लेखकः:आनन्दवर्धनः

विकिस्रोतः तः
आनन्दवर्धनः
(820 CE–890 CE)
आनन्दवर्धनः एकः संस्कृतकविः विद्यते। साहित्यशास्त्रस्य इतिहासे अमूल्यं ध्वनिसिद्धान्तम् आविष्कृत्य ध्वन्याचार्यः इत्येव प्रसिद्धः अभूत्। एतस्य सिद्धान्तस्य प्रभावाः आनन्तरकालिकानां ग्रन्थेषु बहु दृश्यते

कृतयः[सम्पाद्यताम्]

  1. ध्वन्यालोकः
  2. विषमबाणलीला
  3. अर्जुनचरितम्
  4. देवीशतकम्
  5. तत्वालोकः
"https://sa.wikisource.org/w/index.php?title=लेखकः:आनन्दवर्धनः&oldid=217660" इत्यस्माद् प्रतिप्राप्तम्