वारि चिन्तापरम एव हि ।
उपविश्याधिगम्याथ मणेः कारणमेव ह ।। ११. १०२ ।।
एवं कृत्वा मणिकृतं रौद्रं गाढं च संयुगम् ।
चिन्तयामास देवेशं हरिं गौरमुखो मुनिः ।। ११.१०३ ।।
स देवः पुरतस्तस्य पीतवासाः खगासनः ।
किमत्र ते मया कार्यमिति वाणीमुदीरयत् ।। ११.१०४ ।।
स ऋषिः प्राञ्जलिर्भूत्वा उवाच पुरुषोत्तमम् ।
जहीमं दुर्ज्जयं पापं ससैन्यं परिवारिणम् ।। ११.१०५ ।।
एवमुक्तस्तदा तेन चक्रं ज्वलनसन्निभम् ।
(मुमोच दुर्जयबले कालचक्रं सुदर्शनम्) ।। ११.१०६ ।।
तेन चक्रेण तत्सैन्यमासुरं दौर्जयं क्षणात् ।
निमेषान्तरमात्रेण भस्मवद् बहुधा कृतम् ।। ११.१०७ ।।
एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा ।
उवाच निमिषेणेदं निहतं दानवं बलम् ।। ११.१०८ ।।
अरण्येऽस्मिंस्ततस्त्वेवं नैमिषारण्यसंज्ञितम् ।
भविष्यति यथार्थं वै ब्राह्मणानां विशेषतः ।। ११.१०९ ।।
अहं च यज्ञपुरुष एतस्मिन् वनगोचरे ।
नाम्ना याज्या सदा चेमे दश पञ्च च नायकाः ।
कृते युगे भविष्यन्ति राजानो मणिजा मुने ।। ११.११० ।।
एवमुक्त्वा ततो देवो गतोऽन्तर्धानमीश्वरः ।
द्विजोऽपि स्वाश्रमे तस्थौ मुदा परमया युतः ।। ११.१११ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकादशोऽध्यायः ।। ११ ।।

११.९७ पाठभेदः

सुमना अग्निदंष्ट्रं तु सुवेदश्चाग्नितेजसम्। सुनलो वायुशक्रौ तु सुवेदस्तु प्रतर्दनम्।। ११.१००