वराहपुराणम्/अध्यायः १०९

विकिस्रोतः तः
← अध्यायः १०८ वराहपुराणम्
अध्यायः १०९
[[लेखकः :|]]
अध्यायः ११० →

अथ कार्पासधेनुदानमाहात्म्यम् ।।
होतोवाच ।।
अथातः सम्प्रवक्ष्यामि धेनुं कार्पासकीं नृप ।।
यत्प्रदानान्नरो याति ऐन्द्रलोकमनुत्तम् ।। १ ।।
विषुवे त्वयने पुण्ये युगादिग्रहणे तथा ।।
ग्रहपीडासु चोग्रासु दुःस्वप्नेऽरिष्टदर्शने ।। २ ।।
नृणां च ग्रहपीडासु दुःस्वप्नाद्भुतदर्शने ।।
पुण्येष्वायतने राजञ्छुचिदेशे गवां गणे ।। ३ ।।
गोमयेनोपलिप्तायां दर्भानास्तीर्य वै तिलान् ।।
तन्मध्ये स्थापयेद्धेनुं वस्त्रमाल्यानुलेपनाम् ।। ४ ।।
धूपदीपादिनैवेद्यैः पूजयेच्च विमत्सरः ।।
उत्तमा च चतुर्भारैरर्द्धेनैव तु मध्यमा ।। ५ ।।
भारेण चाधमा प्रोक्ता वित्तशाठ्यं विवर्जयेत् ।।
चतुर्थांशेन वत्सं तु कल्पयित्वा विधानतः। ६ ।।
कर्त्तव्या रुक्मशृङ्गी तु रजतस्य खुरान्विता ।।
नानाफलमया दन्ता रत्नगर्भसमन्विताः ।।७।।
इत्येवं सर्वसम्पूर्णा कृत्वा श्रद्धासमन्वितः ।।
आवाहयेत्तां कार्पासधेनुं मन्त्रैर्द्विजातये ।। ८।।
दद्याद्धेनुं चर्मपाणिः प्रयतः श्रद्धयान्वितः ।।
पूर्वोक्तस्तु विधिः कार्यो दानमन्त्रपुरसरः ।। ९ ।।
यया देवगणः सर्वस्त्वया हीनो न वर्त्तते ।।
तथा उद्धर मां देवि पाहि संसारसागरात् ।। 109.१० ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने कार्पासधेनुदानमाहात्म्यं नाम नवाधिकशततमोऽध्यायः ।।१०९।।